Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.365

vijñapto mama adya tato yūthāto osaro me duve potakā kukṣismiṃ na ca tehi mucyāmi tad icchāmi mṛgarājena ito yūthāto anyam āṇāpayituṃ yo rājño mahānasaṃ gaccheyā // yena antareṇa ahaṃ prasūtā bhaviṣyaṃ tato gamiṣyaṃ // tasyā maye mṛgīye abhayaṃ dinnaṃ mayāpi yo mṛgo āṇāpyati so na icchati // na asmākaṃ osaro dvitīyasya yūthasya osaro evaṃ yo yo āṇāpyati soso na icchati anosarasmiṃ ihāgantuṃ // so'haṃ jānāmi mayā etasyā mṛgīye abhayaṃ dinnaṃ gacchāmi svayan ti so ahaṃ svayam āgato // so rājā tasya mṛgasya śrutvā vismito sarvo ca janakāyo aho yāvad dhārmiko mṛgarājā // tasya kāśirājño bhavati // nāyaṃ tiriccho yaḥ eṣo mṛgo parasya kāraṇena ātmānaṃ parityajati dharmaṃ jānāti / vayaṃ tiricchā ye vayaṃ dharmaṃ na jānāma ye imeṣāṃ evarūpāṇāṃ satvaratnānām aheṭhakānāṃ heṭhām utpadyema // so taṃ mṛgarājam āha // prīto smi tava sakāśāto sakṛpo ca mahātmā ca tvaṃ yaṃ mṛgabhūtena te tasyā ātmabhṛtyāye mṛgīye abhayaṃ dinnaṃ // ahaṃ pi tava āgamya tvadvacanāt sarvamṛgānāṃ ca abhayaṃ demi // adyāgreṇa ye ca tatra uddeśe teṣāṃ sarveṣāṃ mṛgāṇāṃ abhayaṃ dadāmi gacchāhi vasatha abhītā anuttrastā // rājñā nagare ghaṇṭhāghoṣaṇā kārāpitā // na kenacit* mama vijite mṛgā viheṭhayitavyā tasya rājño teṣāṃ mṛgānām abhayadānapradānāt* //
___yāvad deveṣu śabdam abhyudgataṃ // śakreṇa devānām indreṇa rājño jijñāsanārthaṃ anekāni mṛgaśatāni mṛgasahasrāṇi nirmitāni // sarvo kāśijanapado mṛgehi ākīrṇo nāsti so kṣetro yatra na mṛgāḥ // jānapadehi rājā vijñapto //
___tena dāni nyagrodhena mṛgarājñā mṛgī vucyati // bhadre gaccha viśākhasya yūthaṃ // āha // mṛgarāja na gamiṣyāmi varaṃ tava mūle mṛtaṃ na viśākhamūle jīvitaṃ // dāni mṛgī gāthāṃ bhāṣati

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: