Mahavastu [sanskrit verse and prose]
177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814
The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).
Section 1.221
dvi vāridhārā udgami ekā śītasya ekā uṣṇasya /
yatra snapayensu sugataṃ vigrahaṃ iva jātarūpasya //
saṃpratijāte sugate bodhisatvamātā akṣatā caiva abhūṣi avraṇā bodhisatvasyaiva tejena // sampratijāte khalu punar mahāmaudgalyāyana bodhisatve bodhisatvamātuḥ kukṣi pratipūrṇā yeva abhūṣi anārabdhā ca bodhisatvasyaiva tejena // saṃpratijāte khalu punar mahāmaudgalyāyana bodhisatve antaradvīpe candanavanaṃ prādurbhave bodhisatvasya upabhogaparibhogam āgacche bodhisatvasyaiva tejena // tatra devaputraśatasahasrāṇi saha gacchanti gandhamālyahastā bodhisatvasya pūjārthaṃ // devaputro devaputraṃ pṛcchati kahiṃ gamiṣyasīti // so tān āha //
eṣā prasūṣyati narendravadhūttamaṃ taṃ
vatsaṃ vibuddhavarapuṣkaragarbhagauraṃ /
yo prāpsyate dharaṇimaṇḍagatottamārthaṃ
māraṃ nihatya sabalaṃ tam upemi vīraṃ //
amrakṣitā garbhamalena gātrā
jātaṃ jale paṃkajam uttamaṃ vā /
vapuṣmato bālaraviprakāśo
sabrahmakān amarān abhibhoti //
tato jātamātro kule arcimasya
atikramya dhīro padāni iha sapta /
samolokayitvā diśāṃ ūhasāsi
ayaṃ dānim eko bhavo paścimo ti //
yatra snapayensu sugataṃ vigrahaṃ iva jātarūpasya //
saṃpratijāte sugate bodhisatvamātā akṣatā caiva abhūṣi avraṇā bodhisatvasyaiva tejena // sampratijāte khalu punar mahāmaudgalyāyana bodhisatve bodhisatvamātuḥ kukṣi pratipūrṇā yeva abhūṣi anārabdhā ca bodhisatvasyaiva tejena // saṃpratijāte khalu punar mahāmaudgalyāyana bodhisatve antaradvīpe candanavanaṃ prādurbhave bodhisatvasya upabhogaparibhogam āgacche bodhisatvasyaiva tejena // tatra devaputraśatasahasrāṇi saha gacchanti gandhamālyahastā bodhisatvasya pūjārthaṃ // devaputro devaputraṃ pṛcchati kahiṃ gamiṣyasīti // so tān āha //
eṣā prasūṣyati narendravadhūttamaṃ taṃ
vatsaṃ vibuddhavarapuṣkaragarbhagauraṃ /
yo prāpsyate dharaṇimaṇḍagatottamārthaṃ
māraṃ nihatya sabalaṃ tam upemi vīraṃ //
amrakṣitā garbhamalena gātrā
jātaṃ jale paṃkajam uttamaṃ vā /
vapuṣmato bālaraviprakāśo
sabrahmakān amarān abhibhoti //
tato jātamātro kule arcimasya
atikramya dhīro padāni iha sapta /
samolokayitvā diśāṃ ūhasāsi
ayaṃ dānim eko bhavo paścimo ti //