Mahavastu [sanskrit verse and prose]
177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814
The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).
Section 1.204
yā taṃ dhareṣyati anantaguṇaṃ cirarātrasannicitapuṇyabalaṃ
anurūpā tvaṃ ca pramadā pravarā mātā sa caiṣa puruṣapravaro /
putro prahīnavanatho virajo kiṃ hāyate tava narendavadhū //
atha rākṣasā vividharūpadharā āṇattā divi parito capalaṃ /
tiṣṭhantu bho pravaraśastradharāḥ sarvadiśā kurutha asaṃvaraṇā //
teṣām anantara dvijihvagaṇā ārakṣahetu diśatāsu sthitāḥ /
vātaṃ pi yeṣa calitaṃ śruṇiya krodhaṃ samutpatati agnisamo //
teṣām anantaragatās thapitā yakṣāḥ pradīptaśikharā vikṛtā /
ye duṣṭacittā vinivārayātha mā ca vadhaṃ kurutha kasya cāpi //
teṣām anantarasthitā balavāṃ gandharvasaṃgho śubharūpadharāḥ /
ārakṣahetu śubhacāpadharā varalakṣaṇā vipulabuddhimato //
catvāri lokapatino sthapitā gagane svayaṃparivāreṇa saha /
adya cyaviṣyati kila bhagavāṃ lokasya arthasukhavṛddhikaro //
tridaśehi sārdhaṃ tridaśapravaro sthitu antarīkṣe varacakradharo /
aciraṃ cyaviṣyati cyutiṃ caramāṃ ākāṃkṣamāṇa sukhaṃ apratimaṃ //
devīya mūle bahu devagaṇā kṛtvā daśāṃguliṃ natābhimukhā /
samudīrayanti vacanaṃ madhuraṃ ullokayanti tuṣiteṣu jinaṃ //
vyavadānasannicitapuṇyabalā samayo khu antimam upetu bhavaṃ /
sajjā tāva bhavati te jananī anukampa dāni duḥkhitāṃ janatāṃ //
anurūpā tvaṃ ca pramadā pravarā mātā sa caiṣa puruṣapravaro /
putro prahīnavanatho virajo kiṃ hāyate tava narendavadhū //
atha rākṣasā vividharūpadharā āṇattā divi parito capalaṃ /
tiṣṭhantu bho pravaraśastradharāḥ sarvadiśā kurutha asaṃvaraṇā //
teṣām anantara dvijihvagaṇā ārakṣahetu diśatāsu sthitāḥ /
vātaṃ pi yeṣa calitaṃ śruṇiya krodhaṃ samutpatati agnisamo //
teṣām anantaragatās thapitā yakṣāḥ pradīptaśikharā vikṛtā /
ye duṣṭacittā vinivārayātha mā ca vadhaṃ kurutha kasya cāpi //
teṣām anantarasthitā balavāṃ gandharvasaṃgho śubharūpadharāḥ /
ārakṣahetu śubhacāpadharā varalakṣaṇā vipulabuddhimato //
catvāri lokapatino sthapitā gagane svayaṃparivāreṇa saha /
adya cyaviṣyati kila bhagavāṃ lokasya arthasukhavṛddhikaro //
tridaśehi sārdhaṃ tridaśapravaro sthitu antarīkṣe varacakradharo /
aciraṃ cyaviṣyati cyutiṃ caramāṃ ākāṃkṣamāṇa sukhaṃ apratimaṃ //
devīya mūle bahu devagaṇā kṛtvā daśāṃguliṃ natābhimukhā /
samudīrayanti vacanaṃ madhuraṃ ullokayanti tuṣiteṣu jinaṃ //
vyavadānasannicitapuṇyabalā samayo khu antimam upetu bhavaṃ /
sajjā tāva bhavati te jananī anukampa dāni duḥkhitāṃ janatāṃ //