Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.263

nāvāsaṃkramaṃ bāhiravaiśālakānāṃ nāvāsaṃkramaṃ gāṃgeyehi nāgehi kambalāśvatarehi nāvāsaṃkramo kṛto // bhagavān asmadīyena uttariṣyatīti //
___śukena gośṛṃgīye vacanena saśrāvakasaṃgho śuvetanāya bhaktena upanimantrito tasya ca bhagavatā tūṣṇībhāvenādhivāsitaṃ // tena śukena bhagavatas tūṣṇībhāvenādhivāsanā buddhābubhāvena vijñātā // so bhagavataḥ pādā śirasā vanditvā bhagavantaṃ bhikṣusaṃghaṃ ca pradakṣiṇīkṛtvā pratyāgato // yena gośṛṃgī bhagavatī tenopasaṃkramitvā āha // nimantrito so bhagavāṃ tathāgato'rhaṃ samyaksaṃbuddho saśrāvakasaṃgho śuvetanāye bhaktena tvad vacanena adhivāsitaṃ tena bhagavatā tūṣṇībhāvena //
___bhagavāṃ nāvāsaṃkrame ārūḍho // rājā śreṇiyo bimbisāro svake nāvāsaṃkrame bhagavantaṃ paśyati // abhyantaravaiśālakā ca svake nāvāsaṃkrame bhagavantaṃ paśyanti saśrāvakasaṃghaṃ // bāhiravaiśālakā svake nāvāsaṃkrame bhagavantaṃ paśyanti saśrāvakasaṃghaṃ // kambalāśvatarā pi gāṃgeyamahānāgā svake nāvāsaṃkrame bhagavantaṃ paśyanti saśrāvakasaṃghaṃ // taramāṇaṃ tehi kambalāśvatarehi gāṃgeyakehi rājño śreṇiyasya bimbisārasya paṃca cchatraśatāni dṛṣṭvā vaiśālakānāṃ pi paṃca cchatraśatā dṛṣṭvā tehi bhagavato tarantasya paṃca cchatraśatāni pragṛhītāni / yakṣehi pi paṃca cchatraśatāni pragṛhītāni / cāturmahārājakehi pi paṃca cchatraśatāni pragṛhītāni / sunirmitenāpi devaputreṇa tato viśiṣṭataraṃ chatraṃ pragṛhītaṃ / paranirmitavaśavartihi pi caturhi pi mahārājehi paṃca cchatraśatāni pragṛhītāni / trāyastriṃśehi pi devehi paṃca cchatraśatāni pragṛhītā / śakreṇāpi devānām indreṇa cchatraṃ pragṛhītaṃ / suyāmena api devaputreṇa cchatraṃ pragṛhītaṃ / tuṣitehi devehi paṃca cchatraśatā pragṛhītā / saṃtuṣitena devaputreṇa tato viśiṣṭataraṃ chatraṃ pragṛhītaṃ / brahmakāyikehi devehi paṃca cchatraśatāni pragṛhītāni / mahābrahmaṇāpi tato viśiṣṭataraṃ

Like what you read? Consider supporting this website: