Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.65

anyatarasmiṃ vanakhaṇḍe tṛṇakuṭiṃ ca parṇakuṭiṃ ca kṛtvā prativasati mūlapatraphalodakena yāpento sukhopapannāni ca mṛgavarāhamānsāni paribhuṃjanto // tasya dāni āśramāto [nirgatasya] mārjāreṇa vaṭharāṃ godhāṃ māretvā tasya bhāryāye agrato nikṣipitvā gataṃ // tāṃ godhāṃ pāṇināpi ca na spṛśati // kumāro mūlapatraphalāni ādāya āśramaṃ gato paśyati ca āśrame tāṃ godhāṃ raudrāṃ vaṭharāṃ / so tāṃ rājadhītāṃ pṛcchati kuto imā godhā // āha // eṣā mārjāreṇa ānītā // kumāro āha // kiṃ dāni eṣā godhā siddhā // naṃ āha // gomayo ti kṛtvā na siddhā // kumāro āha // na eṣā godhā abhakṣyā bhakṣyā eṣā manuṣyāṇāṃ // dāni godhā tena kumāreṇa nirchavikṛtvā pakvā / pacitvā drumaśākhāyām olaṃbitā // cāsya bhāryā ghaṭam ādāya udakahāriṃ gatā / gacchāmi ahaṃ udakam āhariṣyāmi / tataḥ āhāraṃ kariṣyāmi //
___tāyo tāṃ godhāṃ pakvāṃ samānāṃ dṛṣṭā varṇasaṃpannāṃ ca gandhasaṃpannāṃ ca alūhāṃ ca pratyagrāṃ ca abhilāṣam utpannaṃ / kumārasyāpi tāye bhāryāye etad abhūṣi / eṣā rājadhītā imāṃ godhāṃ asiddhāṃ hastenāpi na icchati spṛśayituṃ / yatra ca velāṃ pakvā tataḥ abhinandati bhoktuṃ / yadi etāya mama mūle premā bhave tad eṣā godhā mayā phalahāragatena siddhā bhaveyā / nāsyā ato godhāye kiṃcit saṃvibhajiṣyaṃ godhāṃ paribhuṃjiṣyāmi // tena godhā tāye rājadhītare udakahāriṃ gatāye khāditā rājadhītā ca udakaghaṭam ādāya āgatā // dāni kumārasyāha // āryaputra kahiṃ godhā // kumāra āha // palāyitā // cinteti / kathaṃ pakvā godhā vṛkṣaśākhāyām

Like what you read? Consider supporting this website: