Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.310

vārāṇasim āgato paśyati anekāṃ brāhmaṇānāṃ sahasriyo samāgatāni // so yena brāhmaṇās tenaiva gato // brāhmaṇā pi rājño pratyudgatā jayena vardhāpayitvā etāṃ prakṛtiṃ mālinīye taṃ sarvaṃ kṛkisya rājño nivedenti // mahārāja eṣā mālinī brāhmaṇānāṃ kaṇṭako utpannā na śakyaṃ brāhmaṇehi rājño nityakaṃ pratīcchituṃ yāvan na mālinī ghātitā // eṣa samagrāye brāhmaṇaparṣāye niścayo utpanno // rājā pi brāhmaṇyo / eṣā brāhmaṇapariṣāya kriyā anuparivartitavyā // yadi te brāhmaṇyaṃ aparityaktaṃ mālinīṃ parityajāhi / atha te mālinī aparityaktā nāsti te brāhmaṇyaṃ // brāhmaṇapariṣāyā kriyām anuparivartantasya tasya rājño etad abhūṣi // imā brāhmaṇākrāntā pṛthivī bahubrāhmaṇyā / yadi mālinīṃ na parityajiṣyāmi ḍimbaṃ bhaviṣyati / naivaṃ mālinī bhaviṣyati naivam ahaṃ //
tyajed ekaṃ kulasyārthaṃ grāmārthaṃ tu kulaṃ tyajet* /
grāmaṃ janapadasyārthaṃ ātmārthaṃ pṛthivīṃ tyaje //
te dāni kāśirājñā mālinī parityaktā // yathā brāhmaṇapariṣāye abhiprāyam tathā bhavatu // te dāni brāhmaṇā āhansu // yadi parityaktā mālinī āṇāpiyatu rājñā // tato tena bāhire nagarāto brāhmaṇānāṃ mūle sthitakena dūto preṣito // āgacchatha mālinīm ānetha tti // rājavacanena dūto rājakulam anuprāptaḥ // āgaccha mālinī parityaktāsi pitari brāhmaṇānāṃ / brāhmaṇehi jīvitād vyaparopyasi // mālinīye mātaraṃ āgatvā ārāvo mukto sarveṇa ca antaḥpureṇa // nagare sarvajano tena ārāvaśabdena utkaṇṭhito ākulībhūto // mahaṃ āsi rodanaṃ //

Like what you read? Consider supporting this website: