Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.140

prāgajitaḥ vicitramakuṭaḥ dānavaguptaḥ rāhuvamī puṇyarāśiḥ salilaguptaḥ śamitaśatruḥ ratnayūpaḥ suvikalpāṅgaḥ ajitabalaḥ satyanāmaḥ aviraktarāṣṭraḥ vaiśvānaraguptaḥ madhuravadanaḥ kusumotpalaḥ uttarakururājaḥ añjalimālādhārī dhanapatiguptaḥ taruṇārkabhānuḥ anurūpagātraḥ ratnakaraṇḍaketuḥ mahākośaḥ bahulakeśaḥ puṣpamaṃjarimaṇḍitaḥ anapaviddhakarṇaḥ anāviddhavarṇaḥ sitāsitalocanaḥ araktapravāḍaḥ siṃhoraskaḥ ariṣṭanemiḥ bahurājā // navamāyāṃ bhūmau prathamaṃ śatam āryapakṣe // bhūmidevaḥ puṇḍarīkākṣaḥ sādhuprabhaḥ jyotiguptaḥ bahuprabhaḥ satyaṃvacaḥ bhavadevaguptaḥ saṃvṛttatejaḥ nirupaghātaḥ jānutrastaḥ ratnaśayanaḥ kusumaśayanaḥ citraśayanaḥ dantaśayanaḥ supratiṣṭhitacaraṇaḥ sarvadevaguptaḥ arajottarīyaḥ svāyaṃbhavendraḥ prasannavarṇaḥ bhavaketuḥ kṣīrapūrṇāmbhyaḥ anantabuddhiḥ kanakanāgarājatejaḥ bandhanāntakaraḥ anugravarṇakṣemaguptaḥ jinakāntāraḥ vimalaḥ marīcijālaḥ ajitasenarājā kanakarāśiḥ gauraḥ padmamālaḥ rājakṣetraguptaḥ samapakṣaś cāturdevaḥ devaguptaḥ puṣkalāṅgaḥ dvijātirājaḥ bahusenaḥ kumudagandhaḥ śavalāśvaḥ ṣaḍviṣāṇapātaḥ surabhicandanaḥ rājā sahasradātā abhayadevaḥ arinihantā vimalaśikharaḥ durārohabuddhiḥ yajñakoṭiguptaḥ ratnacaṃkramaḥ jālāntaraḥ pariśuddhakarmaḥ kāmadevaḥ gururatnaḥ

Like what you read? Consider supporting this website: