Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.307

abhivādanaṃ ca brutha mama vacanāto lokanāthasya //
adhivāse bhaktaṃ bhagavāṃ suvetanā sārdhaṃ bhikṣusaṃghena /
antaḥpurasya madhye rājño dhītuḥ manāpāya //
te dāni bhagavato kāśyapasya agraśrāvakā tiṣyo ca bhāradvājo mālinīye bhaktaṃ paribhuṃjitvā bhagavato kāśyapasya bhaktam ādāya ṛṣivadanaṃ nirdhāvitā // bhagavato kāśyapasya piṇḍapātram upanāmetvā mālinīye vacanena bhagavantaṃ kāśyapaṃ vandanaṃ vadensu // kṛkisya bhagavaṃ kāśirājño dhītā bhagavato vandanaṃ pṛcchati saśrāvakasaṃghasya śuvedāni ca bhaktena nimantreti sārdhaṃ bhikṣusaṃghena rājño kṛkisya antaḥpure tasyā bhagavāṃ adhivāsetu anukampām upādāya // bhagavatā kāśyapena vaineyavaśena adhivāsitaṃ // ye tehi mahāśrāvakehi sārdhaṃ puruṣā gatā bhagavato kāśyapasya ovādam ādāya tehi gatvā mālinīye niveditaṃ // adhivāsitaṃ tena bhagavatā kāśyapena śuvedāni bhaktaṃ sārdhaṃ bhikṣusaṃghena // mālinīye teṣāṃ puruṣāṇāṃ śrutvā tām eva rātriṃ prabhūtaṃ khādanīyaṃ bhojanīyaṃ pratijāgaritvā bhagavato kāśyapasya kālam ārocāpitaṃ // bhagavāṃ kālajño velājño samayajño pudgalajño pudgalaparāparajño // kālyam eva nivāsayitvā pātracīvaram ādāya yena cārikāvikālo saṃprāpto sāyaṃ māgadhe prātarāśe vartamāne sārdhaṃ viṃśatīhi bhikṣusahasrehi vārāṇasiṃ nagaraṃ praviśet* // haṃsapraḍīnakam iva buddhā bhagavanto nagaraṃ praviśanti // dakṣiṇapārśve tiṣyo mahāśrāvako // vāme pārśve bhāradvājo mahāśrāvakaḥ // teṣāṃ pṛṣṭhato catvāro mahāśrāvakā caturṇāṃ aṣṭa aṣṭānāṃ ṣoḍaśa ṣoḍaśānāṃ dvātriṃśa dvātriṃśatānāṃ catuṣaṣṭi // evaṃ bhagavāṃ viṃśatīhi bhikṣusahasrehi puraskṛto

Like what you read? Consider supporting this website: