Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.141

śatasahasramātā śuciprarohaḥ stimitarājā vṛddhadevaḥ gurujanapūjitaḥ jayantadevaḥ sujātabuddhiḥ samīkṣitārthaḥ ujjhitaparaḥ devābhikaḥ asuradevaḥ gandharvagītaḥ vīṇāravaghoṣaḥ śuddhadantaḥ sudantaś cārudantaḥ amṛtaphalaḥ mārgodyotayitā maṇikuṇḍaladharaḥ hemajālaprabhaḥ nāgabhogabāhuḥ kamaladharaḥ aśokasatvaḥ lakṣmīputraḥ sunirmitarūpaḥ īśvaraguptaḥ lokapālarājā sunidhyānaḥ agrapuruṣaḥ anihatavarṇaḥ kundapuṣpagandhaḥ aṅkuśaḥ ārdravallipratirūpaḥ kāryatāvicāraḥ svatejadīptaḥ prakāśadharmaḥ āryavaṃśaketuḥ devarājaprabhaḥ pratyakṣadevaḥ ahibhānurāgaḥ kusumottarīyaḥ avirasaḥ prathamarājā puṇḍarīkarājā subhikṣarājaḥ // dvitīyo āryapakṣaḥ navamāyāṃ bhūmau // snigdhagātraḥ paramārthasatvaḥ aklinnagātraḥ dharmaśūraḥ sutīrthaḥ lokālokanihitamallaḥ kundapuṣpagandhaḥ niraṃkuśaḥ anotaptagātraḥ upādhyāyarājā pravarāgramatiḥ anabhibhūtayaśaḥ anupacchinnālambhaḥ devaguruḥ ratnapuṣpaḥ śuddhasatvaḥ vaiḍūryaśikharaś citramālyaḥ sugandhakāyaḥ anantakośaḥ samamathitaḥ satyaprabhaḥ adīnagāmī suvikrāntaḥ asaṃbhrāntavacanaḥ gurudevaḥ naradevaḥ naravāhanaḥ ratnahastaḥ lokapriyaḥ parinditārthaḥ aviśuṣkamūlaḥ aparitṛṣitaḥ sarvaśilparājaḥ grahakośaḥ anuraktarāṣṭraḥ śivadattamālaḥ śikharadattaḥ citramālaḥ mahāvimānaḥ anotaptagātraś citrahemajālaḥ śāntarajaḥ saṃgṛhītapakṣaḥ aprakṛṣṭaḥ raktacandanagandhaḥ acalitasumanaḥ upacitahanu jvalitayaśā racitamālaḥ śiramakuṭaḥ tejaguptarājā iti //

_____śrīmahāvastu-avadāne navamī bhūmiḥ samāptā //


Like what you read? Consider supporting this website: