Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.246

brāhmaṇakule upapanno tena kālena tena samayena prajāto dārako jāto // yathoktaṃ bhagavatā nāhaṃ bhikṣavo karmato'nyad vademi iti //
___tasya dāni dārakasya dharmaruci nāma kṛtaṃ // yadā mahanto saṃvṛtto tadā bhagavataḥ śāsane pravrajito // prayujyantena ghaṭantena vyāyamantena tisro vidyā ṣaḍabhijñā balavaśībhāvaṃ sākṣātkṛtaṃ // trikhutto divasasya bhagavataḥ pādavandane upasaṃkramati // yattakam upasaṃkramati tattakaṃ bhagavāṃ codeti smāreti cirasya dharmaruci sucirasya dharmaruci // so pi āha // evam etaṃ bhagavaṃ evam etaṃ sugata / cirasya bhagavaṃ sucirasya sugata // bhikṣu saṃśayena bhagavantaṃ pṛcchanti // trikhutto divasasya dharmarucir bhagavantam upasaṃkramati bhagavāñ ca tam evam āha cirasya dharmaruci sucirasya dharmarucīti bhagavantam evam āha evam etaṃ bhagavaṃ evam etaṃ sugata cirasya bhagavaṃ sucirasya sugata na ca punar bhagavaṃ vayam imasya bhāṣitasya artham ājānāma // teṣāṃ bhagavāṃ bhikṣūṇāṃ etāṃ prakṛtiṃ vistareṇārocayati dīpaṃkaram upādāya // ahaṃ ca megho māṇavo nāmena āsi eṣo ca dharmaruci meghadatto // evaṃ bhikṣavo amogho buddhaśabdo yāvad duḥkhakṣayāya saṃvartati //
tena samayena sthaviro dharmaruci upāgamesi śāstāraṃ /
pādau jinasya vandati āha pi sucirasya dharmaruci //
sucirasya lokanāyaka dharmaruci pratibhaṇāti śāstāraṃ /
jānantaṃ pṛcchati jino kiṃkāraṇaṃ brusi sucirasya //
so punar āha pure ahaṃ lavaṇajale timitimiṃgilo āsi /
kṣudhādaurbalyaparigato viparimuṣaṃ bhojanārthāye //

Like what you read? Consider supporting this website: