Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.300

pṛcchanti // kahiṃ bhagavāṃ // bhikṣavo āhansuḥ // eṣa vāsiṣṭhāho bhagavāṃ mahāvanāto yena cāpālaṃ cetiyaṃ tenopasaṃkrānto divāvihārāya // te dāni lecchavayo āhansuḥ // dema bhagavato cāpālaṃ cetiyaṃ saśrāvakasaṃghasya niryātema // aparakāle lecchavikā mahāvanam āgatā bhagavato pādavandakā bhagavāṃ ca kṛtabhaktakṛtyo saptāmracetiyaṃ gato divāvihārāya // lecchavayo bhikṣūṇāṃ pṛcchanti // āryā kahiṃ bhagavān* // bhikṣū āhansuḥ // eṣa vāsiṣṭhāho bhagavāṃ kṛtabhaktakṛtyo yena saptāmracetiyaṃ ten'; upasaṃkrānto divāvihārāya // te dāni lecchavayo yena saptāmracetiyaṃ ten'; upasaṃkramitvā bhagavataḥ pādau śirasā vanditvā bhagavantam etad avocat* // dema bhagavaṃ saptāmracetiyaṃ bhagavato saśrāvakasaṃghasya niryātema // evaṃ bahuputracetiyaṃ gautamakaṃ cetiyaṃ kapinahyaṃ cetiyaṃ // bhūyo cāpi bhagavān kṛtyabhaktakṛtyo mahāvanāto yena markaṭahradatīraṃ cetiyan ten'; upasaṃkrānto divāvihārāya // lecchavayo āgatā mahāvanaṃ bhagavato pādavandakāḥ // bhikṣūṇāṃ pṛcchanti // āryā kahiṃ bhagavān* // bhikṣū āhansu // eṣa vāsiṣṭhāho bhagavāṃ kṛtabhaktakṛtyo yena markaṭahradatīraṃ ten'; upasaṃkrānto divāvihārāya // te dāni yena markaṭahradatīraṃ cetiyan ten'; upasaṃkramitvā bhagavataḥ pādau śirasā vanditvā bhagavantam etad uvāca // dema markaṭahradatīraṃ cetiyaṃ bhagavataḥ saśrāvakasaṃghasya niryātema // āmrapālīye bhagavataḥ saśrāvakasaṃghasya bhaktaṃ kṛtvā āmravanaṃ niryātitaṃ // bālikāye bhagavataḥ saśrāvakasaṃghasya bhaktaṃ kṛtvā bālikāchavī niryātitā //

_____iti śrīmahāvastu-avadāne chatravastuṃ samāptaṃ //

atha aparimitayaśadharmarājño
navavidhaśāsanadharmakośarakṣo /

Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: