Lotus Sutra (Saddharma-Pundarika) [sanskrit]

by H. Kern | 2013 | 16,351 words | ISBN-13: 9788120801226

The Lotus Sutra (Saddharma-pundarika) is an important Mahayana Buddhist scripture classified as one of the nine Dharmas. the Lotus Sutra deals with a wide range of important Buddhist teachings in twenty-seven chapters including the nature of the Buddhas and the inherent potentiality of becoming Buddha within all beings. This editions only contains the Sanskrit metrical text and the corresponding English translation. Alternative titles: Saddharma-puṇḍarīka-sūtra (सद्धर्म-पुण्डरीक-सूत्र).

Chapter 9 - Future Destiny of the Ananda, Rahula, and the Two Thousand Monks

ārocayāmi ahu bhikṣusaṃghe ānandabhadro mama dharmadhārakaḥ |
anāgate 'dhvāni jino bhaviṣyati pūjitva ṣaṣṭiṃ sugatāna koṭyaḥ || 1 ||
[Analyze grammar]

nāmena so sāgarabuddhidhārī abhijñaprāpto iti tatra viśrutaḥ |
pariśuddhakṣetrasmi sudarśanīye anonatāyāṃ dhvajavaijayantyām || 2 ||
[Analyze grammar]

tahi bodhisattvā yathā gaṅgavālikāstataśca bhūyo paripācayiṣyati |
maharddhikaśco sa jino bhaviṣyati daśaddiśe lokavighuṣṭaśabdaḥ || 3 ||
[Analyze grammar]

amitaṃ ca tasyāyu tadā bhaviṣyati yaḥ sthāsyate lokahitānukampakaḥ |
parinirvṛtasyāpi jinasya tāyino dviguṇaṃ ca saddharmu sa tasya sthāsyati || 4 ||
[Analyze grammar]

pratirūpakaṃ taddviguṇena bhūyaḥ saṃsthāsyate tasya jinasya śāsane |
tadāpi sattvā yathā gaṅgavālikā hetuṃ janeṣyantiha buddhabodhau || 5 ||
[Analyze grammar]

āścaryabhūtā jina aprameyā ye smārayanti mama dharmadeśanām |
parinirvṛtānāṃ hi jināna tāyināṃ samanusmarāmī yatha adya śvo vā || 6 ||
[Analyze grammar]

niṣkāṅkṣaprāpto 'smi sthito 'smi bodhaye upāyakauśalya mamedamīddaśam |
paricārako 'haṃ sugatasya bhomi saddharma dhāremi ca bodhikāraṇāt || 7 ||
[Analyze grammar]

ayaṃ mamā rāhula jyeṣṭhaputro yo auraso āsi kumārabhāve |
bodhiṃ pi prāptasya mamaiṣa putro dharmasya dāyādyadharo maharṣiḥ || 8 ||
[Analyze grammar]

anāgate 'dhve bahubuddhakoṭyo yān drakṣyase yeṣa pramāṇu nāsti |
sarveṣa teṣāṃ hi jināna putro bhaviṣyatī bodhi gaveṣamāṇaḥ || 9 ||
[Analyze grammar]

ajñātacaryā iya rāhulasya praṇidhānametasya ahaṃ prajānami |
karoti saṃvarṇana lokabandhuṣu ahaṃ kilā putra tathāgatasya || 10 ||
[Analyze grammar]

guṇāna koṭīnayutāprameyāḥ pramāṇu yeṣāṃ na kadācidasti |
ye rāhulasyeha mamaurasatya tathā hi eṣo sthitu bodhikāraṇāt || 11 ||
[Analyze grammar]

dve vai sahasre ime śrāvakāṇāṃ ānanda ye te mama agrataḥ sthitāḥ |
tān vyākaromī ahamadya paṇḍitānanāgate 'dhvāni tathāgatatve || 12 ||
[Analyze grammar]

ananta aupamyanidarśanehi buddhāna agryāṃ kariyāṇa pūjām |
ārāgayiṣyanti mamāgrabodhiṃ sthihitva carimasmi samucchrayasmin || 13 ||
[Analyze grammar]

ekena nāmena daśaddiśāsu kṣaṇasmi ekasmi tathā muhūrte |
niṣadya ca drumapravarāṇa mūle buddhā bhaviṣyanti spṛśitva jñānam || 14 ||
[Analyze grammar]

ekaṃ ca teṣāmiti nāma bheṣyati ratnasya ketūtiha loki viśrutāḥ |
samāni kṣetrāṇi varāṇi teṣāṃ samo gaṇaḥ śrāvakabodhisattvāḥ || 15 ||
[Analyze grammar]

ṛddhiprabhūtā iha sarvi loke samantataste daśasu ddiśāsu |
dharmaṃ prakāśetva yadāpi nirvṛtāḥ saddharmu teṣāṃ samameva sthāsyati || 16 ||
[Analyze grammar]

tṛptāḥ sma lokapradyota śrutvā vyākaraṇaṃ idam |
amṛtena yathā siktāḥ sukhitāḥ sama tathāgata || 17 ||
[Analyze grammar]

nāsmākaṃ kāṅkṣā vimatirna bheṣyāma narottamāḥ |
adyāsmābhiḥ sukhaṃ prāptaṃ śrutvā vyākaraṇaṃ idam || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lotus Sutra Future Destiny of the Ananda, Rahula, and the Two Thousand Monks

Cover of edition (2013)

The Lotus Sutra (The Saddharma-Pundarika)
by H. Kern (2013)

Buy now!
Cover of edition (2001)

The Lotus Sutra (Text with Hindi Translation)
by Ram Mohan Das (2001)

Buy now!
Like what you read? Consider supporting this website: