Mahavastu [sanskrit verse and prose]
177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814
The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).
Section 1.42
pi ca khaṇḍāni prapatensuḥ dvikrośikāni pi ca trikrośikāni pi ca khaṇḍāni prapatensuḥ yojanikāni pi ca khaṇḍāni prapatensuḥ dvepaṃcayojanikāni pi ca khaṇḍāni prapatensuḥ // māro ca pāpīmāṃ duḥkhī durmano vipratisārī antaḥśalyaparidāghajāto abhūṣi //
___anugītagāthā //
so taṃ dānaṃ datvā praṇidhesi lokanāyako asya /
devamanuṣyācāryo āryaṃ dharmaṃ prakāśeyaṃ //
dharmolkāṃ vicareyaṃ parāhaṇe dharmabherīṃ sapatākāṃ /
ucchreyaṃ dharmaketuṃ āryaṃ śaṃkhaṃ prapūreyaṃ //
evaṃ ca mahyaṃ asyā prakāśanā deśanā ca dharmasya /
evaṃ ca bahū satvā ārye dharme niveśeyaṃ //
evaṃ ca me śruṇensuḥ devamanuṣyā subhāṣitaṃ vākyaṃ /
evaṃ ca dharmacakraṃ pravartaye bahujanahitāya //
kṛcchrāpannaiḥ satvaiḥ jātijarāpīḍitaiḥ maraṇadharmaiḥ /
bhavacakṣukaiḥ apāyā prajñāskandhaṃ niveśeyaṃ //
saṃjīve kālasūtre saṃghāte raurave avīcismiṃ /
ṣaṭsu gatīhi vikīrṇāṃ bhavasaṃsārāt pramoceyaṃ //
___anugītagāthā //
so taṃ dānaṃ datvā praṇidhesi lokanāyako asya /
devamanuṣyācāryo āryaṃ dharmaṃ prakāśeyaṃ //
dharmolkāṃ vicareyaṃ parāhaṇe dharmabherīṃ sapatākāṃ /
ucchreyaṃ dharmaketuṃ āryaṃ śaṃkhaṃ prapūreyaṃ //
evaṃ ca mahyaṃ asyā prakāśanā deśanā ca dharmasya /
evaṃ ca bahū satvā ārye dharme niveśeyaṃ //
evaṃ ca me śruṇensuḥ devamanuṣyā subhāṣitaṃ vākyaṃ /
evaṃ ca dharmacakraṃ pravartaye bahujanahitāya //
kṛcchrāpannaiḥ satvaiḥ jātijarāpīḍitaiḥ maraṇadharmaiḥ /
bhavacakṣukaiḥ apāyā prajñāskandhaṃ niveśeyaṃ //
saṃjīve kālasūtre saṃghāte raurave avīcismiṃ /
ṣaṭsu gatīhi vikīrṇāṃ bhavasaṃsārāt pramoceyaṃ //