Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.249

bhikṣu upasthāyako abhūṣi // maṅgalasya khalu punar mahāmaudgalyāyana samyaksaṃbuddhasya nāgavṛkṣo abhūṣi bodhi // maṅgalasya khalu mahāmaudgalyāyana samyaksaṃbuddhasya uttaraṃ nāma nagaraṃ abhūṣi / dvādaśa yojanāni āyāmena purastimena paścimena ca sapta yojanāni vistāreṇa dakṣiṇena uttareṇa ca / saptahi prākārehi parikṣiptaṃ sauvarṇehi sauvarṇacchadanehi // saptahi dīrghikāhi parikṣiptaṃ abhūṣi citrāhi darśanīyāhi saptānāṃ varṇānāṃ suvarṇasya rūpyasya muktāyāḥ vaiḍūryasya sphaṭikasya musāgalvasya lohitikāyā // tāsāṃ khalu punar mahāmaudgalyāyana dīrghikānāṃ dvinnāṃ varṇānāṃ sopānā abhūnsuḥ suvarṇasya rūpyasya / catūrṇāṃ varṇānāṃ sopānaphalakā abhūnsu suvarṇasya rūpyasya ca muktāyā vaiḍūryasya ca // tāyo dīrghikāyo channāyo abhūnsuḥ utpalapadumakumudapuṇḍarīkanalinīsaugandhikehi // tāyo dīrghikāyo imehi evaṃrūpehi vṛkṣehi pracchannāyo abhunsuḥ / sayyathīdaṃ amrajambupanasalakucabhavyapālevatapracchannāyo // tāsāṃ khalu punar dīrghikānāṃ tīreṣu imāni evaṃrūpāṇi sthalajajalajāni mālyāni abhunsu / sayyathīdaṃ atimuktakacampakavārṣikāvātuṣkāra-indīvaradamanakadevopasaṃhitā // uttaraṃ khalu punar mahāmaudgalyāyana nagaraṃ saptahi tālapaṃktihi parikṣiptam abhūṣi // vistareṇa dīpavatī rājadhānī yathā varṇayitavyaṃ // maṅgalasya khalu punar mahāmaudgalyāyana samyaksaṃbuddhasya sundaro nāma kṣatriyo pitā abhūṣi rājā cakravartī // maṅgalasya khalu punar mahāmaudgalyāyana samyaksaṃbuddhasya śirī nāma devī mātā abhūṣi // tadāhaṃ mahāmaudgalyāyana atulo nāma nāgarājā kṛtapuṇyo maheśākhyo utsadakuśalasaṃcayo //

Like what you read? Consider supporting this website: