Lotus Sutra (Saddharma-Pundarika) [sanskrit]

by H. Kern | 2013 | 16,351 words | ISBN-13: 9788120801226

The Lotus Sutra (Saddharma-pundarika) is an important Mahayana Buddhist scripture classified as one of the nine Dharmas. the Lotus Sutra deals with a wide range of important Buddhist teachings in twenty-seven chapters including the nature of the Buddhas and the inherent potentiality of becoming Buddha within all beings. This editions only contains the Sanskrit metrical text and the corresponding English translation. Alternative titles: Saddharma-puṇḍarīka-sūtra (सद्धर्म-पुण्डरीक-सूत्र).

Chapter 8 - Announcement of the Future Destiny of the Five Hundred Monks

śṛṇotha me bhikṣava etamarthaṃ yathā carī mahya sutena cīrṇā |
upāyakauśalyasuśikṣitena yathā ca cīrṇā iya bodhicaryā || 1 ||
[Analyze grammar]

hīnādhimuktā ima sattva jñātvā udārayāne ca samuttrasanti |
tatu śrāvakā bhontimi bodhisattvāḥ pratyekabodhiṃ ca nidarśayanti || 2 ||
[Analyze grammar]

upāyakauśalyaśatairanekaiḥ paripācayanti bahubodhisattvān |
evaṃ ca bhāṣanti vayaṃ hi śrāvakā dūre vayaṃ uttamamagrabodhiyā || 3 ||
[Analyze grammar]

etāṃ cariṃ teṣvanuśikṣamāṇāḥ paripāku gacchanti hi sattvakoṭyaḥ |
hīnādhimuktāśca kusīdarūpā anupūrva te sarvi bhavanti buddhāḥ || 4 ||
[Analyze grammar]

ajñānacaryāṃ ca caranti ete vayaṃ khalu śrāvaka alpakṛtyāḥ |
nirviṇṇa sarvāsu cyutopapattiṣu svakaṃ ca kṣetraṃ pariśodhayanti || 5 ||
[Analyze grammar]

sarāgatāmātmani darśayanti sadoṣatāṃ cāpi samohatāṃ ca |
dṛṣṭīvilagnāṃśca viditva sattvāṃsteṣāṃ pi dṛṣṭiṃ samupāśrayanti || 6 ||
[Analyze grammar]

evaṃ caranto bahu mahya śrāvakāḥ sattvānupāyena vimocayanti |
unmādu gaccheyu narā avidvasū sa caiva sarvaṃ caritaṃ prakāśayet || 7 ||
[Analyze grammar]

pūrṇo ayaṃ śrāvaka mahya bhikṣavaścarito purā buddhasahasrakoṭiṣu |
teṣāṃ ca saddharma parigrahīṣīd bauddhaṃ idaṃ jñāna gaveṣamāṇaḥ || 8 ||
[Analyze grammar]

sarvatra caiṣo abhu agraśrāvako bahuśrutaścitrakathī viśāradaḥ |
saṃharṣakaścā akilāsi nityaṃ sada buddhakṛtyena ca pratyupasthitaḥ || 9 ||
[Analyze grammar]

mahāabhijñāsu sadā gatiṃgataḥ pratisaṃvidānāṃ ca abhūṣi lābhī |
sattvāna co indriyagocarajño dharmaṃ ca deśeti sadā viśuddham || 10 ||
[Analyze grammar]

saddharma śreṣṭhaṃ ca prakāśayantaḥ paripācayī sattvasahasrakoṭyaḥ |
anuttarasminniha agrayāne kṣetraṃ svakaṃ śreṣṭhu viśodhayantaḥ || 11 ||
[Analyze grammar]

anāgate cāpi tathaiva adhve pūjeṣyatī buddhasahasrakoṭyaḥ |
saddharma śreṣṭhaṃ ca parigrahīṣyati svakaṃ ca kṣetraṃ pariśodhayiṣyati || 12 ||
[Analyze grammar]

deśeṣyatī dharma sadā viśārado upāyakauśalyasahasrakoṭibhiḥ |
bahūṃśca sattvān paripācayiṣyati sarvajñajñānasmi anāsravasmin || 13 ||
[Analyze grammar]

so pūja kṛtvā naranāyakānāṃ saddharma śreṣṭhaṃ sada dhārayitvā |
bhaviṣyatī buddha svayaṃbhu loke dharmaprabhāso diśatāsu viśrutaḥ || 14 ||
[Analyze grammar]

kṣetraṃ ca tasya suviśuddha bheṣyatī ratnāna saptāna sadā viśiṣṭam |
ratnavabhāsaśca sa kalpu bheṣyatī suviśuddha so bheṣyati lokadhātuḥ || 15 ||
[Analyze grammar]

bahubodhisattvāna sahasrakoṭyo mahāabhijñāsu sukovidānām |
yehi sphuṭo bheṣyati lokadhātuḥ suviśuddha śuddhehi maharddhikehi || 16 ||
[Analyze grammar]

atha śrāvakāṇāṃ pi sahasrakoṭyaḥ saṃghastadā bheṣyati nāyakasya |
maharddhikānaṣṭavimokṣadhyāyināṃ pratisaṃvidāsū ca gatiṃgatānām || 17 ||
[Analyze grammar]

sarve ca sattvāstahi buddhakṣetre śuddhā bhaviṣyanti ca brahmacāriṇaḥ |
upapādukāḥ sarvi suvarṇavarṇā dvātriṃśatīlakṣaṇarūpadhāriṇaḥ || 18 ||
[Analyze grammar]

āhārasaṃjñā ca na tatra bheṣyati anyatra dharme rati dhyānaprītiḥ |
na mātṛgrāmo 'pi ca tatra bheṣyati na cāpyapāyāna ca durgatībhayam || 19 ||
[Analyze grammar]

etādṛśaṃ kṣetravaraṃ bhaviṣyati pūrṇasya saṃpūrṇaguṇānvitasya |
ākīrṇa sattvehi subhadrakehi yatkiṃcimātraṃ pi idaṃ prakāśitam || 20 ||
[Analyze grammar]

kauṇḍinyagotro mama śrāvako 'yaṃ tathāgato bheṣyati lokanāthaḥ |
anāgate 'dhvāni anantakalpe vineṣyate prāṇisahasrakoṭyaḥ || 21 ||
[Analyze grammar]

samantaprabho nāma jino bhaviṣyati kṣetraṃ ca tasya pariśuddha bheṣyati |
anantakalpasmi anāgate 'dhvani dṛṣṭvāna buddhān bahavo hyanantān || 22 ||
[Analyze grammar]

prabhāsvaro buddhabalenupeto vighuṣṭaśabdo daśasu ddiśāsu |
puraskṛtaḥ prāṇisahasrakoṭibhirdeśeṣyatī uttamamagrabodhim || 23 ||
[Analyze grammar]

tatu bodhisattvā abhiyuktarūpā vimānaśreṣṭhānyabhiruhya cāpi |
viharanta tatra anucintayanti viśuddhaśīlā sada sādhuvṛttayaḥ || 24 ||
[Analyze grammar]

śrutvāna dharmaṃ dvipadottamasya anyāni kṣetrāṇyapi co sadā te |
vrajanti te buddhasahasravandakāḥ pūjāṃ ca teṣāṃ vipulāṃ karonti || 25 ||
[Analyze grammar]

kṣeṇena te cāpi tadāsya kṣetraṃ pratyāgamiṣyanti vināyakasya |
prabhāsanāmasya narottamasya caryābalaṃ tādṛśakaṃ bhaviṣyati || 26 ||
[Analyze grammar]

ṣaṣṭiḥ sahasrā paripūrṇakalpānāyuṣpramāṇaṃ sugatasya tasya |
tataśca bhūyo dviguṇena tāyinaḥ parinirvṛtasyeha sa dharma sthāsyati || 27 ||
[Analyze grammar]

pratirūpakaścāsya bhaviṣyate punastriguṇaṃ tato ettakameva kālam |
saddharmabhraṣṭe tada tasya tāyino dukhitā bhaviṣyanti narā marū ca || 28 ||
[Analyze grammar]

jināna teṣāṃ samanāmakānāṃ samantaprabhāṇāṃ puruṣottamānām |
paripūrṇa pañcāśata nāyakānāṃ ete bhaviṣyanti paraṃparāya || 29 ||
[Analyze grammar]

sarveṣa etādṛśakāśca vyūhā ṛddhibalaṃ ca tatha buddhakṣetram |
gaṇaśca saddharma tathaiva īdṛśaḥ saddharmasthānaṃ ca samaṃ bhaviṣyati || 30 ||
[Analyze grammar]

sarveṣametādṛśakaṃ bhaviṣyati nāmaṃ tadā loki sadevakasmin |
yathā mayā pūrvi prakīrtitāsīt samantaprabhāsasya narottamasya || 31 ||
[Analyze grammar]

paraṃparā eva tathānyamanyaṃ te vyākariṣyanti hitānukampī |
anantarāyaṃ mama adya bheṣyati yathaiva śāsāmyahu sarvalokam || 32 ||
[Analyze grammar]

evaṃ khu ete tvamihādya kāśyapa dhārehi pañcāśatanūnakāni |
vaśibhūta ye cāpi mamānyaśrāvakāḥ kathayāhi cānyeṣvapi śrāvakeṣu || 33 ||
[Analyze grammar]

hṛṣṭā prahṛṣṭā sma śruṇitva etāṃ āśvāsanāmīdṛśikāmanuttarām |
yaṃ vyākṛtāḥ sma paramāgrabodhaye namo 'stu te nāyaka nantacakṣuḥ || 34 ||
[Analyze grammar]

deśemahe atyayu tubhyamantike yathaiva bālā avidū ajānakāḥ |
yaṃ vai vayaṃ nirvṛtimātrakeṇa parituṣṭa āsīt sugatasya śāsane || 35 ||
[Analyze grammar]

yathāpi puruṣo bhavi kaścideva praviṣṭa sa syādiha mitraśālam |
mitraṃ ca tasya dhanavantamāḍhyaṃ so tasya dadyād bahū khādyabhojyam || 36 ||
[Analyze grammar]

saṃtarpayitvāna ca bhojanena anekamūlyaṃ ratanaṃ ca dadyāt |
baddhvāntarīye vasanānti granthiṃ datvā ca tasyeha bhaveta tuṣṭaḥ || 37 ||
[Analyze grammar]

so cāpi prakrāntu bhaveta bālo utthāya so 'nyaṃ nagaraṃ vrajeta |
so kṛcchraprāptaḥ kṛpaṇo gaveṣī āhāra paryeṣati khidyamānaḥ || 38 ||
[Analyze grammar]

paryeṣitaḥ bhojananirvṛtaḥ syād bhaktaṃ udāraṃ avicintayantaḥ |
taṃ cāpi ratnaṃ hi bhaveta vismṛtaṃ baddhvāntarīye smṛtirasya nāsti || 39 ||
[Analyze grammar]

tameva so paśyati pūrvamitro yenāsya dattaṃ ratanaṃ gṛhe sve |
tameva suṣṭhū paribhāṣayitvā darśeti ratnaṃ vasanāntarasmin || 40 ||
[Analyze grammar]

dṛṣṭvā ca so paramasukhaiḥ samarpito ratnasya tasyo anubhāva īdṛśaḥ |
mahādhanī kośabalī ca so bhavet samarpitaḥ kāmaguṇehi pañcahi || 41 ||
[Analyze grammar]

emeva bhagavan vayamevarūpam ajānamānā praṇidhānapūrvakam |
tathāgatenaiva idaṃ hi dattaṃ bhaveṣu pūrveṣviha dīrgharātram || 42 ||
[Analyze grammar]

vayaṃ ca bhagavanniha bālabuddhayo ajānakāḥ smo sugatasya śāsane |
nirvāṇamātreṇa vayaṃ hi tuṣṭā na uttarī prārthayi nāpi cintayī || 43 ||
[Analyze grammar]

vayaṃ ca saṃbodhita lokabandhunā na eṣa etādṛśa kāci nirvṛtiḥ |
jñānaṃ praṇītaṃ puruṣottamānāṃ yā nirvṛtīyaṃ paramaṃ ca saukhyam || 44 ||
[Analyze grammar]

idaṃ cudāraṃ vipulaṃ bahūvidhaṃ anuttaraṃ vyākaraṇaṃ ca śrutvā |
prītā udagrā vipulā sma jātāḥ parasparaṃ vyākaraṇāya nātha || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lotus Sutra Announcement of the Future Destiny of the Five Hundred Monks

Cover of edition (2013)

The Lotus Sutra (The Saddharma-Pundarika)
by H. Kern (2013)

Buy now!
Cover of edition (2001)

The Lotus Sutra (Text with Hindi Translation)
by Ram Mohan Das (2001)

Buy now!
Like what you read? Consider supporting this website: