Mahavastu [sanskrit verse and prose]
177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814
The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).
Section 1.242
dīpaṃ ca lenaṃ ca parāyaṇaṃ ca
dīpaṃkaro nāma abhūṣi śāstā /
ito asaṃkhyeyatarasmiṃ kalpe
svākhyātadharmmo bhagavāṃ nareśo //
so uttamārthaṃ abhigamya paṇḍito
viśāradaṃ vartayi dharmacakraṃ /
satye ca dharme ca smṛto pratiṣṭhito
mahadbhayād viṣamād uddhare prajāṃ //
megho'ddaśā śramaṇagaṇasya nāyakaṃ
dīpaṃkaraṃ paramavicitralakṣaṇaṃ /
cittaṃ prasādetva jinaṃ avandi ca
so vandamāno praṇidhiṃ akāsi //
evaṃ ahaṃ lokam imaṃ careyaṃ
yathā ayaṃ carati asaṃgamānaso /
cakraṃ pravarteyam ananyasādṛśaṃ
susaṃskṛtaṃ devamanuṣyapūjitaṃ //
arthaṃ careya loke devamanuṣyā deśeyaṃ dharmaṃ /
evaṃ vineya satvā yathā ayaṃ lokapradyoto //
praṇidhiṃ ca jñātvāna asaṃgasaṃgataṃ
sarvehi hetūhi upasthitaṃ jino /
akhaṇḍam acchidram akalmāṣāvraṇaṃ
matimāṃ . . . vyākare arthadarśī //
dīpaṃkaro nāma abhūṣi śāstā /
ito asaṃkhyeyatarasmiṃ kalpe
svākhyātadharmmo bhagavāṃ nareśo //
so uttamārthaṃ abhigamya paṇḍito
viśāradaṃ vartayi dharmacakraṃ /
satye ca dharme ca smṛto pratiṣṭhito
mahadbhayād viṣamād uddhare prajāṃ //
megho'ddaśā śramaṇagaṇasya nāyakaṃ
dīpaṃkaraṃ paramavicitralakṣaṇaṃ /
cittaṃ prasādetva jinaṃ avandi ca
so vandamāno praṇidhiṃ akāsi //
evaṃ ahaṃ lokam imaṃ careyaṃ
yathā ayaṃ carati asaṃgamānaso /
cakraṃ pravarteyam ananyasādṛśaṃ
susaṃskṛtaṃ devamanuṣyapūjitaṃ //
arthaṃ careya loke devamanuṣyā deśeyaṃ dharmaṃ /
evaṃ vineya satvā yathā ayaṃ lokapradyoto //
praṇidhiṃ ca jñātvāna asaṃgasaṃgataṃ
sarvehi hetūhi upasthitaṃ jino /
akhaṇḍam acchidram akalmāṣāvraṇaṃ
matimāṃ . . . vyākare arthadarśī //