Lotus Sutra (Saddharma-Pundarika) [sanskrit]

by H. Kern | 2013 | 16,351 words | ISBN-13: 9788120801226

The Lotus Sutra (Saddharma-pundarika) is an important Mahayana Buddhist scripture classified as one of the nine Dharmas. the Lotus Sutra deals with a wide range of important Buddhist teachings in twenty-seven chapters including the nature of the Buddhas and the inherent potentiality of becoming Buddha within all beings. This editions only contains the Sanskrit metrical text and the corresponding English translation. Alternative titles: Saddharma-puṇḍarīka-sūtra (सद्धर्म-पुण्डरीक-सूत्र).

Chapter 5 - On Plants

dharmarājā ahaṃ loke utpanno bhavamardanaḥ |
dharmaṃ bhāṣāmi sattvānāmadhimuktiṃ vijāniya || 1 ||
[Analyze grammar]

dhīrabuddhī mahāvīrā ciraṃ rakṣanti bhāṣitam |
rahasyaṃ cāpi dhārenti na ca bhāṣanti prāṇinām || 2 ||
[Analyze grammar]

durbodhyaṃ cāpi tajjñānaṃ sahasā śrutva bāliśāḥ |
kāṅkṣāṃ kuryuḥ sudurmedhāstato bhraṣṭā bhrameyu te || 3 ||
[Analyze grammar]

yathāviṣayu bhāṣāmi yasya yādṛśakaṃ balam |
anyamanyehi arthehi dṛṣṭiṃ kurvāmi ujjukām || 4 ||
[Analyze grammar]

yathāpi kāśyapā megho lokadhātūya unnataḥ |
sarvamonahatī cāpi chādayanto vasuṃdharām || 5 ||
[Analyze grammar]

so ca vārisya saṃpūrṇo vidyunmālī mahāmbudaḥ |
nirnādayanta śabdena harṣayet sarvadehinaḥ || 6 ||
[Analyze grammar]

sūryaraśmī nivāritvā śītalaṃ kṛtva maṇḍalam |
hastaprāpto 'vatiṣṭhanto vāri muñcet samantataḥ || 7 ||
[Analyze grammar]

sa caiva mama muñceta āpaskandhamanalpakam |
prākharantaḥ samantena tarpayenmedinīmimām || 8 ||
[Analyze grammar]

iha yā kāci medinyāṃ jātā oṣadhayo bhavet |
tṛṇagulmavanaspatyo drumā vātha mahādrumāḥ || 9 ||
[Analyze grammar]

sasyāni vividhānyeva yadvāpi haritaṃ bhavet |
parvate kandare caiva nikuñjeṣu ca yadbhavet || 10 ||
[Analyze grammar]

sarvān saṃtarpayenmeghastṛṇagulmavanaspatīn |
tṛṣitāṃ dharaṇīṃ tarpet pariṣiñcati cauṣadhīḥ || 11 ||
[Analyze grammar]

tacca ekarasaṃ vāri meghamuktamihasthitam |
yathābalaṃ yathāviṣayaṃ tṛṇagulmā pibanti tat || 12 ||
[Analyze grammar]

drumāśca ye keci mahādrumāśca khudrāka madhyāśca yathāvayāśca |
yathābalaṃ sarve pibanti vāri pibanti vardhanti yathecchakāmāḥ || 13 ||
[Analyze grammar]

kāṇḍena nālena tvacā yathaiva śākhāpraśākhāya tathaiva patraiḥ |
vardhanti puṣpehi phalehi caiva meghābhivṛṣṭena mahauṣadhīyaḥ || 14 ||
[Analyze grammar]

yathābalaṃ tā viṣayaśca yādṛśo yāsāṃ ca yad yādṛśakaṃ ca bījam |
svakasvakaṃ tāḥ prasavaṃ dadanti vāriṃ ca taṃ ekarasaṃ pramuktam || 15 ||
[Analyze grammar]

emeva buddho 'pi ha loke kāśyapa utpadyate vāridharo va loke |
utpadya ca bhāṣati lokanātho bhūtāṃ cariṃ darśayate ca prāṇinām || 16 ||
[Analyze grammar]

evaṃ ca saṃśrāvayate maharṣiḥ puraskṛto loke sadevake 'smin |
tathāgato 'haṃ dvipadottamo jino utpannu lokasmi yathaiva meghaḥ || 17 ||
[Analyze grammar]

saṃtarpayiṣyāmyahu sarvasattvān saṃśuṣkagātrāṃstribhave vilagnān |
duḥkhena śuṣyanta sukhe sthapeyaṃ kāmāṃśca dāsyāmyahu nirvṛtiṃ ca || 18 ||
[Analyze grammar]

śṛṇotha me devamanuṣyasaṃghā upasaṃkramadhvaṃ mama darśanāya |
tathāgato 'haṃ bhagavānanābhibhūḥ saṃtāraṇārthaṃ iha loki jātaḥ || 19 ||
[Analyze grammar]

bhāṣāmi ca prāṇisahasrakoṭināṃ dharmaṃ viśuddhaṃ abhidarśanīyam |
ekā ca tasyo samatā tathatvaṃ yadidaṃ vimuktiścatha nirvṛtī ca || 20 ||
[Analyze grammar]

svareṇa caikena vadāmi dharmaṃ bodhiṃ nidānaṃ kariyāna nityam |
samaṃ hi etadviṣamatva nāsti na kaści vidveṣu na rāgu vidyate || 21 ||
[Analyze grammar]

anunīyatā mahya na kācidasti premā ca doṣaśca na me kahiṃcit |
samaṃ ca dharmaṃ pravadāmi dehināṃ yathaikasattvasya tathā parasya || 22 ||
[Analyze grammar]

ananyakarmā pravadāmi dharmaṃ gacchantu tiṣṭhantu niṣīdamānaḥ |
niṣaṇṇa śayyāsanamāruhitvā kilāsitā mahya na jātu vidyate || 23 ||
[Analyze grammar]

saṃtarpayāmī imu sarvalokaṃ megho va vāriṃ sama muñcamānaḥ |
āryeṣu nīceṣu ca tulyabuddhirduḥśīlabhūteṣvatha śīlavatsu || 24 ||
[Analyze grammar]

vinaṣṭacāritra tathaiva ye narāścāritraācārasamanvitāśca |
dṛṣṭisthitā ye ca vinaṣṭadṛṣṭī samyagdṛśo ye cāviśuddhadṛṣṭayaḥ || 25 ||
[Analyze grammar]

hīneṣu cotkṛṣṭamatīṣu cāpi mṛdvindriyeṣu pravadāmi dharmam |
kilāsitāṃ sarva vivarjayitvā samyak pramuñcāmyahu dharmavarṣam || 26 ||
[Analyze grammar]

yathābalaṃ ca śruṇiyāna mahyaṃ vividhāsu bhūmīṣu pratiṣṭhihanti |
deveṣu martyeṣu manorameṣu śakreṣu brahmeṣvatha cakravartiṣu || 27 ||
[Analyze grammar]

kṣudrānukṣudrā ima oṣadhīyo kṣudrīka etā iha yāva loke |
anyā ca madhyā mahatī ca oṣadhī śṛṇotha tāḥ sarva prakāśayiṣye || 28 ||
[Analyze grammar]

anāsravaṃ dharma prajānamānā nirvāṇaprāptā viharanti ye narāḥ |
ṣaḍabhijña traividya bhavanti ye ca sā kṣudrikā oṣadhi saṃpravuttā || 29 ||
[Analyze grammar]

girikandeṣū viharanti ye ca pratyekabodhiṃ spṛhayanti ye narāḥ |
ye īdṛśā madhyaviśuddhabuddhayaḥ sā madhyamā oṣadhi saṃpravuttā || 30 ||
[Analyze grammar]

ye prārthayante puruṣarṣabhatvaṃ buddho bhaviṣye naradevanāthaḥ |
vīryaṃ ca dhyānaṃ ca niṣevamāṇāḥ sā oṣadhī agra iyaṃ pravuccati || 31 ||
[Analyze grammar]

ye cāpi yuktāḥ sugatasya putrā maitrīṃ niṣevantiha śāntacaryām |
niṣkāṅkṣaprāptā puruṣarṣabhatve ayaṃ drumo vucyati evarūpaḥ || 32 ||
[Analyze grammar]

avivarticakraṃ hi pravartayantā ṛddhībalasmin sthita ye ca dhīrāḥ |
pramocayanto bahu prāṇikoṭī mahādrumo so ca pravuccate hi || 33 ||
[Analyze grammar]

samaśca so dharma jinena bhāṣito meghena vā vāri samaṃ pramuktam |
citrā abhijñā ima evarūpā yathauṣadhīyo dharaṇītalasthāḥ || 34 ||
[Analyze grammar]

anena dṛṣṭāntanidarśanena upāyu jānāhi tathāgatasya |
yathā ca so bhāṣati ekadharmaṃ nānāniruktī jalabindavo vā || 35 ||
[Analyze grammar]

mamāpi co varṣatu dharmavarṣaṃ loko hyayaṃ tarpitu bhoti sarvaḥ |
yathābalaṃ cānuvicintayanti subhāṣitaṃ ekarasaṃ pi dharmam || 36 ||
[Analyze grammar]

tṛṇagulmakā vā yatha varṣamāṇe madhyā pi vā oṣadhiyo yathaiva |
drumā pi vā te ca mahādrumā vā yatha śobhayante daśadikṣu sarve || 37 ||
[Analyze grammar]

iyaṃ sadā lokahitāya dharmatā tarpeti dharmeṇimu sarvalokam |
saṃtarpitaścāpyatha sarvalokaḥ pramuñcate oṣadhi puṣpakāṇi || 38 ||
[Analyze grammar]

madhyāpi ca oṣadhiyo vivardhayī arhanta ye te sthita āsravakṣaye |
pratyekabuddhā vanaṣaṇḍacāriṇo niṣpādayī dharmamimaṃ subhāṣitam || 39 ||
[Analyze grammar]

bahubodhisattvāḥ smṛtimanta dhīrāḥ sarvatra traidhātuki ye gatiṃgatāḥ |
paryeṣamāṇā imamagrabodhiṃ drumā va vardhanti ti nityakālam || 40 ||
[Analyze grammar]

ye ṛddhimantaścatudhyānadhyāyino ye śūnyatāṃ śrutva janenti prītim |
raśmīsahasrāṇi pramuñcamānāste caiva vuccanti mahādrumā iha || 41 ||
[Analyze grammar]

etādṛśī kāśyapa dharmadeśanā meghena vā vāri samaṃ pramuktam |
bahvī vivardhanti mahauṣadhīyo manuṣyapuṣpāṇi anantakāni || 42 ||
[Analyze grammar]

svapratyayaṃ dharma prakāśayāmi kālena darśemi ca buddhabodhim |
upāyakauśalyu mamaitadagraṃ sarveṣa co lokavināyakānām || 43 ||
[Analyze grammar]

paramārtha evaṃ mayaṃ bhūtabhāṣito te śrāvakāḥ sarvi na enti nirvṛtim |
caranti ete vara bodhicārikāṃ buddhā bhaviṣyantimi sarvaśrāvakāḥ || 44 ||
[Analyze grammar]

candrasūryaprabhā yadvannipatanti samaṃ nṛṣu |
guṇavatsvatha pāpeṣu prabhāyā nonapūrṇatā || 45 ||
[Analyze grammar]

tathāgatasya prajñābhā samā hyādityacandravat |
sarvasattvān vinayate na conā naiva cādhikā || 46 ||
[Analyze grammar]

yathā kulālo mṛdbhāṇḍaṃ kurvan mṛtsu samāsvapi |
bhavanti bhājanā tasya guḍakṣīradhṛtāmbhasām || 47 ||
[Analyze grammar]

aśuceḥ kānicittatra dadhno 'nyāni bhavanti tu |
mṛdamekāṃ sa gṛhṇāti kurvan bhāṇḍāni bhārgavaḥ || 48 ||
[Analyze grammar]

yādṛk prakṣipyate dravyaṃ bhājanaṃ tena lakṣyate |
sattvāviśeṣe 'pi tathā rucibhedāttathāgatāḥ || 49 ||
[Analyze grammar]

yānabhedaṃ varṇayanti buddhayānaṃ tu niṃścitam |
saṃsāracakrasyājñānānnirvṛtiṃ na vijānate || 50 ||
[Analyze grammar]

yastu śūnyān vijānāti dharmānātmavivarjitān |
saṃbuddhānāṃ bhagavatāṃ bodhiṃ jānāti tattvataḥ || 51 ||
[Analyze grammar]

prajñāmadhyavyavasthānāt pratyekajina ucyate |
śūnyajñānavihīnatvācchrāvakaḥ saṃprabhāṣyate || 52 ||
[Analyze grammar]

sarvadharmāvabodhāttu samyaksaṃbuddha ucyate |
tenopāyaśatairnityaṃ dharmaṃ deśeti prāṇinām || 53 ||
[Analyze grammar]

yathā hi kaścijjātyandhaḥ sūryendugrahatārakāḥ |
apaśyannevamāhāsau nāsti rūpāṇi sarvaśaḥ || 54 ||
[Analyze grammar]

jātyandhe tu mahāvaidyaḥ kāruṇyaṃ saṃniveśya ha |
himavantaṃ sa gatvāna tiryagūrdhvamadhastathā || 55 ||
[Analyze grammar]

sarvavarṇarasthānā nagāllabhata oṣadhīḥ |
evamādīścatasro 'tha prayogamakarottataḥ || 56 ||
[Analyze grammar]

dantaiḥ saṃcūrṇya kāṃcittu piṣṭvā cānyāṃ tathāparām |
sūcyagreṇa praveśyāṅge jātyandhāya prayojayet || 57 ||
[Analyze grammar]

sa labdhacakṣuḥ saṃpaśyet sūryendugrahatārakāḥ |
evaṃ cāsya bhavetpūrvajñānāttadudāhṛtam || 58 ||
[Analyze grammar]

evaṃ sattvā mahājñānā jātyandhāḥ saṃsaranti hi |
pratītyotpādacakrasya ajñānādduḥkhavartmanaḥ || 59 ||
[Analyze grammar]

evamajñānasaṃmūḍhe loke sarvaviduttamaḥ |
tathāgato mahāvaidya utpannaḥ karuṇātmakaḥ || 60 ||
[Analyze grammar]

upāyakuśalaḥ śāstā saddharmaṃ deśayatyasau |
anuttarāṃ buddhabodhiṃ deśayatyagrayānike || 61 ||
[Analyze grammar]

prakāśayati madhyāṃ tu madhyaprajñāya nāyakaḥ |
saṃsārabhīrave bodhimanyāṃ saṃvarṇayatyapi || 62 ||
[Analyze grammar]

traidhātukānniḥsṛtasya śrāvakasya vijānataḥ |
bhavatyevaṃ mayā prāptaṃ nirvāṇamamalaṃ śivam |
tāmeva tatra prakāśemi naitannirvāṇamucyate |
sarvadharmāvabodhāttu nirvāṇaṃ prāpyate 'mṛtam || 63 ||
[Analyze grammar]

maharṣayo yathā tasmai karuṇāṃ saṃniveśya vai |
kathayanti ca mūḍho 'si mā te 'bhūjjñānavānaham || 64 ||
[Analyze grammar]

abhyantarāvasthitastvaṃ yadā bhavasi koṣṭhake |
bahiryadvartate tadvai na jānīṣe tvamalpadhīḥ || 65 ||
[Analyze grammar]

yo 'bhyantare 'vasthitastu bahirjñātaṃ kṛtākṛtam |
so adyāpi na jānāti kutastvaṃ vetsyase 'lpadhīḥ || 66 ||
[Analyze grammar]

pañcayojanamātraṃ tu yaḥ śabdo niścarediha |
taṃ śrotuṃ na samartho 'si prāgevānyaṃ vidūrataḥ || 67 ||
[Analyze grammar]

tvayi ye pāpacitta vā anunītāstathāpare |
te na śakyaṃ tvayā jñātumabhimānaḥ kuto 'sti te || 68 ||
[Analyze grammar]

krośamātre 'pi gantavye padavīṃ na vinā gatiḥ |
mātuḥ kukṣau ca yadvṛttaṃ vismṛtaṃ tattadeva te || 69 ||
[Analyze grammar]

abhijñā yasya pañcaitāḥ sa sarvajña ihocyate |
tvaṃ mohādapyakiṃcijjñaḥ sarvajño 'smīti bhāṣase || 70 ||
[Analyze grammar]

sarvajñatvaṃ prārthayase yadyabhijñābhinirhareḥ |
taṃ cābhijñābhinirhāramaraṇyastho vicintaya |
dharmaṃ viśuddhaṃ tena tvamabhijñāḥ pratilapsyase || 71 ||
[Analyze grammar]

so 'rthaṃ gṛhya gato 'raṇyaṃ cintayet susamāhitaḥ |
abhijñāḥ prāptavān pañca nacireṇa guṇānvitaḥ || 72 ||
[Analyze grammar]

tathaiva śrāvakāḥ sarve prāptanirvāṇasaṃjñinaḥ |
jino 'tha deśayettasmai viśrāmo 'yaṃ na nirvṛtiḥ || 73 ||
[Analyze grammar]

upāya eṣa buddhānāṃ vadanti yadimaṃ nayam |
sarvajñatvamṛte nāsti nirvāṇaṃ tatsamārabha || 74 ||
[Analyze grammar]

tryadhvajñānamanantaṃ ca ṣaṭ ca pāramitāḥ śubhāḥ |
śūnyatāmanimittaṃ ca praṇidhānavivarjitam || 75 ||
[Analyze grammar]

bodhicittaṃ ca ye cānye dharmā nirvāṇagāminaḥ |
sāsravānāsravāḥ śāntāḥ sarve gaganasaṃnibhāḥ || 76 ||
[Analyze grammar]

brahmavihārāścatvāraḥ saṃgrahā ye ca kīrtitāḥ |
sattvānāṃ vinayārthāya kīrtitāḥ paramarṣibhiḥ || 77 ||
[Analyze grammar]

yaśca dharmān vijānāti māyāsvapnasvabhāvakān |
kadalīskandhaniḥsārān pratiśrutkāsamānakān || 78 ||
[Analyze grammar]

tatsvabhāvaṃ ca jānāti traidhātukamaśeṣataḥ |
abaddhamavimuktaṃ ca na vijānāti nirvṛtim || 79 ||
[Analyze grammar]

sarvadharmān samān śūnyānnirnānākaraṇātmakān |
na caitān prekṣate nāpi kiṃciddharmaṃ vipaśyati || 80 ||
[Analyze grammar]

sa paśyati mahāprajño dharmakāyamaśeṣataḥ |
nāsti yānatrayaṃ kiṃcidekayānamihāsti tu || 81 ||
[Analyze grammar]

sarvadharmāḥ samāḥ sarve samāḥ samasamāḥ sadā |
evaṃ jñātvā vijānāti nirvāṇamamṛtaṃ śivam || 82 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lotus Sutra On Plants

Cover of edition (2013)

The Lotus Sutra (The Saddharma-Pundarika)
by H. Kern (2013)

Buy now!
Cover of edition (2001)

The Lotus Sutra (Text with Hindi Translation)
by Ram Mohan Das (2001)

Buy now!
Like what you read? Consider supporting this website: