Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.364

tam tattakaṃ mṛgayūthaṃ sarvaṃ kṣapitaṃ ayaṃ yūthapatiḥ svayam āgato // gacchāma rājānaṃ vijñāpemaḥ yathaiṣo mṛgarājā mucyeyā na hanyeyā alaṃkāro imasya adhiṣṭhānasya cakṣuramaṇīyo jāto nirdhāvanto udyāne ca taḍāge ca // te taṃ mṛgaṃ paśyitvā cakṣuḥprītim anubhavanti // tenaiva samahattarakena mahatā janakāyena sārdhaṃ mṛgarājasya anupṛṣṭhato rājakulaṃ praviṣṭaṃ // mṛgarājā ca mahānasaṃ praviṣṭo imehi ca naigamehi rājā arthakaraṇasmiṃ upaviṣṭo vijñapto // mahārāja tattakaṃ mṛgayūthaṃ sarvaṃ kṣīṇaṃ // aheṭhakā śuṣkārdrāṇi tṛṇāni bhakṣayanti na kasyaci aparādhyanti te ca sarve kṣapitā ayaṃ so yūthapati svayam āgato // durlabho mahārāja edṛśo mṛgarājā prāsādiko darśanīyo janasya cakṣuramaṇīyo // nagarāto janā nirdhāvanti udyānaṃ taḍāgaṃ ārāmaṃ puṣkariṇīṃ ca te pi taṃ mṛgarājaṃ paśyitvā prītā bhavanti alaṃkārabhūtaṃ nagaropavanasya // yadi mahārājasya prasādo bhaveyā eṣo mṛgarājā jīvanto mucyeyā // rājñā amātyā āṇattā // gacchatha taṃ mṛgarājaṃ mahānasāto ānetha // so tehi amātyehi gatvā mahānasāto ānīto rājño sakāśaṃ // rājā taṃ mṛgarājaṃ pṛcchati // kiṃ tvaṃ svayam āgato nāsti bhūyo kocit* mṛgo yaṃ tuvaṃ svayam āgato ti // so mṛgarājā āha // na hi mahārāja nāsti apare mṛgāḥ // kim tu adya dvitīyasya mṛgayūthasya osaro // tatra yasyā mṛgīye vāro āpadyati gurviṇī duve potakā kukṣismiṃ // mṛgī vucyati gaccha nahānasaṃ tava adya vāro // dvitīyamṛgayūthe viśākho yūthapati asti // taṃ gatvā āha // mama adya osaro rājño mahānasaṃ gantuṃ kin tu ahaṃ gurviṇī duve me potakā kukṣismiṃ icchāmi anyaṃ visarjayituṃ yaṃ velaṃ ahaṃ prasūtā bhaviṣyaṃ tato gamiṣyāmi // tato yo anyo mrgo āṇāpyati so na icchati gantuṃ jalpati etasyā mṛgīye osaro eṣā gacchatū ti tehi mṛgehi na mucyati // tava adya osaro tvaṃ gacchāhi tehi amucyantī mama mūle āgatā // ahaṃ tāye

Like what you read? Consider supporting this website: