Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.89

kathaṃ ca bho dhutadharmadhara bodhisatvā anantādhyāśayā bhavanti // ucyate //
na prārthayanti mahābhogān adānaguṇasaṃpadā /
anantādhyāśayāś caivaṃ bhavanti puruṣottamā iti //
sarvehi etehi viṃśadbhiḥ sarvadharmaviśāradā /
samanvitā satpuruṣā śubhair adhyāśayair varā iti //
imehi khalu bho dhutadharmadhara bodhisatvā viṃśadbhir adhyāśayaiḥ samanvāgatā bhavantīti //
___evam ukte āyuṣmān mahākāśyapa āyuṣmantaṃ mahākātyāyanam uvāca // katihi bho jinaputra ākārehi bodhisatvā dvitīyāyāṃ bhūmau vartamānās tṛtīyāyāṃ bhūmau vivartanti // evam ukte āyuṣmān mahākātyāyano āyuṣmantaṃ mahākāśyapam uvāca // aṣṭāviṃśadbhiḥ bho dhutadharmadhara kāraṇehi bodhisatvā dvitīyāyāṃ bhūmau vartamānāḥ tṛtīyāyāṃ bhūmau vivartante // katamair aṣṭāviṃśadbhir ākāraiḥ // tadyathā lābhagurukāś ca bhavanti / satkāragurukāś ca bhavanti / kīrtiślokaparāś ca bhavanti / śaṭhāś ca bhavanti / viṣameṇa ca vṛddhiṃ kalpayanti / gurukopanabhāṣaṇaparāś ca bhavanti / triṣu rataneṣu na ca citrikārabahulā vitaranti / dakṣiṇīyeṣu bodhisatvacaritaṃ ca na paryeṣanti / yataś ca bodhisatvacaritabhūmiṃ prāpnuvanti tāṃ na pūjayanti / atirekapūjāye prāpyaṃ ca bhāraṃ na upādiyanti / aprāpyaṃ ca bhāraṃ upādiyitvā vitaranti / ākīrṇavihāreṇa ca nārtīyanti / mālyavastrālaṃkārābhāraṇānulepanadharāś ca bhavanti / alpaguṇaparituṣṭāś

Like what you read? Consider supporting this website: