Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.8

teṣām anantaraṃ dvijihvagaṇā ārakṣahetu diśatāsu sthitā /
vātaṃ pi yeṣa calitaṃ śruṇiya krodhā samutpatanti agnisamā //
teṣām anantaragatā thapitā yakṣā pradīptaśikharā vikṛtā /
ye duṣṭacitta vinivārayathā ca vadhaṃ kurutha kasya cāpi //
teṣām anantarasthitā bahavo gandharvasaṃgha śubharūpadharā /
ārakṣahetu śubhacāpadharā cyavanakṣaṇe vimalabuddhimato //
catvāri lokapatino pi sthitā gagane svakapārivāreṇa saha /
adya cyaviṣyati kila bhagavāṃ lokasya arthasukhavṛddhikaro //
tridaśehi sārdhaṃ tridaśapravaro sthita antarīkṣe varacakradharo /
acirā cyaviṣyati cyutiṃ carimāṃ ākāṅkṣamāṇo sukham apratimaṃ //
māyāya mūli bahudevagaṇā kṛtvā daśāṅgulaṃ natābhimukhā /
samudīrayanti madhuraṃ vacanaṃ ullokayanti tuṣiteṣu jinaṃ //
vyavadānasannicitapuṇyabalā samayo ti antimam upehi bhavaṃ / {cyavadāna-?}
sajjā tāva bhavati te jananī anukaṃpa dāni duḥkhitāṃ janatāṃ //
eṣo cyavāmi iti muṃci girāṃ śubhaṃ vacanaṃ udīrayi . . . . /
atha supinaṃ jananī jinasya tasmiṃ kṣaṇe paśyati varavipākaphalaṃ //
himarajatanibho me ṣaḍviṣāṇo sucaraṇacārubhujo suraktaśīrṣo /
udaram upagato gajapradhāno lalitagatiḥ anavadyagātrasandhiḥ //
na khalu bodhisatvā kālapakṣe matu kukṣiṃ okrāmanti // atha khalu pūrṇāyāṃ pūrṇamāsyāṃ puṣyanakṣatrayogayuktāyāṃ rātryāṃ bodhisatvā mātuḥ kukṣim avakrāmanti // upoṣadhikāyāṃ

Like what you read? Consider supporting this website: