Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.32

mūlaṃ allīno paśyati ca kumāraṃ jāgritaṃ // rājā ṛṣisya vismito / mahābhāgo ṛṣiḥ // rājñā āṇattaṃ / upanāmetha kumāraṃ ṛṣisya // kumāro sūkṣmāyāṃ ajinapraveṇiyaṃ gṛhya ṛṣisya upanāmito // ṛṣi kumārasya dūrato eva kāyena mahāpuruṣalakṣaṇāni dṛṣṭvā aṃjaliṃ mūrdhani kṛtvā pratyusthito // namaskṛtvā kumāro ṛṣiṇā pratigṛhīto // ṛṣiḥ kumārasya dvātriṃśatmaḥāpuruṣalakṣaṇāni pratyavekṣati //
___ṛṣiś ca tatra rājakule kumārasya cakravartiśabdaṃ śṛṇoti / naimittikehi kumāro vyākṛtaḥ rājā cakravartī bhaviṣyati // ṛṣisya bhavati // nāyaṃ cakravartī bhaviṣyati / buddho ayaṃ loke bhaviṣyati // ṛṣis tāni lakṣaṇāni dṛṣṭvā na edṛśāni rājño cakravartisya lakṣaṇāni buddhānām edṛśāni lakṣaṇāni bhavanti / buddho ayaṃ loke bhaviṣyati / ahaṃ ca nacireṇa kālena kālakriyāṃ kariṣyāmi / idaṃ ca ratnaṃ na drakṣyāmi / imasya dharmaṃ na śroṣyāmi gaṇottamaṃ ca na drakṣyāmi // ṛṣi prarodī aśrūṇi ca pravartayati // rājā śuddhodano asitaṃ ṛṣiṃ rudantaṃ dṛṣṭvā sāntaḥpuro udvigno jāto // kiṃ bhagavantaṃ kumāraṃ dṛṣṭvā rodasi / kumārasya kāṃcid vipattiṃ paśyasi // kumārasya jātamātrasya pṛthivī kampitā ṣaḍvikāraṃ obhāsaḥ loke prādurbhūtaḥ devasahasrehi pūjito divyāni kusumavarṣāṇi divyāni ca tūryasahasrāṇi saṃpravāditāni śabdā niścarensuḥ // kumāre jātamātre kapilavastusmiṃ paṃca kumāraśatāni jātāni paṃca kanyāśatāni paṃca dāsaśatāni paṃca dāsīśatāni saṃjātāni paṃca hastipotaśatāni paṃca aśvaśatāni paṃca nidhānaśatāni prādurbhūtāni paṃcahi rājaśatehi jayavṛddhīye preṣiṭāyo anyāni pi ca āścaryādbhutāni / bhagavāṃ ca kumāraṃ dṛṣṭvā roditi / evaṃ me bhagavaṃ ākhyāhi kumārasya kāṃcid vipattiṃ paśyasi // ṛṣir āha // mahārāja

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: