Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.365

vijñapto mama adya tato yūthāto osaro me duve potakā kukṣismiṃ na ca tehi mucyāmi tad icchāmi mṛgarājena ito yūthāto anyam āṇāpayituṃ yo rājño mahānasaṃ gaccheyā // yena antareṇa ahaṃ prasūtā bhaviṣyaṃ tato gamiṣyaṃ // tasyā maye mṛgīye abhayaṃ dinnaṃ mayāpi yo mṛgo āṇāpyati so na icchati // na asmākaṃ osaro dvitīyasya yūthasya osaro evaṃ yo yo āṇāpyati soso na icchati anosarasmiṃ ihāgantuṃ // so'haṃ jānāmi mayā etasyā mṛgīye abhayaṃ dinnaṃ gacchāmi svayan ti so ahaṃ svayam āgato // so rājā tasya mṛgasya śrutvā vismito sarvo ca janakāyo aho yāvad dhārmiko mṛgarājā // tasya kāśirājño bhavati // nāyaṃ tiriccho yaḥ eṣo mṛgo parasya kāraṇena ātmānaṃ parityajati dharmaṃ jānāti / vayaṃ tiricchā ye vayaṃ dharmaṃ na jānāma ye imeṣāṃ evarūpāṇāṃ satvaratnānām aheṭhakānāṃ heṭhām utpadyema // so taṃ mṛgarājam āha // prīto smi tava sakāśāto sakṛpo ca mahātmā ca tvaṃ yaṃ mṛgabhūtena te tasyā ātmabhṛtyāye mṛgīye abhayaṃ dinnaṃ // ahaṃ pi tava āgamya tvadvacanāt sarvamṛgānāṃ ca abhayaṃ demi // adyāgreṇa ye ca tatra uddeśe teṣāṃ sarveṣāṃ mṛgāṇāṃ abhayaṃ dadāmi gacchāhi vasatha abhītā anuttrastā // rājñā nagare ghaṇṭhāghoṣaṇā kārāpitā // na kenacit* mama vijite mṛgā viheṭhayitavyā tasya rājño teṣāṃ mṛgānām abhayadānapradānāt* //
___yāvad deveṣu śabdam abhyudgataṃ // śakreṇa devānām indreṇa rājño jijñāsanārthaṃ anekāni mṛgaśatāni mṛgasahasrāṇi nirmitāni // sarvo kāśijanapado mṛgehi ākīrṇo nāsti so kṣetro yatra na mṛgāḥ // jānapadehi rājā vijñapto //
___tena dāni nyagrodhena mṛgarājñā mṛgī vucyati // bhadre gaccha viśākhasya yūthaṃ // āha // mṛgarāja na gamiṣyāmi varaṃ tava mūle mṛtaṃ na viśākhamūle jīvitaṃ // dāni mṛgī gāthāṃ bhāṣati

Like what you read? Consider supporting this website: