Mahavastu [sanskrit verse and prose]
177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814
The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).
Section 1.21
___saṃghāto nāma // so narako parvatāntarikasaṃsthito āyaso ādīptasaṃprajvalito sajyotibhūto anekāni yojanaśatāni āyato // tatra teṣāṃ nairayikānāṃ nirayapālā āyudhahastā uddeśenti // te dāni bhītāḥ taṃ parvatāntarikaṃ praviśanti // teṣāṃ dāni purato'gni prādurbhūto / te dāni bhītāḥ pratinivartanti / teṣāṃ dāni pṛṣṭhato'gni prādurbhavati // te dāni śailāḥ parasparaṃ samāgacchanti / teṣu dāni āgacchanteṣu śabdaṃ karonti etāgacchanti etāgacchantīti // te samāgatā yathā ikṣu evaṃ pīḍayanti // te dāni śailā vaihāyasam abhyudgacchanti // te teṣāṃ heṣṭā anupraviśanti / yadā anupraviṣṭā bhavanti bahūni prāṇisahasrāṇi te dāni śailā sanniviśanti yathā ikṣugaṇḍā evaṃ pīḍenti lohitanadīyo prasyandanti // asthisaṃkalikāḥ parivarjyanti nirmānsā snāyusaṃyuktāḥ // tathābhūtā vedanā vedenti na ca punaḥ kālaṃ karonti yāva sānaṃ na taṃ pāpakaṃ karma vyantīkṛtaṃ bhavati // kasya karmasya vipākena tatra satvā upapadyanti // yehi iha kīṭakamardanāni vā kārāpitāni bhavanti talamardanāni vā asipatre vā devānāṃ tathaivā jīvantakā evaṃ prāṇakā patrayaṣṭīhi pīḍitā bhavanti likṣā vā yūkā vā sāṃkuśā vā nakhehi piccitā bhavanti tasya karmasya vipākena tatra satvā upapadyanti // evaṃ khalu punaḥ ādhipateyamātram etaṃ tatropapatteḥ /