Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.309

avigatarasena pratyagrarasena // bhagavāṃ bhuktāvī saśrāvakasaṃgho dhautahasto apanītapātro mālinīṃ dharmayā kathayā saṃdarśayitvā samādāpayitvā samuttejayitvā saṃpraharṣayitvotthāyāsanāto prakrame //
___yāni tāni kṛkisya kāśirājño viṃśati brāhmaṇasahasrāṇi nityabhojikā te kupitā yaṃ mālinīye bhagavāṃ kāśyapo saśrāvakasaṃgho rājakule pariviṣṭo mahatā satkāreṇa mahatā sanmānena // tehi sarvā brāhmaṇapariṣā sannipātitā anekāni brāhmaṇasahasrāṇi // tena kālena tena samayena brāhmaṇākrāntā pṛthivī bhavati // saṃnipatitā mālinīṃ ghātetukāmā // eṣā yeva atra rājakule brāhmaṇānāṃ kaṇṭako utpanno // kṛkiś ca rājā brāhmaṇeṣu abhiprasanno tasya viṃśa brāhmaṇasahasrā daivasikaṃ bhuṃjanti eṣā ca pitṛṇā brāhmaṇānāṃ niyojitā etāni brāhmaṇāni daivasikaṃ bhojehīti etāye brāhmaṇānāṃ avamanyitvā śramaṇā rājakule praveśitā eṣāṃ ca edṛśo pūjāsatkāro kṛto // eṣā yat taṃ brāhmaṇānāṃ upajīvyaṃ rājakulāto pūjāsatkārārthaṃ śramaṇānāṃ pariṇāmeti mānayantīti // tehi brāhmaṇehi eṣo vyavasāyo kṛto mālinī māretavyā // kṛkī ca kāśirājā janapadaṃ pratyavekṣako va gato // tehi brāhmaṇehi kṛkisya rājño dūto preṣito // edṛśaṃ mālinīye brāhmaṇānāṃ mūle abahumānam utpannaṃ / kāśyapasya saśrāvakasaṃghasya rājakulaṃ praveśitvā edṛśo ca pūjāsatkāro kṛto brāhmaṇānāṃ darśanaṃ pi na deti // yathā mahārājena saṃdiṣṭaṃ tathā na karoti // yan tu brāhmanānāṃ rājakule nityakaṃ viṃśatīnāṃ brāhmaṇasahasrāṇāṃ taṃ pi na vartati // mālinī brāhmaṇānāṃ darśanaṃ pi na deti // rājā śrutamātreṇaiva janapadātto

Like what you read? Consider supporting this website: