Mahavastu [sanskrit verse and prose]
177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814
The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).
Section 1.162
aghāti grāmāṃ nagarāṃ ca saṃsaran* //
svakasya dāsasya pi dharmavādinaḥ
śṛṇoti satkṛtya kathāṃ na cchindati /
tato sya dharmaṃ bruvato mahājane
na kaści no ramyati no ca tuṣyati //
praṇītadānāni dadāti . . . . .
vineti kāṃkṣāñ ca tata eva saṃśayaṃ /
tato sya kāyāt* jvalanārcisannibhā
prabhā samuttiṣṭhati śītalaprabhā //
na kasyacid yācanakasya yācanā
bhavanti bandhyā naradevaveśitā /
tato abandhyā bhavi tasya deśanā
tad adbhutaṃ mārabalapramardane //
manoramāṃ kāñcanatālaparṇiyo
jineṣu denti parituṣṭamānasāḥ /
tato anālokiyā lokabāndhavā
sadā ca lokeṣu .. etad adbhutaṃ //
upānahā ratnamayā ca pādukā
dadāti nityaṃ parituṣṭamānasaḥ /
svakasya dāsasya pi dharmavādinaḥ
śṛṇoti satkṛtya kathāṃ na cchindati /
tato sya dharmaṃ bruvato mahājane
na kaści no ramyati no ca tuṣyati //
praṇītadānāni dadāti . . . . .
vineti kāṃkṣāñ ca tata eva saṃśayaṃ /
tato sya kāyāt* jvalanārcisannibhā
prabhā samuttiṣṭhati śītalaprabhā //
na kasyacid yācanakasya yācanā
bhavanti bandhyā naradevaveśitā /
tato abandhyā bhavi tasya deśanā
tad adbhutaṃ mārabalapramardane //
manoramāṃ kāñcanatālaparṇiyo
jineṣu denti parituṣṭamānasāḥ /
tato anālokiyā lokabāndhavā
sadā ca lokeṣu .. etad adbhutaṃ //
upānahā ratnamayā ca pādukā
dadāti nityaṃ parituṣṭamānasaḥ /