Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.136

evam ukte āyuṣmān mahākāśyapa āyuṣmantaṃ mahākātyāyanam uvāca // ye te bho jinaputra avaivartikās teṣāṃ kiṃ cittam utpadyate // evam ukte āyuṣmān mahākātyāyana āyuṣmantaṃ mahākāśyapam uvāca // ye te bho dhutadharmadhara bodhisatvā avaivartikās teṣāṃ saptamāto bhūmito aṣṭamāṃ bhūmiṃ saṃkramantānāṃ mahākaruṇāsaṃprayuktaṃ cittam utpadyate //
___ity eṣā saptamā bhūmi bodhisatvānam ucyate iti //

_____iti śrīmahāvastu-avadāne saptamā bhūmiḥ samāptā //

evam ukte āyuṣmān mahākāśyapa āyuṣmantaṃ mahākātyāyanam uvāca // bhagavatā bho jinaputra samyaksaṃbuddhena śākyamuninā prathamādvitīyātṛtīyācaturthāpaṃcamāṣaṣṭhāsaptamāsu bhūmiṣu vartamānena yeṣu samyaksaṃbuddheṣu kuśalam avaropitaṃ teṣāṃ samyaksaṃbuddhānāṃ kāni nāmānīti // evam ukte āyuṣmān mahākātyāyana āyuṣmantaṃ mahākāśyapam uvāca // yeṣu bho dhutadharmadhara samyaksaṃbuddheṣu bhagavatā śākyarājavaṃśaprasūtena kuśalamūlam upacitaṃ teṣāṃ vipulabalavarakīrtināṃ nāmāni śṛṇu // prathamataḥ satyadharmavipulakīrtiḥ tataḥ sukīrtiḥ lokābharaṇaḥ vidyutprabhaḥ indratejaḥ brahmakīrtiḥ vasundharaḥ supārśvaḥ anupavadyaḥ sujyeṣṭhaḥ sṛṣṭarūpaḥ praśastaguṇarāśiḥ meghasvaraḥ hemavarṇaḥ sundaravarṇaḥ mṛgarājaghoṣaḥ āśukārī dhṛtarāṣṭragatiḥ kokābhilāṣitaḥ jitaśatruḥ supūjitaḥ yaśarāśiḥ amitatatejaḥ sūryaguptaś candrubhānuḥ niścitārthaḥ kusumaguptaḥ padmābhaḥ prabhaṃkaraḥ dīptatejaḥ satvarājā

Like what you read? Consider supporting this website: