Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.253

atha chatravastuke ādi // anuhimavante kuṇḍalā nāma yakṣiṇī prativasati // dāni samaṃ samaṃ ca putraśatā paṃca prajāyati / putrasahasraṃ prajātā kālaṃ karoti // te pi vaiśāliṃ ojohārakā preṣitā // vaiśāliṃ gatvā manuṣyāṇām ojaṃ haranti // rogajātā ārddhā maṇḍalako ca adhivāso ca / maṇḍalako rogajāto yahiṃ kule nipatati na kiṃci śeṣeti sarvaṃ harati / adhivāso nāma rogajāto pradeśaṃ harati // tadāni vaiśālikā adhivāsena rogajātena spṛṣṭā maranti // te devadevāṃ namasyanti // teṣām etad abhūṣi // kasmin nu khalv āgate vaiśālakānām ābādho pratipraśāmyeyā // tehi dāni kāśyapasya pūraṇasya preṣitaṃ // āgacchāhi vaiśālakānām amanuṣyavyādhi utpanno tvayi āgate pratipraśrabdho bhaviṣyati // kāśyapapūraṇo vaiśālim āgato na ca taṃ vyādhiṃ pratiprasrabhyati // teṣām etad abhūṣi // āgato kāśyapo naiva ca vaiśālakānām amanuṣyavyādhiḥ pratiprasrabhyati // tehi dāni maskarisya gośālipūtrasya preṣitaṃ // so pi āgato na ca vaiśālikānām amanuṣyavyādhiḥ pratiprasrabhyati // tehi dāni kakudasya kātyāyanasya preṣitaṃ // so pi āgato na ca vaiśālikānām amanuṣyavyādhiḥ pratiprasrabhyati // tehi dāni ajitasya keśakambalasya preṣitaṃ // so pi āgato na ca vaiśālakānām amanuṣyavyādhi pratiprasrabhyati // tehi dāni saṃjayisya veraṭṭiputrasya preṣitaṃ // so pi āgato na ca vaiśālakānām amanuṣyavyādhi pratiprasrabhyati // tehi dāni nirgranthasya jñātiputrasya preṣitaṃ // so pi āgato na ca vaiśālakānām amanuṣyavyādhiḥ pratiprasrabhyati // teṣāṃ vaiśālakānāṃ jñātisālohitā kālagatā devehi upapannā // teṣām anyatarā devatā vaiśālakānām ārocayati //

Like what you read? Consider supporting this website: