Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.34

___bhagavān samyaksaṃbuddho yad arthaṃ samudāgato tad artham abhisaṃbhāvayitvā rājagṛhe viharati gṛdhrakūṭe parvate śāstā devānāṃ ca manuṣyāṇāṃ ca satkṛto gurukṛto mānito pūjito apacito lābhāgrayaśograprāptaḥ lābhī cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ tatra anupalipto padmam iva jale puṇyabhāgīyāṃ satvāṃ puṇyehi niveśento phalabhāgīyāṃ satvāṃ phalehi pratiṣṭhāpayanto vāsanābhāgīyāṃ satvāṃ vāsanāyām avasthāpayanto amṛtavarṣeṇa devamanuṣyā saṃvibhajanto prāṇasahasrāṇi amṛtam anuprāpayanto anavarāgrajātijarāmaraṇasaṃsārakāntāranarakādidurgasaṃsārakāntāragrahaṇadāruṇāto mahāprapātāto uddharitvā kṣeme sthale śame śive abhaye nirvāṇe pratiṣṭhāpayanto āvarjayitvā aṅgamagadhāṃ vajjimallā kāśikośalāṃ cetivatsamatsyāṃ śūrasenāṃ kurupaṃcālā śividaśārṇāṃ ca aśvaka-avantīṃ jñāneṣu parākramya svayaṃbhū divyehi vihārehi āniṃjehi vihārehi sāntatyehi vihārehi buddho buddhavihārehi jino jinavihārehi jānako jānakavihārehi sarvajño sarvajñavihārehi cetovaśiprāpto ca punar buddho bhagavanto yehi yehi vihārehi ākāṃkṣati viharituṃ tehi tehi vihārehi viharati // atha so āyuṣmān mahāmaudgalyāyano kālyasya eva nivāsayitvā rājagṛhaṃ nagaraṃ piṇḍāya prakrami // atha khalu āyuṣmato mahāmaudgalyāyanasya aciraprakrāntasya etad abhūṣīt* // atiprāg eva khalu tāvad etarhiṃ rājagṛhe nagare piṇḍāya

Like what you read? Consider supporting this website: