Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.68

ca sukhibahujanamanuṣyaṃ ca praśāntadaṇḍaḍamaraṃ sunigṛhītataskaraṃ vyavahārasaṃpannaṃ // tasya dāni rājño pañcaśatam antaḥpuraṃ / tasya agramahiṣī sarvasyāntaḥpurasyātīva prāsādikā ca darśanīyā ca paṇḍitā ca vidhijñā ca sarvakalāsamanvāgatā ca // so rājā abhīkṣṇaṃ antaḥpurasya vastrāṇi ca ābharaṇāni ca viśrāṇeti / tasyāpi rājño śatasahasramūlyo hāro ābaddhako tasya ca hārasya madhye maṇiratnaṃ yatra catvāri mahādvīpā dṛśyanti jambudvīpo pūrvavideho aparagodānīyo uttarakuruḥ sumeruś ca parvarājā / anekaśatasahasramūlyaṃ taṃ maṇiratnaṃ tasya mahāhārasya madhye // tāṃ devīṃ pṛcchati ābharaṇāni viśrāṇento // devi atīva tvaṃ me manaṃ harasi / ko tra upāyo yena devī me manaṃ harati // dāni hevī taṃ rājānaṃ gāthayādhyabhāṣati /
ceṣṭālīlāsamācārā nimittasya ca grāhaṇaṃ /
kautūhālena capalāstribhir ārajyanti pārthiva //
syāt khalu punar bhikṣavaḥ yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena kāśirājā abhūṣi / na khālv etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / ahaṃ sa bhikṣavas tena kālena tena samayena kāśirājā abhūṣi / anyā tena kālena tena samayena kāśirājasyāgramahiṣī / na khalv etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣā bhagavatī yaśodharā tena kālena tena samayena kāśirājasyāgramahiṣī abhūṣi / tadāpi etasyā mayā bahuṃ dinnaṃ //

_____iti śrīyaśodharāye hārapradānajātakaṃ samāptaṃ //

yadā bodhisatvo akāmakānāṃ mātāpitṝṇām aśrukaṇṭānāṃ rudan mukhānāṃ hastoktaṃ

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: