Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.17

bodhisatvaṃ devasaṃghāḥ sukharātriṃ sukhadivasaṃ pṛcchakā āgacchanti prītamanaso tāṃ ca devasaṃghāṃ tathā pṛcchamānāṃ bodhisatvo pratyabhinandati dakṣiṇaṃ karam utkṣipya mātaraṃ ca na bādhati // bodhisatvaṃ mātuḥ kukṣigataṃ devā nāgā yakṣā mārutā rākṣasā piśācā na jahanti divā rātrau ca na cātra āsaṃgakathā kathīyati kāmopasahitā anyā asatyā kathā / nānyatra bodhisatvavarṇam eva bhāṣanti rūpataḥ sattvataḥ tejataḥ varṇataḥ yaśataḥ kuśalamūlāto // bodhisatvasya mātuḥ kukṣigatasya pratipūjā noparamati / divyāni tūryāṇi divyāni agurudhūpāni divyaṃ puṣpavarṣaṃ divyaṃ cūrṇavarṣaṃ // apsarasahasrāṇi ca upagāyanti upanṛtyanti // bodhisatvamātāṃ devakanyāsahasrehi sārdhaṃ abhyābhavati hāsyaṃ ca kathā ca / prasuptāṃ ca bodhisatvamātaraṃ devakanyā mandāravadāmena capalā parivījenti bodhisatvasyaiva tejena // ayaṃ ca punaḥ trisāhasramahāsāhasrāyāṃ lokadhātūyaṃ anuttarā garbhāvakrāntipāramitā //
anyaṃ ca dāni paśyatha āścaryaṃ tasya devaparṣāye /
tāva vipulāye kathā abhūt paramaharṣasaṃjananī //
na pi kāmakathā teṣāṃ na pi apsarasāṃ kathā na gītakathā /
na pi vādyakathā teṣāṃ na pi bhakṣakathā na pānakathā //
nābharaṇakathā teṣāṃ na pi vastrakathā pravartati kācit* /
yānodyānakathā manasāpi na jāyate teṣāṃ //
sādhū puṇyabalavato dyuti . . . . . sadevakaṃ lokaṃ /
abhibhavati nāyakasya vikasati eṣā kathā tatra //
Like what you read? Consider supporting this website: