Mahavastu [sanskrit verse and prose]
177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814
The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).
Section 1.216
ekaikaṃ ca drumavaraṃ dukūlapaṭṭorṇakośikārehi /
kalpayatha kalpavṛkṣān* yatha divi devapradhānasya //
devā ca devakanyā ca gandhamālyā gṛhya padminivana-udyānam arcimato āgacchanti //
sphaṭikamaṇikuṇḍaladharā vigalitavasanā pralambamaṇihārā /
ādāya gandhamālyaṃ gaganapathagatā olīyanti //
māndāravāṇa bharitā kācit saṃgeriyo bharitvāna /
haricandanasya kācit kāci punaḥ kalpaduṣyāṇāṃ //
sthalajajalajaṃ ca mālyaṃ gṛhītvā apsarā muditacittā /
ratanā ābharaṇāni ca jambudvīpaṃ abhimukhīyo //
caturāśītim anūnaṃ chatrasahasrāṇi devakanyāyo /
kanakaratanāmayāni ādāya nabhe pralīyanti //
kūṭāgāraśatehi sphaṭikamaṇicitrehi lepanalepitaiḥ /
bharitam api antarīkṣaṃ duṣyaśatasamucchritapatākaṃ //
gajaśvasanasannikāśā śāradameghā cābhivirocanti /
varasurabhikusumagandhā kamalotpalacampakavimiśrā //
bhujagapatino pi muditā meghehi sugandhatoyabharitehi /
abhyokiranti gagaṇaṃ anyāni ca adbhutaśatāni //
atha mahāmaudgalyāyana rājā arcimo mahātā rājānubhāvena mahatā rāja-ṛddhiye mahatīye vibhūṣāye sāntaḥpuro padminīvanam udyānaṃ niryāsi //
kalpayatha kalpavṛkṣān* yatha divi devapradhānasya //
devā ca devakanyā ca gandhamālyā gṛhya padminivana-udyānam arcimato āgacchanti //
sphaṭikamaṇikuṇḍaladharā vigalitavasanā pralambamaṇihārā /
ādāya gandhamālyaṃ gaganapathagatā olīyanti //
māndāravāṇa bharitā kācit saṃgeriyo bharitvāna /
haricandanasya kācit kāci punaḥ kalpaduṣyāṇāṃ //
sthalajajalajaṃ ca mālyaṃ gṛhītvā apsarā muditacittā /
ratanā ābharaṇāni ca jambudvīpaṃ abhimukhīyo //
caturāśītim anūnaṃ chatrasahasrāṇi devakanyāyo /
kanakaratanāmayāni ādāya nabhe pralīyanti //
kūṭāgāraśatehi sphaṭikamaṇicitrehi lepanalepitaiḥ /
bharitam api antarīkṣaṃ duṣyaśatasamucchritapatākaṃ //
gajaśvasanasannikāśā śāradameghā cābhivirocanti /
varasurabhikusumagandhā kamalotpalacampakavimiśrā //
bhujagapatino pi muditā meghehi sugandhatoyabharitehi /
abhyokiranti gagaṇaṃ anyāni ca adbhutaśatāni //
atha mahāmaudgalyāyana rājā arcimo mahātā rājānubhāvena mahatā rāja-ṛddhiye mahatīye vibhūṣāye sāntaḥpuro padminīvanam udyānaṃ niryāsi //