Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.300

pṛcchanti // kahiṃ bhagavāṃ // bhikṣavo āhansuḥ // eṣa vāsiṣṭhāho bhagavāṃ mahāvanāto yena cāpālaṃ cetiyaṃ tenopasaṃkrānto divāvihārāya // te dāni lecchavayo āhansuḥ // dema bhagavato cāpālaṃ cetiyaṃ saśrāvakasaṃghasya niryātema // aparakāle lecchavikā mahāvanam āgatā bhagavato pādavandakā bhagavāṃ ca kṛtabhaktakṛtyo saptāmracetiyaṃ gato divāvihārāya // lecchavayo bhikṣūṇāṃ pṛcchanti // āryā kahiṃ bhagavān* // bhikṣū āhansuḥ // eṣa vāsiṣṭhāho bhagavāṃ kṛtabhaktakṛtyo yena saptāmracetiyaṃ ten'; upasaṃkrānto divāvihārāya // te dāni lecchavayo yena saptāmracetiyaṃ ten'; upasaṃkramitvā bhagavataḥ pādau śirasā vanditvā bhagavantam etad avocat* // dema bhagavaṃ saptāmracetiyaṃ bhagavato saśrāvakasaṃghasya niryātema // evaṃ bahuputracetiyaṃ gautamakaṃ cetiyaṃ kapinahyaṃ cetiyaṃ // bhūyo cāpi bhagavān kṛtyabhaktakṛtyo mahāvanāto yena markaṭahradatīraṃ cetiyan ten'; upasaṃkrānto divāvihārāya // lecchavayo āgatā mahāvanaṃ bhagavato pādavandakāḥ // bhikṣūṇāṃ pṛcchanti // āryā kahiṃ bhagavān* // bhikṣū āhansu // eṣa vāsiṣṭhāho bhagavāṃ kṛtabhaktakṛtyo yena markaṭahradatīraṃ ten'; upasaṃkrānto divāvihārāya // te dāni yena markaṭahradatīraṃ cetiyan ten'; upasaṃkramitvā bhagavataḥ pādau śirasā vanditvā bhagavantam etad uvāca // dema markaṭahradatīraṃ cetiyaṃ bhagavataḥ saśrāvakasaṃghasya niryātema // āmrapālīye bhagavataḥ saśrāvakasaṃghasya bhaktaṃ kṛtvā āmravanaṃ niryātitaṃ // bālikāye bhagavataḥ saśrāvakasaṃghasya bhaktaṃ kṛtvā bālikāchavī niryātitā //

_____iti śrīmahāvastu-avadāne chatravastuṃ samāptaṃ //

atha aparimitayaśadharmarājño
navavidhaśāsanadharmakośarakṣo /

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: