Lotus Sutra (Saddharma-Pundarika) [sanskrit]

by H. Kern | 2013 | 16,351 words | ISBN-13: 9788120801226

The Lotus Sutra (Saddharma-pundarika) is an important Mahayana Buddhist scripture classified as one of the nine Dharmas. the Lotus Sutra deals with a wide range of important Buddhist teachings in twenty-seven chapters including the nature of the Buddhas and the inherent potentiality of becoming Buddha within all beings. This editions only contains the Sanskrit metrical text and the corresponding English translation. Alternative titles: Saddharma-puṇḍarīka-sūtra (सद्धर्म-पुण्डरीक-सूत्र).

Chapter 24 - The All-Sided One

citradhvaja akṣayomatī etamarthaṃ paripṛcchi kāraṇāt |
kenā jinaputra hetunā ucyate hi avalokiteśvaraḥ || 1 ||
[Analyze grammar]

atha sa diśatā vilokiyā praṇidhīsāgaru akṣayomati |
citradhvajo 'dhyabhāṣata śṛṇu caryāmavalokiteśvare || 2 ||
[Analyze grammar]

kalpaśata nekakoṭyacintiyā bahubuddhāna sahasrakoṭibhiḥ |
praṇidhāna yathā viśodhitaṃ statha śṛṇvāhi mama pradeśataḥ || 3 ||
[Analyze grammar]

śravaṇo atha darśano 'pi ca anupūrvaṃ ca tathā anusmṛtiḥ |
bhavatīha amogha prāṇināṃ sarvaduḥkhabhavaśokanāśakaḥ || 4 ||
[Analyze grammar]

saci agnikhadāya pātayed ghatanārthāya praduṣṭamānasaḥ |
smarato avalokiteśvaraṃ abhisikto iva agni śāmyati || 5 ||
[Analyze grammar]

saci sāgaradurgi pātayennāgamakarasurabhūta-ālaye |
smarato avalokiteśvaraṃ jalarāje na kadācisīdati || 6 ||
[Analyze grammar]

saci merutalātu pātayed ghatanārthāya praduṣṭamānasaḥ |
smarato avalokiteśvaraṃ sūryabhūto va nabhe pratiṣṭhati || 7 ||
[Analyze grammar]

vajrāmaya parvato yadi ghatanārthāya hi mūrdhni oṣaret |
smarato avalokiteśvaraṃ romakūpa na prabhonti hiṃsitum || 8 ||
[Analyze grammar]

saci śatrugaṇaiḥ parīvṛtaḥ śastrahastairvihiṃsacetasaiḥ |
smarato avalokiteśvaraṃ maitracitta tada bhonti tatkṣaṇam || 9 ||
[Analyze grammar]

saci āghatane upasthito vadhyaghātanavaśaṃgato bhavet |
smarato avalokiteśvaraṃ khaṇḍakhaṇḍa tada śastra gacchiyuḥ || 10 ||
[Analyze grammar]

saci dārumayairayomayairhaḍinigaḍairiha baddhabandhanaiḥ |
smarato avalokiteśvaraṃ kṣiprameva vipaṭanti bandhanā || 11 ||
[Analyze grammar]

mantrā bala vidya oṣadhī bhūta vetāla śarīranāśakā |
smarato avalokiteśvaraṃ tān gacchanti yataḥ pravartitāḥ || 12 ||
[Analyze grammar]

saci ojaharaiḥ parīvṛto nāgayakṣasurabhūtarākṣasaiḥ |
smarato avalokiteśvaraṃ romakūpa na prabhonti hiṃsitum || 13 ||
[Analyze grammar]

saci vyālamṛgaiḥ parīvṛtastīkṣṇadaṃṣṭranakharairmahābhayaiḥ |
smarato avalokiteśvaraṃ kṣipra gacchanti diśā anantataḥ || 14 ||
[Analyze grammar]

saci dṛṣṭiviṣaiḥ parīvṛto jvalanārciśikhiduṣṭadāruṇaiḥ |
smarato avalokiteśvaraṃ kṣiprameva te bhonti nirviṣāḥ || 15 ||
[Analyze grammar]

gambhīra savidyu niścarī meghavajrāśani vāriprasravāḥ |
smarato avalokiteśvaraṃ kṣiprameva praśamanti tatkṣaṇam || 16 ||
[Analyze grammar]

bahuduḥkhaśatairupadrutān sattva dṛṣṭva bahuduḥkhapīḍitān |
śubhajñānabalo vilokiyā tena trātaru gaje sadevake || 17 ||
[Analyze grammar]

ṛddhībalapāramiṃgato vipulajñāna upāyaśikṣitaḥ |
sarvatra daśaddiśī jage sarvakṣetreṣu aśeṣa dṛśyate || 18 ||
[Analyze grammar]

ye ca akṣaṇadurgatī bhayā narakatiryagyamasya śāsane |
jātījaravyādhipīḍitā anupūrvaṃ praśamanti prāṇinām || 19 ||
[Analyze grammar]

śubhalocana maitralocanā prajñājñānaviśiṣṭalocanā |
kṛpalocana śuddhalocanā premaṇīya sumukhā sulocanā || 20 ||
[Analyze grammar]

amalāmalanirmalaprabhā vitimira jñānadivākaraprabhā |
apahṛtānilajvalaprabhā pratapanto jagatī virocase || 21 ||
[Analyze grammar]

kṛpasadguṇamaitragarjitā śubhaguṇa maitramanā mahāghanā |
kleśāgni śamesi prāṇināṃ dharmavarṣaṃ amṛtaṃ pravarṣasi || 22 ||
[Analyze grammar]

kalahe ca vivādavigrahe narasaṃgrāmagate mahābhaye |
smarato avalokiteśvaraṃ praśameyā arisaṃgha pāpakā || 23 ||
[Analyze grammar]

meghasvara dundubhisvaro jaladharagarjita brahmasusvaraḥ |
svaramaṇḍalapāramiṃgataḥ smaraṇīyo avalokiteśvaraḥ || 24 ||
[Analyze grammar]

smarathā smarathā sa kāṅkṣathā śuddhasattvaṃ avalokiteśvaram |
maraṇe vyasane upadrave trāṇu bhoti śaraṇaṃ parāyaṇam || 25 ||
[Analyze grammar]

sarvaguṇasya pāramiṃgataḥ sarvasattvakṛpamaitralocano |
guṇabhūta mahāguṇodadhī vandanīyo avalokiteśvaraḥ || 26 ||
[Analyze grammar]

yo 'sau anukampako jage buddha bheṣyati anāgate 'dhvani |
sarvaduḥkhabhayaśokanāśakaṃ praṇamāmī avalokiteśvaram || 27 ||
[Analyze grammar]

lokeśvara rājanāyako bhikṣudharmākaru lokapūjito |
bahukalpaśatāṃścaritva ca prāptu bodhi virajāṃ anuttarām || 28 ||
[Analyze grammar]

sthita dakṣiṇavāmatastathā vījayanta amitābhanāyakam |
māyopamatā samādhinā sarvakṣetre jina gatva pūjiṣu || 29 ||
[Analyze grammar]

diśi paścimataḥ sukhākarā lokadhātu virajā sukhāvatī |
yatra eṣa amitābhanāyakaḥ saṃprati tiṣṭhati sattvasārathiḥ || 30 ||
[Analyze grammar]

na ca istriṇa tatra saṃbhavo nāpi ca maithunadharma sarvaśaḥ |
upapāduka te jinorasāḥ padmagarbheṣu niṣaṇṇa nirmalāḥ || 31 ||
[Analyze grammar]

so caiva amitābhanāyakaḥ padmagarbhe viraje manorame |
siṃhāsani saṃniṣaṇṇako śālarajo va yathā virājate || 32 ||
[Analyze grammar]

so 'pi tathā lokanāyako yasya nāsti tribhavesmi sādṛśaḥ |
yanme puṇya stavitva saṃcitaṃ kṣipra bhomi yatha tvaṃ narottama || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lotus Sutra The All-Sided One

Cover of edition (2013)

The Lotus Sutra (The Saddharma-Pundarika)
by H. Kern (2013)

Buy now!
Cover of edition (2001)

The Lotus Sutra (Text with Hindi Translation)
by Ram Mohan Das (2001)

Buy now!
Like what you read? Consider supporting this website: