Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.59

samitāvināmadheyānāṃ // suprabhāso nāma mahāmaudgalyāyana tathāgato'rhaṃ samyaksaṃbuddho yatra maitreyeṇa bodhisatvena prathamaṃ kuśalamūlāny avaropitāni rājñā vairocanena cakravartibhūtena āyatiṃ saṃbodhiṃ prārthayamānena // suprabhāse khalu punar mahāmaudgalyāyana tathāgatabhūte catasraḥ caturaśītikoṭivarṣasahasrāṇi manuṣyāṇām āyuṣaḥ pramāṇam abhūṣi antarā ca uccāvacatā āyuṣaḥ // suprabhāsasya khalu punar mahāmaudgalyāyana tathāgatasyārhataḥ samyaksaṃbuddhasya trayaḥ sannipāta abhūt* // prathamo śrāvakasannipāto ṣaṇṇavati koṭīyo abhūṣi sarveṣāṃ arhantānāṃ kṣīṇāśravāṇām uṣitavratānāṃ samyagājñāvimuktānāṃ parikṣīṇabhavasaṃyojanānām anuprāptasvakārthānāṃ // dvitīyo śrāvakasannipāto caturnavati koṭiyo abhūt sarveṣām arhantānāṃ kṣīṇāśravāṇām uṣitavratānāṃ samyagājñāvimuktānāṃ parikṣīṇabhavasaṃyojanānāṃ anuprāptasvakārthānāṃ // tṛtīyo śrāvakasannipāto dvānavati koṭiyo abhūṣi sarveṣām arhantānāṃ kṣīṇāśravāṇām uṣitavratānāṃ samyagājñāvimuktānāṃ parikṣīṇabhavasaṃyojanānāṃ anuprāptasvakārthānāṃ // atha khalu mahāmaudgalyāyana rājño vairocanasya taṃ bhagavantaṃ suprabhāsaṃ dṛṣṭvā udāraharṣaṃ udāravegaprītiprāmodyaṃ utpadye // so taṃ bhagavantaṃ saśrāvakasaṃghaṃ daśa varṣasahasrāṇi satkaresi

Like what you read? Consider supporting this website: