Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.67

kṛtānukāryasya kareya arthaṃ /
asaṃbhajantaṃ ca na saṃbhajeya
nānarthakāmasya kareya arthaṃ //
tyaje tyajantaṃ satataṃ na gacche
apetabhāvena na saṃvaseyā /
dvijo drumaṃ kṣīṇaphalaṃ vinditvā
anyaṃ parīkṣeya mahāṃ hi loko //
syāt khalu punar bhikṣavaḥ yuṣmākam evam asyād anyo so tena kālena tena samayena sutejo nāma rājā abhūṣi / na khalv evaṃ draṣṭavyaṃ // tat kasya hetoḥ // ahaṃ so tena kālena tena samayena vārāṇasīyaṃ sutejo nāma rājā abhūṣi // anyā rājño sutejasya devī abhūṣi agramahiṣī / na khalv etad evaṃ draṣṭavyaṃ / eṣā bhikṣavaḥ yaśodharā rājño sutejasya devī agramahiṣī abhūṣi / tadāpi eṣā atṛptā na śakyati toṣayituṃ / etarahiṃ pi eṣā atṛptā na śakyati toṣayituṃ //

_____iti śrīgodhājātakaṃ samāptaṃ //

bhikṣū bhagavantam āhansuḥ / bhagavatā kumārabūtena udyāne kanyānām ābharaṇāni viśrāṇayan tena yaśodharāye eva bahukaṃ dinnaṃ // bhagavān āha // na bhikṣavo idānīm eva mayā yaśodharāye bahukaṃ dinnaṃ // bhikṣū āhansuḥ // anyadāpi bhagavan // bhagavān āha // anyadāpi bhikṣavaḥ //
___bhūtapūrvaṃ bhikṣavo atītamadhvāne nagare vārāṇasī kāśijanapade rājā rājyaṃ kārayati kṛtapuṇyo maheśākho saṃgṛhītaparijano dānasaṃvibhāgaśīlo mahābalo mahākośo mahāvāhano / tasya taṃ rājyaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇajanamanuṣyaṃ

Like what you read? Consider supporting this website: