Lotus Sutra (Saddharma-Pundarika) [sanskrit]

by H. Kern | 2013 | 16,351 words | ISBN-13: 9788120801226

The Lotus Sutra (Saddharma-pundarika) is an important Mahayana Buddhist scripture classified as one of the nine Dharmas. the Lotus Sutra deals with a wide range of important Buddhist teachings in twenty-seven chapters including the nature of the Buddhas and the inherent potentiality of becoming Buddha within all beings. This editions only contains the Sanskrit metrical text and the corresponding English translation. Alternative titles: Saddharma-puṇḍarīka-sūtra (सद्धर्म-पुण्डरीक-सूत्र).

Chapter 7 - Ancient Devotion

abhū atītā bahu kalpakoṭyo anusmarāmi dvipadānamuttamam |
abhijñajñānābhibhūvaṃ mahāmunimabhūṣi tatkālamanuttamo jinaḥ || 1 ||
[Analyze grammar]

yathā trisāhasrima lokadhātuṃ kaścid rajaṃ kurya aṇupramāṇam |
paramāṇumekaṃ ca tato gṛhītvā kṣetraṃ sahasraṃ gamiyāna nikṣipet || 2 ||
[Analyze grammar]

dvitīyaṃ tṛtīyaṃ pi ca eva nikṣipet sarvaṃ pi so nikṣipi taṃ rajogatam |
riktā bhavetā iya lokadhātuḥ sarvaśca so pāṃsu bhaveta kṣīṇaḥ || 3 ||
[Analyze grammar]

yo lokadhātūṣu bhaveta tāsu pāṃsu rajo yasya pramāṇu nāsti |
rajaṃ karitvāna aśeṣatastaṃ lakṣyaṃ dade kalpaśate gate ca || 4 ||
[Analyze grammar]

evāprameyā bahu kalpakoṭyaḥ parinirvṛtasya sugatasya tasya |
paramāṇu sarve na bhavanti lakṣyāstāvadbahu kṣīṇa bhavanti kalpāḥ || 5 ||
[Analyze grammar]

tāvacciraṃ nirvṛtu taṃ vināyakaṃ tān śrāvakāṃstāṃśca pi bodhisattvān |
etādṛśaṃ jñānu tathāgatānāṃ smarāmi vṛttaṃ yatha adya śvo vā || 6 ||
[Analyze grammar]

etādṛśaṃ bhikṣava jñānametadanantajñānaśca tathāgatasya |
buddhaṃ mayā kalpaśatairanekaiḥ smṛtīya sūkṣmāya anāsravāya || 7 ||
[Analyze grammar]

mahābhiṣaṭko 'si anuttaro 'si anantakalpaiḥ samudāgato 'si |
uttāraṇārthāyiha sarvadehināṃ paripūrṇa saṃkalpu ayaṃ ti bhadrakaḥ || 8 ||
[Analyze grammar]

suduṣkarā antarakalpimān daśa kṛtāni ekāsani saṃniṣadya |
na ca te 'ntarā kāyu kadāci cālito na hastapādaṃ na pi cānyadaṅgam || 9 ||
[Analyze grammar]

cittaṃ pi te śāntagataṃ susaṃsthitamaniñjyabhūtaṃ sada aprakampyam |
vikṣepu naivāsti kadāci pi tava atyantaśāntasthitu tvaṃ anāsravaḥ || 10 ||
[Analyze grammar]

diṣṭayāsi kṣemeṇa ca svastinā ca aviheṭhitaḥ prāpta imāgrabodhim |
asmākamṛddhī iyamevarūpā diṣṭayā ca vardhāma narendrasiṃha || 11 ||
[Analyze grammar]

anāyikeyaṃ praja sarva duḥkhitā utpāṭitākṣī va nihīnasaukhyā |
mārgaṃ na jānanti dukhāntagāminaṃ na mokṣahetorjanayanti vīryam || 12 ||
[Analyze grammar]

apāya vardhanti ca dīrgharātraṃ divyāśca kāyāḥ parihāṇadharmāḥ |
na śrūyate jātu jināna śabdastamondhakāro ayu sarvalokaḥ || 13 ||
[Analyze grammar]

prāptaṃ ca te lokavidū ihādya śivaṃ padaṃ uttama nāsravaṃ ca |
vayaṃ ca lokaśca anugṛhītaḥ śaraṇaṃ ca tvā eti vrajāma nātha || 14 ||
[Analyze grammar]

deśehi dharmaṃ śatapuṇyalakṣaṇā vināyakā apratimā maharṣe |
labdhaṃ ti jñānaṃ pravaraṃ viśiṣṭaṃ prakāśayā loki sadevakasmin || 15 ||
[Analyze grammar]

asmāṃśca tārehi imāṃśca sattvān nidarśaya jñānu tathāgatānām |
yathā vayaṃ pi imamagrabodhiṃ anuprāpnuyāmo 'tha ime ca sattvāḥ || 16 ||
[Analyze grammar]

caryāṃ ca jñānaṃ pi ca sarva jānasi adhyāśayaṃ pūrvakṛtaṃ ca puṇyam |
adhimukti jānāsi ca sarvaprāṇināṃ pravartayā cakravaraṃ anuttaram || 17 ||
[Analyze grammar]

atīva no harṣita adya sarve vimānaśreṣṭhā imi prajvalanti |
śriyā dyutīyā ca manoramā ye kiṃ kāraṇaṃ īdṛśu bheṣyate 'dya || 18 ||
[Analyze grammar]

sādhu gaveṣāmatha etamarthaṃ ko devaputro upapannu adya |
yasyānubhāvo ayamevarūpo abhūtapūrvo ayamadya dṛśyate || 19 ||
[Analyze grammar]

yadi vā bhaved buddha narendrarājā utpannu lokasmi kahiṃcidadya |
yasyo nimittaṃ imamevarūpaṃ śriyā daśo dikṣu jvalanti adya || 20 ||
[Analyze grammar]

āścaryabhūto jina aprameyo utpanna lokasmi hitānukampī |
nātho 'si śāstāsi gurūsi jāto anugṛhītā daśimā diśo 'dya || 21 ||
[Analyze grammar]

pañcāśatī koṭisahasra pūrṇā yā lokadhātūna ito bhavanti |
yato vayaṃ vandana āgatā jinaṃ vimānaśreṣṭhān prajahitva sarvaśaḥ || 22 ||
[Analyze grammar]

pūrveṇa karmeṇa kṛtena asmin vicitracitrā hi ime vimānāḥ |
pratigṛhya asmākamanugrahārthaṃ paribhuñjatāṃ lokavidū yatheṣṭam || 23 ||
[Analyze grammar]

deśehi bhagavan dharmaṃ deśehi dvipadottama |
maitrībalaṃ ca deśehi sattvāṃstārehi duḥkhitān || 24 ||
[Analyze grammar]

durlabho lokapradyotaḥ puṣpamaudumbaraṃ yathā |
utpanno 'si mahāvīra adhyeṣāmastathāgatam || 25 ||
[Analyze grammar]

kasya pūrvanimittena māriṣā atha dṛśyate |
vimānāḥ sarvi bhrājanti adhimātraṃ yaśasvinaḥ || 26 ||
[Analyze grammar]

yadi vā devaputro 'dya puṇyavanta ihāgataḥ |
yasyeme anubhāvena vimānāḥ sarvi śobhitāḥ || 27 ||
[Analyze grammar]

atha vā buddha loke 'sminnutpanno dvipadottamaḥ |
anubhāvena yasyādya vimānā imi īdṛśāḥ || 28 ||
[Analyze grammar]

sahitāḥ sarvi mārgāmo naitat kāraṇamalpakam |
na khalvetādṛśaṃ pūrvaṃ nimittaṃ jātu dṛśyate || 29 ||
[Analyze grammar]

caturdiśaṃ prapadyāmo añcāmaḥ kṣetrakoṭiyo |
vyaktaṃ loke 'dya buddhasya prādurbhāvo bhaviṣyati || 30 ||
[Analyze grammar]

namo 'stu te apratimā maharṣe devātidevā kalaviṅkasusvarā |
vināyakā loki sadevakasmin vandāmi te lokahitānukampī || 31 ||
[Analyze grammar]

āścaryabhūto 'si kathaṃciloke utpannu adyo sucireṇa nātha |
kalpāna pūrṇā śata śūnya āsīdaśīti buddhairayu jīvalokaḥ || 32 ||
[Analyze grammar]

śūnyaśca āsīddvipadottamehi apāyabhūmī tada utsadāsi |
divyāśca kāyāḥ parihāyiṣū tadā aśīti kalpāna śatā supūrṇā || 33 ||
[Analyze grammar]

so dāni cakṣuśca gatiśca leṇaṃ trāṇaṃ pitā co tatha bandhubhūtaḥ |
utpannu lokasmi hitānukampī asmāka puṇyairiha dharmarājā || 34 ||
[Analyze grammar]

pravartayā cakravaraṃ mahāmune prakāśayā dharmu daśādiśāsu |
tārehi sattvān dukhadharmapīḍitān prāmodya harṣaṃ janayasva dehinām || 35 ||
[Analyze grammar]

yaṃ śrutva bodhīya bhaveyu lābhino divyāni sthānāni vrajeyu cāpi |
hāyeyu co āsurakāya sarve śāntāśca dāntāśca sukhī bhaveyuḥ || 36 ||
[Analyze grammar]

nāhetu nākāraṇamadya mārṣāḥ sarve vimānā iha jājvalanti |
nimitta darśenti ha kiṃ pi loke sādhu gaveṣāma tametamartham || 37 ||
[Analyze grammar]

anūna kalpāna śatā hyatītā naitādṛśaṃ jātu nimittamāsīt |
yadi vopapanno iha devaputro utpannu loke yadi veha buddhaḥ || 38 ||
[Analyze grammar]

sudurlabhaṃ darśana nāyakānāṃ svabhyāgataṃ te bhavarāgamardana |
sucirasya te darśanamadya loke paripūrṇa kalpāna śatebhi dṛśyase || 39 ||
[Analyze grammar]

tṛṣitāṃ prajāṃ tarpaya lokanātha adṛṣṭapūrvo 'si kathaṃci dṛśyase |
audumbaraṃ puṣpa yathaiva durlabhaṃ tathaiva dṛṣṭo 'si kathaṃci nāyaka || 40 ||
[Analyze grammar]

vimāna asmākamimā vināyaka tavānubhāvena viśobhitādya |
parigṛhya etāni samantacakṣuḥ paribhuñja cāsmākamanugrahārtham || 41 ||
[Analyze grammar]

deśehi dharmaṃ bhagavan vināyaka pravartayā dharmamayaṃ ca cakram |
nirnādayā dharmamayaṃ ca dundubhiṃ taṃ dharmaśaṅkhaṃ ca prapūrayasva || 42 ||
[Analyze grammar]

saddharmavarṣaṃ varṣayasva loke valgusvaraṃ bhāṣa subhāṣitaṃ ca |
adhyeṣito dharmamudīrayasva mocehi sattvā nayutāna koṭyaḥ || 43 ||
[Analyze grammar]

kiṃ kāraṇaṃ mārṣa idaṃ bhaviṣyati yenā vimānāni parisphuṭāni |
ojena varṇena dyutīya cāpi adhimātra vṛddhāni kimatra kāraṇam || 44 ||
[Analyze grammar]

na īdṛśaṃ no abhidṛṣṭapūrvaṃ śrutaṃ ca keno tatha pūrva āsīt |
oja 'sphuṭāni yatha adya etā adhimātra bhrājanti kimatra kāraṇam || 45 ||
[Analyze grammar]

yadi vā nu kaścidbhavi devaputraḥ śubhena karmeṇa samanvito iha |
upapannu tasyo ayamānubhāvo yadi vā bhaved buddha kadāci loke || 46 ||
[Analyze grammar]

sādhu darśana buddhāna lokanāthāna tāyinām |
tradhātukasmi buddhā vai sattvānāṃ ye pramocakāḥ || 47 ||
[Analyze grammar]

samantacakṣu lokendrā vyavalokenti diśo daśa |
vivaritvāmṛtadvāramotārenti bahūn janān || 48 ||
[Analyze grammar]

śūnyā acintiyāḥ kalpā atītāḥ pūrvi ye abhū |
adarśanājjinendrāṇāṃ andhā āsīddiśo daśa || 49 ||
[Analyze grammar]

vardhanti narakāstīvrāstiryagyonistathāsurāḥ |
preteṣu copapadyante prāṇikoṭyaḥ sahasraśaḥ || 50 ||
[Analyze grammar]

divyāḥ kāyāśca hīyante cyutā gacchanti durgatim |
aśrutvā dharma buddhānāṃ gatyeṣāṃ bhoti pāpikā || 51 ||
[Analyze grammar]

caryāśuddhigatiprajñā hīyante sarvaprāṇinām |
sukhaṃ vinaśyatī teṣāṃ sukhasaṃjñā ca naśyati || 52 ||
[Analyze grammar]

anācārāśca te bhonti asaddharme pratiṣṭhitāḥ |
adāntā lokanāthena durgatiṃ prapatanti te || 53 ||
[Analyze grammar]

dṛṣṭo 'si lokapradyota sucireṇāsi āgataḥ |
utpannu sarvasattvānāṃ kṛtena anukampakaḥ || 54 ||
[Analyze grammar]

diṣṭayā kṣemeṇa prāpto 'si buddhajñānamanuttaram |
vayaṃ te anumodāmo lokaścaiva sadevakaḥ || 55 ||
[Analyze grammar]

vimānāni sucitrāṇi anubhāvena te vibho |
dadāma te mahāvīra pratigṛhṇa mahāmune || 56 ||
[Analyze grammar]

asmākamanukampārthaṃ paribhuñja vināyaka |
vayaṃ ca sarvasattvāśca agrāṃ bodhiṃ spṛśemahi || 57 ||
[Analyze grammar]

pravartayā cakravaramanuttaraṃ parāhanasvā amṛtasya dundubhim |
pramocayā duḥkhaśataiśca sattvān nirvāṇamārgaṃ ca pradarśayasva || 58 ||
[Analyze grammar]

asmābhiradhyeṣitu bhāṣa dharmamasmānanugṛhṇa imaṃ ca lokam |
valgusvaraṃ co madhuraṃ pramuñca samudānitaṃ kalpasahasrakoṭibhiḥ || 59 ||
[Analyze grammar]

abhijñajñānābhibhu lokanāyako yadbodhimaṇḍasmi niṣaṇṇa āsīt |
daśeha so antarakalpa pūrṇān na lapsi bodhiṃ paramārthadarśī || 60 ||
[Analyze grammar]

devātha nāgā asurātha guhyakā udyukta pūjārtha jinasya tasya |
puṣpāṇa varṣaṃ pramumocu tatra buddhe ca bodhiṃ naranāyake 'smin || 61 ||
[Analyze grammar]

upariṃ ca khe dundubhayo vineduḥ satkārapūjārtha jinasya tasya |
suduḥkhitā cāpi jinena tatra cirabudhyamānena anuttaraṃ padam || 62 ||
[Analyze grammar]

daśāna co antarakalpa atyayāt spṛśe sa bodhiṃ bhagavānanābhibhūḥ |
hṛṣṭā udagrāstada āsu sarve devā manuṣyā bhujagāsurāśca || 63 ||
[Analyze grammar]

vīrāḥ kumārā atha tasya ṣoḍaśa putrā guṇāḍhyā naranāyakasya |
upasaṃkramī prāṇīsahasrakoṭibhiḥ puraskṛtāstaṃ dvipadendramagryam || 64 ||
[Analyze grammar]

vanditva pādau ca vināyakasya adhyeṣiṣū dharma prakāśayasva |
asmāṃśca tarpehi imaṃ ca lokaṃ subhāṣiteneha narendrasiṃha || 65 ||
[Analyze grammar]

cirasya lokasya daśaddiśe 'smin vidito 'si utpannu mahāvināyaka |
nimittasaṃcodanahetu prāṇināṃ brāhmā vimānāni prakampayantaḥ || 66 ||
[Analyze grammar]

diśāya pūrvāya sahasrakoṭyaḥ kṣetrāṇa pañcāśadabhūṣi kampitāḥ |
tatrāpi ye brāhma vimāna agrāste tejavanto adhimātramāsi || 67 ||
[Analyze grammar]

viditva te pūrvanimittamīdṛśamupasaṃkramī lokavināyakendram |
puṣpairihābhyokiriyāṇa nāyakamarpenti te sarva vimāna tasya || 68 ||
[Analyze grammar]

adhyeṣiṣū cakrapravartanāya gāthābhigītena abhisaṃstaviṃsu |
tūṣṇīṃ ca so āsi narendrarājā na tāva kālo mama dharma bhāṣitum || 69 ||
[Analyze grammar]

evaṃ diśi dakṣiṇiyāṃ pi tatra atha paścimā heṣṭima uttarasyām |
upariṣṭimāyāṃ vidiśāsu caiva āgatya brahmāṇa sahasrakoṭyaḥ || 70 ||
[Analyze grammar]

puṣpebhi abhyokiriyāṇa nāyakaṃ pādau ca vanditva vināyakasya |
niryātayitvā ca vimāna sarvānabhiṣṭavitvā punarabhyayāci || 71 ||
[Analyze grammar]

pravartayā cakramanantacakṣuḥ sudurlabhastvaṃ bahukalpakoṭibhiḥ |
darśehi maitrībala pūrvasevitamapāvṛṇohī amṛtasya dvāram || 72 ||
[Analyze grammar]

adhyeṣaṇāṃ jñātva anantacakṣuḥ prakāśate dharma bahuprakāram |
catvāri satyāni ca vistareṇa pratītya sarve imi bhāva utthitāḥ || 73 ||
[Analyze grammar]

avidya ādīkariyāṇa cakṣumān prabhāṣate sa maraṇāntaduḥkham |
jātiprasūtā imi sarvadoṣā mṛtyuṃ ca mānuṣyamimeva jānatha || 74 ||
[Analyze grammar]

samanantaraṃ bhāṣitu dharma tena bahuprakārā vividhā anantāḥ |
śrutvānaśītī nayutāna koṭyaḥ sattvāḥ sthitāḥ śrāvaka bhūtale laghum || 75 ||
[Analyze grammar]

kṣaṇaṃ dvitīyaṃ aparaṃ abhūṣi jinasya tasyo bahu dharma bhāṣataḥ |
viśuddhasattvā yatha gaṅgavālukāḥ kṣaṇena te śrāvakabhūta āsīt || 76 ||
[Analyze grammar]

tatottarī agaṇiyu tasya āsīt saṃghastadā lokavināyakasya |
kalpāna koṭīnyayutā gaṇenta ekaika no cāntu labheya teṣām || 77 ||
[Analyze grammar]

ye cāpi te ṣoḍaśa rājaputrā ye aurasā cailakabhūta sarve |
te śrāmaṇerā avaciṃsu taṃ jinaṃ prakāśayā nāyaka agradharmam || 78 ||
[Analyze grammar]

yathā vayaṃ lokavidū bhavema yathaiva tvaṃ sarvajinānamuttama |
ime ca sattvā bhavi sarvi eva yathaiva tvaṃ vīra viśuddhacakṣuḥ || 79 ||
[Analyze grammar]

so cā jino āṃśayu jñātva teṣāṃ kumārabhūtāna tathātmajānām |
prakāśayī uttamamagrabodhiṃ dṛṣṭāntakoṭīnayutairanekaiḥ || 80 ||
[Analyze grammar]

hetūsahasrairupadarśayanto abhijñajñānaṃ ca pravartayantaḥ |
bhūtāṃ cariṃ darśayi lokanātho yathā caranto vidu bodhisattvāḥ || 81 ||
[Analyze grammar]

idameva saddharmapuṇḍarīkaṃ vaipulyasūtraṃ bhagavānuvāca |
gāthāsahasrehi analpakehi yeṣāṃ pramāṇaṃ yatha gaṅgavālikāḥ || 82 ||
[Analyze grammar]

so cā jino bhāṣiya sūtrametadvihāru praviśitva vilakṣayīta |
pūrṇānaśītiṃ caturaśca kalpān samāhitaikāsani lokanāthaḥ || 83 ||
[Analyze grammar]

te śrāmaṇerāśca viditva nāyakaṃ vihāri āsannamaniṣkramantam |
saṃśrāvayiṃsu bahuprāṇikoṭināṃ bauddha imaṃ jñānamanāsravaṃ śivam || 84 ||
[Analyze grammar]

pṛthak pṛthagāsana prajñapitvā abhāṣi teṣāmidameva sūtram |
sugatasya tasya tada śāsanasmin adhikāra kurvanti mamevarūpam || 85 ||
[Analyze grammar]

gaṅgā yathā vāluka aprameyā sahasra ṣaṣṭiṃ tada śrāvayiṃsu |
ekaiku tasya sugatasya putro vineti sattvāni analpakāni || 86 ||
[Analyze grammar]

tasyo jinasya parinirvṛtasya caritva te paśyisu buddhakoṭyaḥ |
tehī tadā śrāvitakehi sārdhaṃ kurvanti pūjāṃ dvipadottamānām || 87 ||
[Analyze grammar]

caritva caryāṃ vipulāṃ viśiṣṭāṃ buddhā ca te bodhi daśaddiśāsu |
te ṣoḍaśā tasya jinasya putrā diśāsu sarvāsu dvayo dvayo jināḥ || 88 ||
[Analyze grammar]

ye cāpi saṃśrāvitakā tadāsī te śrāvakā teṣa jināna sarve |
imameva bodhiṃ upanāmayanti kramakrameṇa vividhairupāyaiḥ || 89 ||
[Analyze grammar]

ahaṃ pi abhyantari teṣa āsīnmayāpi saṃśrāvita sarvi yūyam |
teno mama śrāvaka yūyamadya bodhāvupāyeniha sarvi nemi || 90 ||
[Analyze grammar]

ayaṃ khu hetustada pūrva āsīdayaṃ pratyayo yena hu dharma bhāṣe |
nayāmyahaṃ yena mamāgrabodhiṃ mā bhikṣavo utrasatheha sthāne || 91 ||
[Analyze grammar]

yathāṭavī ugra bhaveya dāruṇā śūnyā nirālamba nirāśrayā ca |
bahuśvāpadā caiva apāniyā ca bālāna sā bhīṣaṇikā bhaveta || 92 ||
[Analyze grammar]

purūṣāṇa co tatra sahasra nekā ye prasthitāstāmaṭavīṃ bhaveyuḥ |
aṭavī ca sā śūnya bhaveta dīrghā pūrṇāni pañcāśata yojanāni || 93 ||
[Analyze grammar]

puruṣaśca āḍhyaḥ smṛtimantu vyakto dhīro vinītaśca viśāradaśca |
yo deśikasteṣa bhaveta tatra aṭavīya durgāya subhairavāya || 94 ||
[Analyze grammar]

te cāpi khinnā bahuprāṇikoṭya uvāca taṃ deśika tasmi kāle |
khinnā vayaṃ ārya na śaknuyāma nivartanaṃ adyiha rocate naḥ || 95 ||
[Analyze grammar]

kuśalaśca so pi tada paṇḍitaśca praṇāyakopāya tadā vicintayet |
dhikkaṣṭa ratnairimi sarvi bālā bhraśyanti ātmāna nivartayantaḥ || 96 ||
[Analyze grammar]

yannūnahaṃ ṛddhibalena vādya nagaraṃ mahantaṃ abhinirmiṇeyam |
pratimaṇḍitaṃ veśmasahasrakoṭibhirvihāraudyānupaśobhitaṃ ca || 97 ||
[Analyze grammar]

vāpī nadīyo abhinirmiṇeyam ārāmapuṣpaiḥ pratimaṇḍitaṃ ca |
prākāradvārairupaśobhitaṃ ca nārīnaraiścāpratimairupetam || 98 ||
[Analyze grammar]

nirmāṇu kṛtva iti tān vadeya mā bhāyathā harṣa karotha caiva |
prāptā bhavanto nagaraṃ variṣṭhaṃ praviśya kāryāṇi kuruṣva kṣipram || 99 ||
[Analyze grammar]

udagracittā bhaṇatheha nirvṛtā nistīrṇa sarvā aṭavī aśeṣataḥ |
āśvāsanārthāya vadeti vācaṃ kathaṃ na pratyāgata sarvi asyā || 100 ||
[Analyze grammar]

viśrāntarūpāṃśca viditva sarvān samānayitvā ca punarbravīti |
āgacchatha mahya śṛṇotha bhāṣato ṛddhīmayaṃ nagaramidaṃ vinirmitam || 101 ||
[Analyze grammar]

yuṣmāka khedaṃ ca mayā vitdivā nivartanaṃ mā ca bhaviṣyatīti |
upāyakauśalyamidaṃ mameti janetha vīryaṃ gamanāya dvīpam || 102 ||
[Analyze grammar]

emeva haṃ bhikṣava deśiko vā praṇāyakaḥ prāṇisahasrakoṭinām |
khidyanta paśyāmi tathaiva prāṇinaḥ kleśāṇḍakośaṃ na prabhonti bhettum || 103 ||
[Analyze grammar]

tato mayā cintitu eṣa artho viśrāmabhūtā imi nirvṛtīkṛtāḥ |
sarvasya duḥkhasya nirodha eṣa arhantabhūmau kṛtakṛtya yūyam || 104 ||
[Analyze grammar]

samaye yadā tu sthita atra sthāne paśyāmi yūyāmarhanta tatra sarvān |
tadā ca sarvāniha saṃnipātya bhūtārthamākhyāmi yathaiṣa dharmaḥ || 105 ||
[Analyze grammar]

upāyakauśalya vināyakānāṃ yad yāna deśenti trayo maharṣī |
ekaṃ hi yānaṃ na dvitīyamasti viśrāmaṇārthaṃ tu dviyāna deśitā || 106 ||
[Analyze grammar]

tato vademi ahamadya bhikṣavo janetha vīryaṃ paramaṃ udāram |
sarvajñajñānena kṛtena yūyaṃ naitāvatā nirvṛti kāci bhoti || 107 ||
[Analyze grammar]

sarvajñajñānaṃ tu yadā spṛśiṣyatha daśo balā ye ca jināna dharmāḥ |
dvātriṃśatīlakṣaṇarūpadhārī buddhā bhavitvāna bhavetha nirvṛtāḥ || 108 ||
[Analyze grammar]

etādṛśī deśana nāyakānāṃ viśrāmahetoḥ pravadanti nirvṛtim |
viśrānta jñātvāna ca nirvṛtīye sarvajñajñāne upanenti sarvān || 109 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lotus Sutra Ancient Devotion

Cover of edition (2013)

The Lotus Sutra (The Saddharma-Pundarika)
by H. Kern (2013)

Buy now!
Cover of edition (2001)

The Lotus Sutra (Text with Hindi Translation)
by Ram Mohan Das (2001)

Buy now!
Like what you read? Consider supporting this website: