Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.144

evaṃ khalu bho dhutadharmadhara samyasaṃbuddhā garbhāvakrāntisaṃpannāś ca bhavanti //
___kathaṃ ca bho dhutadharmadhara samyaksaṃbuddhā garbhasthitisaṃpannā bhavanti // bodhisatvāḥ khalu bho dhutadharmadhara mātuḥ kukṣigatā mātur yoniṃ niśrāya tiṣṭhanti / mātuḥ pṛṣṭhaṃ niśrāya tiṣṭhanti / mātur udaraṃ niśrāya tiṣṭhanti / mātuḥ pārśvaṃ niśrāya tiṣṭhanti // viṣṭambhitayā bho dhutadharmadhara kusūtraṃ pravāḍavaiḍūryamaṇim upālambya na kvacid upalabhyate pradeśas tu asti sarvaśas tathā bodhisatvā mātuḥ kukṣau na tiṣṭhanti tiṣthanti ca / bodhisatvaṃ punaḥ khalu bho dhutadharmadhara mātuḥ kukṣigataṃ devasaṃghāḥ upasaṃkramya pṛcchanti prahvāḥ kṛtāṃjalipuṭāḥ sumuhūrtaṃ sudivasaṃ prītamanasaḥ / tāṃ ca devasaṃghān tathā pṛcchamānāṃ bodhisatvā pratyabhinandanti dakṣiṇakaram utkṛṣya mātaraṃ ca na bādhanti // na kho punar bho dhutadharmadhara bodhisatvā mātuḥ kukṣigatā utkuṭakena pārśvena yathā kathaṃcid sthitā bhavanti / atha khalu bho dhutadharmadhara bodhisatvāḥ paryaṅkam ābhuṃjitvā niṣaṇṇā bhavanti mātaraṃ ca na bādhanti // bodhisatvāḥ kho punar bho dhutadharmadhara mātuḥ kukṣigatā ca santo bhavavādikathāṃ kathayanti kuśalamūlata iti // bodhisatvasya khalu punar bho dhutadharmadhara mātuḥ kukṣigatasya pūjārthaṃ satatasamitaṃ divyāni tūryāṇi vādyanti na kadācid divā rātrau tiṣṭhanti // bodhisatvaṃ ca bho dhutadharmadhara

Like what you read? Consider supporting this website: