Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.18

kasya karmasya vipākena tatra satvā upapadyanti // yehi iha baddhā bhavanti hastinigaḍādibhiḥ karmakārāpitā bhavanti ettakānāṃ hastāni chindatha pādāni chindatha ettakānāṃ nāsā ettakānāṃ snāyumānsaṃ utpāṭetha ettakānāṃ bāhu ettakānāṃ pṛṣṭhimānsaṃ utpāṭetha paṃcavāraṃ daśavārakaṃ tasya karmasya vipākena tatra satvā upapadyanti // evaṃ khalu punaḥ ādhipateyamātram etaṃ tatropapatteḥ // tatropapannā anyeṣāṃ pi pāpakānām akuśalānāṃ karmaṇāṃ vipākaṃ pratyanubhavanti // tatra te nairayikā nirayapālais tāḍyamānā paribhāṣyamāṇāḥ subhassū ti āhansu // te saṃbhītā bahūni prāṇasahasrāṇi yathā naivajīvāni evan tiṣṭhanti // atha yamapālānāṃ paṭṭānāṃ taptānāṃ saṃprajvalitānāṃ sajyotibhūtānāṃ bahūni paṭṭasahasrāṇi purato vaihāyasā gacchanti teṣāṃ dāni āgacchantāṃ śabdaṃ karonti / etāni āgacchantīti // tāni teṣāṃ āgatvā pratyekaṃ gātrāṇi pariveṣṭanti // tatra teṣāṃ chaviṃ nirdahanti carma pi mānsaṃ pi snāyuṃ pi nirdahanti yathā sarvaṃ pi nirdagdhaṃ bhavati // atha teṣāṃ āvṛṃhitaṃ tacchavimānsalohitaṃ vyavadahyati // te tathābhūtā adhimātraṃ duḥkhā vedanāṃ vedayanti na ca punaḥ kālaṃ karonti yāva sānaṃ taṃ pāpakaṃ karma vyantīkṛtaṃ na bhavati // evaṃ khalu punaḥ ādhipateyamātram etaṃ tatropapatteḥ / tatr0papannā anyeṣāṃ pi pāpakānām

Like what you read? Consider supporting this website: