Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.351

kośalā vāṇijakā tahiṃ pi gacchanti śākoṭavanakhaṇḍe // te pi pṛcchīyanti // kahiṃ gamiṣyatha tti // te pi āhansuḥ // śākoṭavanakhaṇḍaṃ anuhimavantaṃ // tehi dāni kumārehi mo jātisaṃdoṣaṃ bhaviṣyatīti jātisaṃdoṣabhayena svakasvakā yeva mātṛyo bhaginīyo parasparasya vivāhitā // rājā sujāto aṃātyānāṃ pṛcchati // bho amātyā kumārā kahiṃ āvasanti // amātyā āhansuḥ // mahārāja anuhimavanto mahāśākoṭakavanakhaṇḍaṃ tahiṃ kumārā prativasanti // rājā amātyānāṃ pṛcchati // kuto kumārehi dārāṇi ānītāni // amātyā āhansuḥ // śrutaṃ mo mahārāja kumārehi jātisaṃdoṣabhayena svakasvakā yeva mātṛyo bhaginīyo parasparasya vivāhitāyo mo jātisaṃdoṣaṃ bhaviṣyatīti // rājñā dāni sujātena purohito ca anye ca brāhmaṇapaṇḍitā pṛcchitā // śakyā etam evaṃ kartuṃ yathā tehi kumārehi kṛtaṃ // te purohitapramukhā brāhmaṇapaṇḍitā āhansuḥ // śakyaṃ mahārāja kumārā tato nidānaṃ doṣeṇa na lipyanti // rājā sujāto brāhmaṇapaṇḍitānāṃ śrutvā hṛṣṭo tuṣṭo āttamanā imaṃ udānam udānaye // śakyā punar bhavanto kumārā // teṣāṃ dāni kumārāṇāṃ śakyaṃ śākiyā ti samākhyāsamājñāprajñapti udapāsi //
___teṣāṃ dāni kumārāṇāṃ etad abhavat* // kevattakaṃ vayaṃ śākoṭakavanakhaṇḍe nivāsaṃ kalpeṣyāmaḥ // mahāṃś ca ayaṃ janakāyo āgacchati // yaṃ nūnaṃ vayaṃ nagaraṃ māpayemaḥ // te dāni kumārā kapilasya ṛṣisya sakāśaṃ saṃkrāntā // te ṛṣisya pādau vanditvā āhansuḥ // yadi bhagavāṃ kapilo anujāneyyā vayaṃ imasmiṃ nagaraṃ māpayemaḥ ṛṣisya nāmena kapilavastuṃ // ṛṣi āha // yadi mama idam āśrama rājakulaṃ

Like what you read? Consider supporting this website: