Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.127

jinaputra satvā samyaksaṃbodhāye praṇidhenti te te katibhir ākāraiḥ ṣaṣṭhyāyāṃ bhūmau vartamānāḥ saptamāyāṃ bhūmau vivartanta iti // evam ukte āyuṣmān mahākātyāyana āyuṣmantaṃ mahākāśyapam uvāca // dubhi khalu bho dhutadharmadhara ākārair bodhisatvā bodhāya praṇidhento ṣaṣṭhyāyāṃ bhūmau vartamānāḥ saptamāyāṃ bhūmau vivartanti // katamehi dubhi // saṃjñāvedayitanirodhasamāpattiyo ca spṛhayanti yasmiṃś ca kāle samyaksaṃbuddhā satvaparijñayā ahaṃ mahātmā śamīkaro tti devatāṃ satkṛtya avahitaśrotā śṛṇvanti // ye hi kecid bho dhutadharmadhara bodhisatvāḥ ṣaṣṭhyāyāṃ bhūmau vartamānāḥ saptamāyāṃ bhūmau vivartensu vivartanti vivartiṣyanti sarve imehi dubhi ākārehi vivartanti vivartensu vivartiṣyanti iti //
evaṃ eṣā ṣaṣṭhī bhūmir bhavati teṣāṃ guṇavarāṇāṃ /
hariṇapatīnāṃ hitāna maharṣiṇāṃ bodhisatvānām iti //

_____iti śrīmahāvastu-avadāne ṣaṣṭhī bhūmiḥ samāptā //

evam ukte āyuṣmān mahākāśyapa āyuṣmantaṃ mahākātyāyanam uvāca // ye ime bho dhutadharmadhara bodhisatvāḥ avaivartikāḥ ṣaṣṭhāto bhūmito saptamāṃ bhūmiṃ saṃkramanti teṣāṃ kevarūpaṃ sandhicittaṃ bhavatīti // evam ukte āyuṣmān mahākātyāyana āyuṣmantaṃ mahākāśyapaṃ gāthābhir adhyabhāṣata //
ātmadamathe pravartayate cittaṃ paramamahājanahitāna /
yat saptamāṃ bhūmi saṃkramanti tathā bhūmiṣu tatsandhicittam iti //

Like what you read? Consider supporting this website: