Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.271

bhagavān āha //
mṛdu saṃsparśaḥ yo tathāgatānāṃ
tūrṇaṃ yathā otaritamārutānāṃ /
na hi buddhaśreṣṭhāna tathāgatānāṃ
śarīram āgamya vadho prajāyati //
bhayacetanā nāsti viheṣṭhanā
prāṇeṣu so gacchati apratigho bhagavān* /
sarvehi bhūtehi nivāpaṣaṇḍaṃ
bhagavatā haritaśādvalaṃ nirmitaṃ //
bhagavāṃ upaviṣṭo bhikṣusaṃgho ca // te lecchavayo bhagavantaṃ pṛcchanti // kasya bhagavatā śuve āgāram adhivāsitaṃ abhyantaravaiśālakānāṃ bāhiravaiśālakānāṃ // bhagavān āha // na hi vāsiṣṭhāho abhyantaravaiśālakānāṃ tathāgatenādhivāsitaṃ na bāhiravaiśālakānāṃ // gośṛṃgīye manuṣyālāpiko śuko preṣito gaṃgāye pāraṃ / tena tathāgato saśrāvakasaṃgho gośṛṃgīye vacanena śuvetanāya bhaktena upanimantrito // tathāgatenādhivāsitaṃ // te dāni lecchavayo abhyantaravaiśālakā ca duvecaturaśīti rājāna sahasrāṇi anyo ca mahājanakāyo kṣatriyamahāśālā gṛhapatimahāśālā vismayasampannāḥ kathaṃ śuko jalpatīti // bhagavān āha // kim atrāścaryaṃ gośṛṃgīye śuko jalpati mānuṣikāya vācāya / anyehi pi vāsiṣṭhāho pakṣibhūtehi rājyaṃ vyavaharitaṃ //
___bhūtapūrvaṃ vāsiṣṭhāho atītam adhvāne nagare vārāṇasī kāśijanapade brahmadatto nāma rājā rājyaṃ kārayati kṛtapuṇyo maheśākhyo mahābalo mahākośo mahāvāhano / tasya ca rājyaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇajanamanuṣyaṃ ca bahujanamanuṣyākīrṇaṃ

Like what you read? Consider supporting this website: