Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.319

śirasā vanditvā ekānte niṣīdi // te pi bhikṣū bhagavataḥ pādau śirasā vanditvā ekānte niṣīdensuḥ // ekānte niṣaṇṇam āyuṣmantam ānandaṃ bhagavān etad avocat* // icchasi punas tvam ānanda tathāgatasya pūrvanivāsasaṃyuktāṃ dharmīkathāṃ bhāṣato śrotuṃ imam eva mārakaraṇḍaṃ nigamam ārabhya // evam ukte āyuṣmān ānando bhagavantam etad avocat* // etasya dāni bhagavaṃ kālo etasya dāni sugato samayo yaṃ bhagavāṃ bhikṣūṇām etam arthaṃ bhāṣe // bhikṣū bhagavato saṃmukhā śrutvā saṃmukhā pragṛhītvā tathatvāye dhārayiṣyanti // evam ukte bhagavān āyuṣmantam ānandam etad avocat* //
___bhūtapūrvam ānanda bhagavati kāśyape ayaṃ mārakaraṇḍo nigamo veruḍiṅgo nāma brāhmaṇagrāmo abhūṣi // veruḍiṅge khalu ānanda brāhmaṇagrāme ghaṭikāro nāma kumbhakāro abhūṣi bhagavato kāśyapasya upasthāyako // ghaṭikārasya khalu punar ānanda kumbhakārasya jyotipālo nāma māṇavako abhūṣi dārakavayasyako sahapāṃśukrīḍanako priyo manāpo ajanyasya brāhmaṇasya putro // atha khalv ānanda bhagavāṃ kāśyapo kośaleṣu cārikāṃ caramāṇo mahatā bhikṣusaṃghena sārdhaṃ saptahi bhikṣusahasrehi yena kośalānāṃ veruḍiṅgo brāhmaṇagrāmo tad avasāri tad anuprāptas tatraiva viharati imasmiṃ eva vanakhaṇḍe // aśroṣi khalv ānanda ghaṭikāro kumbhakāro bhagavāṃ kila kāśyapo kośaleṣu cārikāṃ caramāṇo yena kośalānāṃ veruḍiṅgo brāhmaṇagrāmaṃ tad avasāri tad anuprāpto tatraiva viharati anyatarasmiṃ vanakhaṇḍe // atha khalv ānanda ghaṭikāro kumbhakāro yena jyotipālo māṇavo ten'; upasaṃkramitvā jyotipālaṃ māṇavam etad avocat* // śrutam idaṃ samyagjyotiṣpāla / bhagavāṃ kila kāśyapo kośaleṣu cārikāṃ caramāṇo mahatā bhikṣusaṃghena sārdhaṃ saptahi bhikṣusahasrehi yena kośalānāṃ veruḍiṅgo brāhmaṇagrāmo tad avasāri tad anuprāptaḥ

Like what you read? Consider supporting this website: