Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.80

bodhisatvā vivartensu vivartanti vivartiṣyanti sarve te imehi dvādaśabhir ākārair vivartensu vivartanti vivartiṣyanti nāto bhūya iti //
___evam ukte āyuṣmān mahākāśyapaḥ āyuṣmantaṃ mahākātyāyanam uvāca // ime bho jinaputra bodhisatvā vivartiyāś ca avivartiyāś ca ye prathamaṃ cittam utpādayanti samyaksaṃbuddhā bhavema iti kettakaṃ puṇyaṃ prasavanta iti // evam ukte āyuṣmān kātyāyana āyuṣmantaṃ mahākāṣyapam uvāca // paśya bho jinaputra yo dadyā jambudvīpaṃ saptaratnasaṃcayaṃ daśabalānāṃ ato bahutarakaṃ puṇyaṃ prasavati bodhāye praṇidhento // yaś ca bho jinaputra catvāro dvīpāṃ dadyāt* ratnācitāṃ daśabalānāṃ ato bahutarakaṃ puṇyaṃ prasavati bodhāye praṇidhento / yaś ca bho jinaputra dadyāt trisāhasrāṃ bahuratnadharāṃ mahāguṇadharāṇāṃ ato bahutarakaṃ puṇyaṃ prasavati bodhāya praṇidhento / yaś ca bho jinaputra gaṃgānadīvālukāsamā lokadhātuyo anekaratnācitapūrṇā lokanāthāna pūjayet* ato bahutarakaṃ puṇyaṃ prasavati bodhāye praṇidhento / yaś ca bho jinaputra sāgaravālukāsamā lokadhātuyo bahuvidharatnācitā pūrṇā agrapudgalāna pūjayā dadyāt* ato bahutarakaṃ puṇyaṃ prasavati bodhāye praṇidhento //
kiṃ kāraṇaṃ na hy ete prākṛtapuruṣāṇāṃ bhavanti saṃkalpāḥ /
bahujanahitāya yatra te janayanti manorathāṃ vīrāḥ //
evam ukte āyuṣmān mahākāṣyapaḥ āyuṣmantaṃ kātyāyanam abravīt* // ye punar bho jinaputra

Like what you read? Consider supporting this website: