Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.350

dāsehi dāsīhi sarvaṃ rājakṛtyā kośāto dīṣyati // kumārehi sārdhaṃ vipravasantānāṃ rājāṇattīye amātyehi evaṃ kośakoṣṭhāgārā muktaṃ yo yaṃ yācati tasya taṃ dīyati // evaṃ te kumārā śāketāto anekehi jānapadasahasrehi sārdhaṃ mahatā balakāyena anekehi śakaṭayugyayānasahasrehi śāketāto nagarāto niryātā uttarāmukhaṃ prayātā // kāśikośalena rājñā pragṛhītā // kumārā kṛtapuṇyā ca maheśākhyā ca nivātā ca sukhasaṃsparśā ca puṇyavantā ca dhārmikā ca // teṣāṃ sarvakāśikośalakā manuṣyā mūlāto prītā // aho yāva kalyāṇā kumārā dhārmikā ca // tasya rājño yathoktaṃ bhagavatā śakrapraśneṣu // īrṣyāmātsaryasaṃyojanasaṃprayuktā devamanuṣyā asurā garuḍā gandharvā yakṣā rākṣasā piśācā kumbhāṇḍā ye punar anye santi pṛthukāyāḥ // tasya kāśikośalarājño īrṣyādharmaṃ saṃvṛttaṃ // yathaiva eṣo janakāyo imeṣāṃ kumārāṇāṃ guṇagṛhīto sthānam etad vidyati yaṃ ete mama jīvitāto vyaparopetvā ato kumārāṃ rājye abhiṣiṃcensuḥ // te dāni tenāpi kāśikośalena rājñā vipravāsitā //
___anuhimavante kapilo nāma ṛṣiḥ prativasati paṃcābhijño caturdhyānalābhī maharddhiko mahānubhāvo // tasya taṃ āśramapadaṃ mahāvistīrṇaṃ ramaṇīyaṃ mūlapuṣpopetaṃ patropetaṃ phalopetaṃ pānīyopetaṃ mūlasahasra-upaśobhitaṃ mahaṃ cātra śākoṭavanakhaṇḍaṃ // te dāni kumārā tahiṃ pi śākoṭavanakhaṇḍe āvāsitā // tatra samanukrāntā vāṇijakā kāśikośalāṃ janapadāṃ gacchanti va // te vāṇijakā janena pṛcchīyanti kuto āgacchatha tti // te āhansuḥ // amukāto śākoṭavanakhaṇḍāto // śāketā api

Like what you read? Consider supporting this website: