Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.356

śuddhodanena rājyaṃ pratilabdhaṃ // rājñā śuddhodanena āmātyā āṇattā sadṛśāṃ me dārikāṃ ānetha bhaveya prāsādikā ca kulīnā ca // tehi amātyehi samantato brāhmaṇā visarjitā paṇḍitā ca bahuśrutā ca strīlakṣaṇapuruṣalakṣaṇadārilākakṣaṇavidhijñā // gacchatha dārikāṃ vijānatha rājño śuddhodanasya yogyā bhaveyā // tehi brāhmaṇehi grāmanigamanagarajanapadehi aṇvantehi śākyānāṃ devaḍahe nigame subhūtisya śākyasya sapta dhītaro dṛṣṭā tāsāṃ saptānāṃ dhītarāṇaṃ māyā sarvapradhānā kṛtsne ca jambudvīpe tādṛśā kanyā sudurlabhā // tehi rājño niveditaṃ devaḍahe nigame subhūtisya śākyasya sapta dhītaro prāsādikā darśanīyā ca ekā cātra sarvāsāṃ saptānāṃ bhaginīnāṃ pradhānā rūpeṇāpi tejenāpi prajñāye pi sarvaguṇasaṃpannā māyā nāma // yattakā asmābhiḥ grāmanagaranigamajanapadā aṇvitā na khalv asmābhis sadṛśā kanyā dṛṣṭapūrvā yādṛśī māyā subhūtisya śākyasya dhītā // śuddhodanena subhūtisya preṣitaṃ // māyāṃ dhītāṃ mama bhāryārthaṃ dehīti agramahiṣī bhaviṣyati // subhūtir āha dūtānāṃ // māyāye ṣaḍdārikāyo jyeṣṭhatarikāyo yāva tāyo vuhyanti tatā māyā mahārājasya dīyiṣyati // tehi dūtehi rājño śuddhodanasya niveditaṃ // mahārāja evaṃ subhūti śākyo āha // yāvad imā jyeṣṭhatarikā ṣaḍdārikāyo vuhyanti tato māyā mahārājasya dīyiṣyatīti // rājñā śuddhodanena bhūyo dūto subhūtisya śākyasya preṣito // sarvāṃ me sapta dhītarāṃ dehi // tehi dūtehi subhūtisya śākyasya ārocitaṃ // rājā śuddhodano āha // sarvāṃ me sapta dhītaro dehīti // subhūtinā śākyena rājño śuddhodanasya saṃdiṣṭaṃ // mahārāja dinnā te bhavantu // dāni sarvāyo sapta dārikāyo rājñā śuddhodanena mahatā rāja-ṛddhīye mahatā rājānubhāvena mahatā rājasamṛddhīye

Like what you read? Consider supporting this website: