Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.355

śākyasamudācāraṃ dṛṣṭvā vismitā // te dāni śākyā ṛṣikumārāṇāṃ pṛcchanti // kuto yūyaṃ ti // tehi taṃ prakṛtiṃ sarvaṃ ācikṣitaṃ yathā tāye mātari saṃdiṣṭā // anuhimavante amukāto āśramapadāto kolasya rāja-ṛṣisya putrāḥ amūkasya śākyasya dhītā mo mātā // yathā śākyakanyā tatra uddeśe visarjitā tathā tehi mātuḥ śrutvā śākyānāṃ sarvam ācikṣitaṃ // śākyā śrutvā prītāḥ // so pi sānaṃ mātāmaho śakyamahattarako jīvati mahāntaṃ ca kulavaṃśaṃ // so pi kolo rājarṣi vārāṇasīto jyeṣṭhakumāraṃ rājyābhiṣiṃcitvā ṛṣipravrajito diśāsu abhijñātaparijñāto mahātmā rājarṣiḥ // te dāni śākyā prītā saṃvṛttāḥ rājarṣiṇā ime jātā na prākṛtena puruṣeṇa // teṣāṃ śākyānāṃ bhavati // ime kumārā asmākaṃ sujātā pi imeṣāṃ ca śākyakanyā dīyantu vṛttiś ca // tehi teṣāṃ kumārāṇāṃ śākyakanyāyo ca dinnāyo karṣaṇāni ca dinnāni sajanapadāni // tadyathā nāmāśramaṃ nigamaṃ sumuktaṃ karkarabhadraṃ aparāṇi ca karṣaṇāni sajanapadāni prabhūtaṃ svāpateyaṃ // kolena ṛṣiṇā jātā tti koliyā tti samājñā vyāghrapathe vyāghrapadyā samājñā ca //

_____iti śrīmahāvastu-avadāne koliyānām utpatti samāptaṃ //

atha śākyānāṃ devaḍaho nāma nigamo // tahiṃ subhūtir nāma śākyānāṃ mahattarako tena amukāto nigamāto koliyakanyā nāma bhāryā ānītā // tasya sapta dhītaro jātā māyā mahāmāyā atimāyā anantamāyā cūlīyā kolīsovā mahāprajāpatī // māyā-utpatti //
___rājño siṃhahanusya śākyarājño catvāri putrā dārikā ca ekā śuddhodano śuklodano dhautodano amṛtodano amitā ca dārikā // rājñā siṃhahanunā kālagatena

Like what you read? Consider supporting this website: