Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.289

nirupadravaṃ bhavati // tehi rājño ārocitaṃ // mahārāja śṛṇoma aṃgarājño edṛśo ṛṣabho prāsādiko darśanīyo kṛtapuṇyo maheśākhyo mahānubhāvo / yasya grāmasya nagarasya sīmām ākramati taṃ nirītikaṃ nirupadravaṃ bhavati // mahārāja ṛṣabhaṃ ānaya yathā tena ānītena rājagṛhe amanuṣyavyādhi praśamiṣyati // rājagṛhakena rājñā aṅgarājño brāhmaṇo preṣito // gaccha aṅgarājña imaṃ rājagṛhe ādīnavaṃ vedayitvā taṃ ṛṣabhaṃ yācāhīti // so dāni rājño brāhmaṇo tatheti pratiśruṇitvā rājagṛhāto anupūrveṇa aṅgarājasya nagaram anuprāptaḥ // tena aṅgarājño upasaṃkramitvā aṅgarājānaṃ jayena vardhāpetvā evaṃ rājagṛhakam amanuṣyavyādhiṃ sarvaṃ vistareṇa ārocetvā ṛṣabhaṃ yācitaṃ // so pi ca rājā sakṛpo ca parānugrahapravṛtto ca // tena taṃ rājagṛhakānāṃ mahantam ādīnavaṃ śrutvā so ṛṣabho tasya brāhmaṇasya dinnaḥ // gaccha brāhmaṇa sukhī bhavantu rājagṛhakā manuṣyā sarve satvāś ca // brāhmaṇo taṃ ṛṣabhaṃ gṛhya aṃgaviṣayāto magadhaviṣayam āgacchati // samanantaraṃ ca vāsiṣṭhāho ṛṣabheṇa rājagṛhasya sīmā ākrāntā sarve ca te amanuṣyakā palānā nirītiko ca nirupadravo rājagṛhasya janapado saṃvṛtto // syād vo punar eva vāsiṣṭhāho evam asyāsyād anyaḥ sa tena kālena tena samayena aṃganagare aṃgarājā abhūṣi // na khalu punar evaṃ draṣṭavyaṃ // tat kasya hetoḥ // eṣa vāsiṣṭhāho rājā śreṇiyo bimbisāro tena kālena tena samayena aṅgarājā abhūṣi // anyo sa tena kālena tena samayena rājagṛhe rājā abhūṣi // na etad evaṃ draṣṭavyaṃ // tat kasya hetoḥ // eṣa siṃhasenāpatiḥ // anyaḥ sa tena kālena tena samayena rājagṛhako brāhmaṇo abhūṣi yena taṃ ṛṣabhaṃ ānītaṃ // na etad evaṃ draṣṭavyaṃ // tat kasya

Like what you read? Consider supporting this website: