Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.68

ca sukhibahujanamanuṣyaṃ ca praśāntadaṇḍaḍamaraṃ sunigṛhītataskaraṃ vyavahārasaṃpannaṃ // tasya dāni rājño pañcaśatam antaḥpuraṃ / tasya agramahiṣī sarvasyāntaḥpurasyātīva prāsādikā ca darśanīyā ca paṇḍitā ca vidhijñā ca sarvakalāsamanvāgatā ca // so rājā abhīkṣṇaṃ antaḥpurasya vastrāṇi ca ābharaṇāni ca viśrāṇeti / tasyāpi rājño śatasahasramūlyo hāro ābaddhako tasya ca hārasya madhye maṇiratnaṃ yatra catvāri mahādvīpā dṛśyanti jambudvīpo pūrvavideho aparagodānīyo uttarakuruḥ sumeruś ca parvarājā / anekaśatasahasramūlyaṃ taṃ maṇiratnaṃ tasya mahāhārasya madhye // tāṃ devīṃ pṛcchati ābharaṇāni viśrāṇento // devi atīva tvaṃ me manaṃ harasi / ko tra upāyo yena devī me manaṃ harati // dāni hevī taṃ rājānaṃ gāthayādhyabhāṣati /
ceṣṭālīlāsamācārā nimittasya ca grāhaṇaṃ /
kautūhālena capalāstribhir ārajyanti pārthiva //
syāt khalu punar bhikṣavaḥ yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena kāśirājā abhūṣi / na khālv etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / ahaṃ sa bhikṣavas tena kālena tena samayena kāśirājā abhūṣi / anyā tena kālena tena samayena kāśirājasyāgramahiṣī / na khalv etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣā bhagavatī yaśodharā tena kālena tena samayena kāśirājasyāgramahiṣī abhūṣi / tadāpi etasyā mayā bahuṃ dinnaṃ //

_____iti śrīyaśodharāye hārapradānajātakaṃ samāptaṃ //

yadā bodhisatvo akāmakānāṃ mātāpitṝṇām aśrukaṇṭānāṃ rudan mukhānāṃ hastoktaṃ

Like what you read? Consider supporting this website: