Mahavastu [sanskrit verse and prose]
177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814
The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).
Section 2.10
yo so tuṣitaṃ kāyaṃ obhāseti śubhena varṇena /
devapurāc cyavamāno taṃ anativaraṃ jinaṃ vande //
sabrahmakaṃ ca lokaṃ saśramaṇabrāhmaṇīṃ prajāṃ sarvāṃ /
varṇen'; obhāsayati anativaro lokapradyoto //
āścaryam adbhutam idaṃ paśyatha yāvat maharddhikaḥ śāstā /
smṛtimāṃ susaṃprajāno mātuḥ kukṣismiṃ okrānto //
yāvac ca narapravaro uttamalakṣaṇasamaṅgi asthāsi /
mātāye kukṣismiṃ smṛtimatimāṃ saṃprajāno ca //
samanantar'; okrānte ca bodhisatve iyaṃ mahāpṛthivī atīva ṣaḍvikāraṃ kampe saṃkampe prakampe saṃharṣaṇīyaṃ ca kampayati modanīyaṃ ca prahlāditaṃ ca nirvarṇanīyaṃ ca ullokanīyaṃ ca āsecanakaṃ ca apratikūlaṃ ca prāmodikaṃ ca prasādanīyaṃ ca nirudvegaṃ ca niruttrastaṃ ca / kampamānā ca punar na kaṃcit satvaṃ vyāpādayati yam idaṃ calaṃ vā sthāvaraṃ vā //
tato ayaṃ sāgaramerumaṇḍalā
prakampitā ṣaḍvidham āsi medinī /
kṛtā lokā vimalā manoramā
mahāndhakārāpanudasya tejasā //
yāvattakā nāgarājāno nāgādhipatayo rakṣāvaraṇaguptaye autsukyaṃ samāpadyensu //
caturo pi lokapālā rakṣām akarensu lokanāthasya /
mā kocī ahiteṣī namucibalanudaṃ vihiṃseyā //
devapurāc cyavamāno taṃ anativaraṃ jinaṃ vande //
sabrahmakaṃ ca lokaṃ saśramaṇabrāhmaṇīṃ prajāṃ sarvāṃ /
varṇen'; obhāsayati anativaro lokapradyoto //
āścaryam adbhutam idaṃ paśyatha yāvat maharddhikaḥ śāstā /
smṛtimāṃ susaṃprajāno mātuḥ kukṣismiṃ okrānto //
yāvac ca narapravaro uttamalakṣaṇasamaṅgi asthāsi /
mātāye kukṣismiṃ smṛtimatimāṃ saṃprajāno ca //
samanantar'; okrānte ca bodhisatve iyaṃ mahāpṛthivī atīva ṣaḍvikāraṃ kampe saṃkampe prakampe saṃharṣaṇīyaṃ ca kampayati modanīyaṃ ca prahlāditaṃ ca nirvarṇanīyaṃ ca ullokanīyaṃ ca āsecanakaṃ ca apratikūlaṃ ca prāmodikaṃ ca prasādanīyaṃ ca nirudvegaṃ ca niruttrastaṃ ca / kampamānā ca punar na kaṃcit satvaṃ vyāpādayati yam idaṃ calaṃ vā sthāvaraṃ vā //
tato ayaṃ sāgaramerumaṇḍalā
prakampitā ṣaḍvidham āsi medinī /
kṛtā lokā vimalā manoramā
mahāndhakārāpanudasya tejasā //
yāvattakā nāgarājāno nāgādhipatayo rakṣāvaraṇaguptaye autsukyaṃ samāpadyensu //
caturo pi lokapālā rakṣām akarensu lokanāthasya /
mā kocī ahiteṣī namucibalanudaṃ vihiṃseyā //