Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.329

kumbhakārasya navacchadanā āveśanaśālā uttṛṇīkṛtā tṛṇāni hṛtāni // evam ukte ghaṭikārasya kumbhakārasya mātāpitarau ghaṭikāraṃ kumbhakāram etad avocat* // bhagavato putra kāśyapasya araṇyakuṭikāye tṛṇāni na prabhavanti tatra etāni bhikṣubhis tṛṇāni nītāni // atha khalu mahārāja ghaṭikārasya kumbhakārasya etad abhavat* // labdhā me sulabdhā lābhā yat punar asya me bhagavāṃ kāśyapo yāvad eko pi ativiśvasto // tasya caikamāsaṃ prītisukhaṃ kāyaṃ na vijahe ardhamāsaṃ ca andhānāṃ mātāpitṝṇāṃ // na khalu punar ahaṃ mahārāja abhijānāmi ghaṭikārasya kumbhakārasya idam evarūpaṃ daurmanasyapratilābhaṃ yathaiva mahārāje na me bhagavāṃ kāśyapo adhivāsesi vārāṇasīye nagare varṣāvāsan ti //
___atha khalv ānanda kṛkisya kāśirājño etad abhavat* // lābhā punar me sulabdhā yasya me evaṃrūpo brahmacārī vijite prativasati dvipādakāni puṇyakṣetrāṇi // atha khalv ānanda kṛkī kāśirājā ghaṭikārasya kumbhakārasya parṇakulaśālisya śata vāhāṃ preṣayet* navodakaṃ ca tailalavaṇakvathanaṃ // atha khalv ānanda kāśyapo kṛkiṃ kāśirājānaṃ dharmyayā kathayā saṃdarśayitvā samādāpayitvā samuttejayitvā saṃpraharṣayitvā utthāyāsanāto prakrāmi //
___atha khalv ānanda bhagavāṃ kāśyapo paścādbhaktaṃ piṇḍapātrapratikrānto bhikṣuṇāṃ āmantresi // niṣīdatha bhikṣavo sannipatitha bhikṣavo bandhatha paryaṃkaṃ eṣo hi paryaṅkaṃ bandhāmi tāvan na bhindāmi yāvan na imeṣāṃ saptānāṃ bhikṣusahasrāṇām etehi evaṃ āsanehi niṣaṇṇānāṃ anupādāyāśravebhyaś cittāni vimuktāni // sādhu bhagavann iti te bhikṣu bhagavato kāśyapasya pratiśrutvā sanniṣīdensuḥ saṃnipatensuḥ bandhensuḥ paryaṅkaṃ // atha khalv ānanda jyotipālasya bhikṣusya ekarahogatasya pratisaṃlīnasya ayam evarūpaś cetaso parivitarko

Like what you read? Consider supporting this website: