Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.110

evam ukte āyuṣmān mahākāśyapa āyuṣmantaṃ mahākātyāyanam uvāca // ye ime hi bho jinaputra bodhisatvāḥ prathamacittam utpādayanti te katibhir ākāraiś caturthyāṃ bhūmau vartamānāḥ pañcamāyāṃ bhūmau vivartante // evam ukte āyuṣmān mahākātyāyana āyuṣmantaṃ mahākāśyapam etad uvāca // ye ime bho dhutadharmadhara bodhisatvāḥ prathamacittotpādā saptabhir ākāraiś caturthyāṃ bhūmau vartamānāḥ paṃcamāyāṃ bhūmau vivartante // katamehi saptahi // bhikṣuṇīdūṣakāś ca bhavanti / puruṣadūṣakāś ca bhavanti / paṇḍakadūṣakāś ca bhavanti / mantrabalena cāpi parasya asantaṃ rogam utpādayanti / suśīlavantāṃś ca śīlāc cyāvayanti / ahirīkāś ca bhavanti / anotrāpiṇaś ca bhavanti // ye kecid bho dhutadharmadhara bodhisatvāḥ prathamaṃ cittam utpādayanti te imebhiḥ saptabhir ākāraiś caturthāyāṃ bhūmau vartamānāḥ paṃcamāyāṃ bhūmau vivartanti //
ity eṣā bhumir upadiṣṭā caturthī sugatātmaja /
ramaṇīyā bodhisatvānāṃ ye te bodhiparāyaṇā iti //

_____iti śrīmahāvastu-avadāne caturthī bhūmiḥ samāptā //

evam ukte āyuṣmān mahākāśyapo āyuṣmantaṃ mahākātyāyanam etad uvāca // bho jinaputra bodhisatvā avaivartikā caturthībhūmito ye paṃcamāṃ bhūmiṃ saṃkrāmanti teṣāṃ katamaṃ sandhicittaṃ bhavatīti // evam ukte āyuṣmān mahākātyāyana āyuṣmantaṃ mahākāśyapam uvāca // ādīptāṃ sarvabhavāṃ paśyanti rāgadveṣamohebhyaḥ / aśaraṇyaṃ nirānandaṃ sandhicittaṃ catuḥpaṃcamānantaraṃ bhavatīti //
___evam ukte āyuṣmān mahākāśyapa āyuṣmantaṃ mahākātyāyanam uvāca // ye punar bho

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: