Lotus Sutra (Saddharma-Pundarika) [sanskrit]

by H. Kern | 2013 | 16,351 words | ISBN-13: 9788120801226

The Lotus Sutra (Saddharma-pundarika) is an important Mahayana Buddhist scripture classified as one of the nine Dharmas. the Lotus Sutra deals with a wide range of important Buddhist teachings in twenty-seven chapters including the nature of the Buddhas and the inherent potentiality of becoming Buddha within all beings. This editions only contains the Sanskrit metrical text and the corresponding English translation. Alternative titles: Saddharma-puṇḍarīka-sūtra (सद्धर्म-पुण्डरीक-सूत्र).

Chapter 3 - A Parable

āścaryaprāpto 'smi mahāvināyaka audbilyajāto imu ghoṣa śrutvā |
kathaṃkathā mahya na bhūya kācit paripācito 'haṃ iha agrayāne || 1 ||
[Analyze grammar]

āścaryabhūtaḥ sugatāna ghoṣaḥ kāṅkṣāṃ ca śokaṃ ca jahāti prāṇinām |
kṣīṇāsravasyo mama yaśca śoko vigato 'sti sarvaṃ śruṇiyāna ghoṣam || 2 ||
[Analyze grammar]

divāvihāramanucaṃkramanto vanaṣaṇḍa ārāmatha vṛkṣamūlam |
girikandarāṃścāupyupasevamāno anucintayāmī imameva cintām || 3 ||
[Analyze grammar]

aho 'smi parivañcitu pāpacittaistulyeṣu dharmeṣu anāsraveṣu |
yannāma traidhātuki agradharmaṃ na deśayiṣyāmi anāgate 'dhve || 4 ||
[Analyze grammar]

dvātriṃśatī lakṣaṇa mahya bhraṣṭā suvarṇavarṇacchavitā ca bhraṣṭā |
balā vimokṣāścimi sarvi riñcitā tulyeṣu dharmeṣu aho 'smi mūḍhaḥ || 5 ||
[Analyze grammar]

anuvyañjanā ye ca mahāmunīnāmaśīti pūrṇāḥ pravarā viśiṣṭāḥ |
aṣṭādaśāveṇika ye ca dharmāste cāpi bhraṣṭā ahu vañcito 'smi || 6 ||
[Analyze grammar]

dṛṣṭvā ca tvāṃ lokahitānukampī divāvihāraṃ parigamya caikaḥ |
hā vañcito 'smīti vicintayāmi asaṅgajñānātu acintiyātaḥ || 7 ||
[Analyze grammar]

rātriṃdivāni kṣapayāmi nātha bhūyiṣṭha so eva vicintayantaḥ |
pṛcchāmi tāvad bhagavantameva bhraṣṭo 'hamasmītyatha vā na veti || 8 ||
[Analyze grammar]

evaṃ ca me cintayato jinendra gacchanti rātriṃdiva nityakālam |
dṛṣṭvā ca anyān bahubodhisattvān saṃvarṇitāṃllokavināyakena || 9 ||
[Analyze grammar]

śrutvā ca so 'haṃ imu buddhadharmaṃ saṃghāya etatkila bhāṣitaṃ ti |
atarkikaṃ sūkṣmamanāsravaṃ ca jñānaṃ praṇetī jina bodhimaṇḍe || 10 ||
[Analyze grammar]

dṛṣṭīvilagno hyahamāsi pūrvaṃ parivrājakastīrthikasaṃmataśca |
tato mamā āśayu jñātva nātho dṛṣṭīvimokṣāya bravīti nirvṛtim || 11 ||
[Analyze grammar]

vimucya tā dṛṣṭikṛtāni sarvaśaḥ śūnyāṃśca dharmānahu sparśayitvā |
tato vijānāmyahu nirvṛto 'smi na cāpi nirvāṇamidaṃ pravucyati || 12 ||
[Analyze grammar]

yadā tu buddho bhavate 'grasattvaḥ puraskṛto naramaruyakṣarākṣasaiḥ |
dvātriṃśatīlakṣaṇarūpadhārī aśeṣato nirvṛtu bhoti tatra || 13 ||
[Analyze grammar]

vyapanīta sarvāṇi mi manyitāni śrutvā ca ghoṣaṃ ahamadya nirvṛtaḥ |
yadāpi vyākurvasi agrabodhau purato hi lokasya sadevakasya || 14 ||
[Analyze grammar]

balavacca āsīnmama chambhitatvaṃ prathamaṃ giraṃ śrutva vināyakasya |
mā haiva māro sa bhavedviheṭhako abhinirmiṇitvā bhuvi buddhaveṣam || 15 ||
[Analyze grammar]

yadā tu hetūhi ca kāraṇaiśca dṛṣṭāntakoṭīnayutaiśca darśitā |
suparisthitā sā varabuddhabodhistato 'smi niṣkāṅkṣu śruṇitva dharmam || 16 ||
[Analyze grammar]

yadā ca me buddhasahasrakoṭyaḥ kīrteṣyatī tān parinirvṛtān jinān |
yathā ca tairdeśitu eṣa dharma upāyakauśalya pratiṣṭhihitvā || 17 ||
[Analyze grammar]

anāgatāśco bahu buddha loke tiṣṭhanti ye co paramārthadarśinaḥ |
upāyakauśalyaśataiśca dharmaṃ nidarśayiṣyantyatha deśayanti ca || 18 ||
[Analyze grammar]

tathā ca te ātmana yādṛśī carī abhiniṣkramitvā prabhṛtīya saṃstutā |
buddhaṃ ca te yādṛśu dharmacakraṃ tathā ca te 'vasthita dharmadeśanā || 19 ||
[Analyze grammar]

tataśca jānāmi na eṣa māro bhūtāṃ cariṃ darśayi lokanāthaḥ |
na hyatra mārāṇa gatī hi vidyate mamaiva cittaṃ vicikitsaprāptam || 20 ||
[Analyze grammar]

yadā tu madhureṇa gabhīravalgunā saṃharṣito buddhasvareṇa cāham |
tadā mi vidhvaṃsita sarvasaṃśayā vicikitsa naṣṭā ca sthito 'smi jñāne || 21 ||
[Analyze grammar]

niḥsaṃśayaṃ bheṣyi tathāgato 'haṃ puraskṛto loki sadevake 'smin |
saṃghāya vakṣye imu buddhabodhiṃ samādapento bahubodhisattvān || 22 ||
[Analyze grammar]

bhaviṣyase śārisutā tuhaṃ pi anāgate 'dhvāni jinastathāgataḥ |
padmaprabho nāma samantacakṣurvineṣyase prāṇisahasrakoṭyaḥ || 23 ||
[Analyze grammar]

bahubuddhakoṭīṣu karitva satkriyāṃ caryābalaṃ tatra upārjayitvā |
utpādayitvā ca daśo balāni spṛśiṣyase uttamamagrabodhim || 24 ||
[Analyze grammar]

acintiye aparimitasmi kalpe prabhūtaratnastada kalpu bheṣyati |
virajā ca nāmnā tada lokadhātuḥ kṣetraṃ viśuddhaṃ dvipadottamasya || 25 ||
[Analyze grammar]

vaidūryasaṃstīrṇa tathaiva bhūmiḥ suvarṇasūtrapratimaṇḍitā ca |
ratnāmayairvṛkṣaśatairupetā sudarśanīyaiḥ phalapuṣpamaṇḍitaiḥ || 26 ||
[Analyze grammar]

smṛtimanta tasmin bahubodhisattvāḥ caryābhinirhārasukovidāśca |
ye śikṣitā buddhaśateṣu caryāṃ te tatra kṣetre upapadya santi || 27 ||
[Analyze grammar]

so cejjinaḥ paścimake samucchraye kumārabhūmīmatināmayitvā |
jahitva kāmānabhiniṣkamitvā spṛśiṣyate uttamamagrabodhim || 28 ||
[Analyze grammar]

sama dvādaśā antarakalpa tasya bhaviṣyate āyu tadā jinasya |
manujānapī antarakalpa aṣṭa āyuṣpramāṇaṃ tahi teṣa bheṣyati || 29 ||
[Analyze grammar]

parinirvṛtasyāpi jinasya tasya dvātriṃśatiṃ antarakalpa pūrṇām |
saddharma saṃsthāsyati tasmi kāle hitāya lokasya sadevakasya || 30 ||
[Analyze grammar]

saddharmi kṣīṇe pratirūpako 'sya dvātriṃśatī antarakalpa sthāsyati |
śarīravaistārika tasya tāyinaḥ susatkṛto naramarutaiśca nityam || 31 ||
[Analyze grammar]

etādṛśaḥ so bhagavān bhaviṣyati prahṛṣṭa tvaṃ śārisutā bhavasva |
tvameva so tādṛśako bhaviṣyasi anābhibhūto dvipadānamuttamaḥ || 32 ||
[Analyze grammar]

dharmacakraṃ pravartesi loke apratipudgala |
vārāṇasyāṃ mahāvīra skandhānāmudayaṃ vyayam || 33 ||
[Analyze grammar]

prathamaṃ pravartitaṃ tatra dvitīyamiha nāyaka |
duḥśraddadheya yasteṣāṃ deśito 'dya vināyaka || 34 ||
[Analyze grammar]

bahu dharmaḥ śruto 'smābhiarlokanāthasya saṃmukham |
na cāyamīdṛśo dharmaḥ śrutapūrvaḥ kadācana || 35 ||
[Analyze grammar]

anumodāma mahāvīra saṃdhābhāṣyaṃ maharṣiṇaḥ |
yathārtho vyākṛto hyeṣa śāriputro viśāradaḥ || 36 ||
[Analyze grammar]

vayamapyedṛśāḥ syāmo buddhā loke anuttarāḥ |
saṃdhābhāṣyeṇa deśento buddhabodhimanuttarām || 37 ||
[Analyze grammar]

yacchrutaṃ kṛtamasmābhirasmiṃlloke paratra vā |
ārāgitaśca yadbuddhaḥ prārthanā bhotu bodhaye || 38 ||
[Analyze grammar]

yathā hi puruṣasya bhavedagāraṃ jīrṇaṃ mahantaṃ ca sudurbalaṃ ca |
viśīrṇa prāsādu tathā bhaveta stambhāśca mūleṣu bhaveyu pūtikāḥ || 39 ||
[Analyze grammar]

gavākṣaharmyā galitaikadeśā viśīrṇa kuḍayaṃ kaṭalepanaṃ ca |
jīrṇu pravṛddhoddhṛtavedikaṃ ca tṛṇacchadaṃ sarvata opatantam || 40 ||
[Analyze grammar]

śatāna pañcāna anūnakānāṃ āvāsu so tatra bhaveta prāṇinām |
bahūni cā niṣkuṭasaṃkaṭāni uccārapūrṇāni jugupsitāni || 41 ||
[Analyze grammar]

gopānasī vigalita tatra sarvā kuḍayāśca bhittīśca tathaiva srastāḥ |
gṛdhrāṇa koṭyo nivasanti tatra pārāvatolūka tathānyapakṣiṇaḥ || 42 ||
[Analyze grammar]

āśīviṣā dāruṇa tatra santi deśapradeśeṣu mahāviṣogrāḥ |
vicitrikā vṛścikamūṣikāśca etāna āvāsu suduṣṭaprāṇinām || 43 ||
[Analyze grammar]

deśe ca deśe amanuṣya bhūyo uccāraprasrāvavināśitaṃ ca |
kṛmikīṭakhadyotakapūritaṃ ca śvabhiḥ śṛgālaiśca nināditaṃ ca || 44 ||
[Analyze grammar]

bheruṇḍakā dāruṇā tatra santi manuṣyakuṇapāni ca bhakṣayantaḥ |
teṣāṃ ca niryāṇu pratīkṣamāṇāḥ śvānāḥ śṛgālāśca vasantyaneke || 45 ||
[Analyze grammar]

te durbalā nitya kṣudhābhibhūtā deśeṣu deśeṣu vikhādamānāḥ |
kalahaṃ karontāśca ninādayanti subhairavaṃ tadgṛhamevarūpam || 46 ||
[Analyze grammar]

suraudracittā pi vasanti yakṣā manuṣyakuṇapāni vikaḍḍhamānāḥ |
deśeṣu deśeṣu vasanti tatra śatāpadī gonasakāśca vyālāḥ || 47 ||
[Analyze grammar]

deśeṣu deśeṣu ca nikṣipanti te potakānyālayanāni kṛtvā |
nyastāni nyastāni ca tāni teṣāṃ te yakṣa bhūyo paribhakṣayanti || 48 ||
[Analyze grammar]

yadā ca te yakṣa bhavanti tṛptāḥ parasattva khāditva suraudracittāḥ |
parasattvamāṃsaiḥ paritṛptagātrāḥ kalahaṃ tadā tatra karonti tīvram || 49 ||
[Analyze grammar]

vidhvastaleneṣu vasanti tatra kumbhāṇḍakā dārūṇaraudracittāḥ |
vitastimātrāstatha hastamātrā dvihastamātrāścanucaṃkramanti || 50 ||
[Analyze grammar]

te cāpi śvānān parigṛhya pādairuttānakān kṛtva tathaiva bhūmau |
grīvāsu cotpīḍya vibhartsayanto vyābādhayantaśca ramanti tatra || 51 ||
[Analyze grammar]

nānāśca kṛṣṇāśca tathaiva durbalā uccā mahantāśca vasanti pretāḥ |
jighatsitā bhojana mārgamāṇā ārtasvaraṃ krandiṣu tatra tatra || 52 ||
[Analyze grammar]

sūcīmukhā goṇamukhāśca kecit manuṣyamātrāstatha śvānamātrāḥ |
prakīrṇakeśāśca karonti śabdamāhāratṛṣṇāparidahyamānāḥ || 53 ||
[Analyze grammar]

caturdiśaṃ cātra vilokayanti gavākṣa-ullokanakehi nityam |
te yakṣa pretāśca piśācakāśca gṛdhrāśca āhāra gaveṣamāṇāḥ || 54 ||
[Analyze grammar]

etādṛśaṃ bhairavu tad gṛhaṃ bhavet mahantamuccaṃ ca sudurbalaṃ ca |
vijarjaraṃ durbalamitvaraṃ ca puruṣasya ekasya parigrahaṃ bhavet || 55 ||
[Analyze grammar]

sa ca bāhyataḥ syātpuruṣo gṛhasya niveśanaṃ tacca bhavetpradīptam |
sahasā samantena caturdiśaṃ ca jvālāsahasraiḥ paridīpyamānam || 56 ||
[Analyze grammar]

vaṃśāśca dārūṇi ca agnitāpitāḥ karonti śabdaṃ gurukaṃ subhairavam |
pradīpta stambhāśca tathaiva bhittayo yakṣāśca pretāśca mucanti nādam || 57 ||
[Analyze grammar]

jvālūṣitā gṛdhraśatāśca bhūyaḥ kumbhāṇḍakāḥ ploṣṭamukhā bhramanti |
samantato vyālaśatāśca tatra nadanti krośanti ca dahyamānāḥ || 58 ||
[Analyze grammar]

piśācakāstatra bahū bhramanti saṃtāpitā agnina mandapuṇyāḥ |
dantehi pāṭitva ti anyamanyaṃ rudhireṇa siñcanti ca dahyamānāḥ || 59 ||
[Analyze grammar]

bherūṇḍakāḥ kālagatāśca tatra khādanti sattvāśca ti anyamanyam |
uccāra dahyatyamanojñagandhaḥ pravāyate loki caturdiśāsu || 60 ||
[Analyze grammar]

śatāpadīyo prapalāyamānāḥ kumbhāṇḍakāstāḥ paribhakṣayanti |
pradīptakeśāśca bhramanti pretāḥ kṣudhāya dāhena ca dahyamānāḥ || 61 ||
[Analyze grammar]

etādṛśaṃ bhairava tanniveśanaṃ jvālāsahasrairhi viniścaradbhiḥ |
puruṣaśca so tasya gṛhasya svāmī dvārasmi asthāsi vipaśyamānaḥ || 62 ||
[Analyze grammar]

śṛṇoti cāsau svake atra putrān krīḍāpanaiḥ krīḍanasaktabuddhīn |
ramanti te krīḍanakapramattā yathāpi bālā avijānamānāḥ || 63 ||
[Analyze grammar]

śrutvā ca so tatra praviṣṭu kṣipraṃ pramocanārthāya tadātmajānām |
mā mahya bālā imi sarva dārakā dahyeyu naśyeyu ca kṣiprameva || 64 ||
[Analyze grammar]

sa bhāṣate teṣamagāradoṣān duḥkhaṃ idaṃ bhoḥ kulaputra dāruṇam |
vividhāśca sattveha ayaṃ ca agni mahantikā duḥkhaparaṃparā tu || 65 ||
[Analyze grammar]

āśīviṣā yakṣa suraudracittāḥ kumbhāṇḍa pretā bahavo vasanti |
bheruṇḍakāḥ śvānaśṛgālasaṃghā gṛdhrāśca āhāra gaveṣamāṇāḥ || 66 ||
[Analyze grammar]

etādṛśāsmin bahavo vasanti vināpi cāgneḥ paramaṃ subhairavam |
duḥkhaṃ idaṃ kevalamevarūpaṃ samantataścāgnirayaṃ pradīptaḥ || 67 ||
[Analyze grammar]

te codyamānāstatha bālabuddhayaḥ kumārakāḥ krīḍanake pramattāḥ |
na cintayante pitaraṃ bhaṇantaṃ na cāpi teṣāṃ manasīkaronti || 68 ||
[Analyze grammar]

puruṣaśca so tatra tadā vicintayet suduḥkhito 'smī iha putracintayā |
kiṃ mahya putrehi aputrakasya mā nāma dahyeyurihāgninā ime || 69 ||
[Analyze grammar]

upāyu so cintayi tasmi kāle lubdhā ime krīḍanakeṣu bālāḥ |
na cātra krīḍā ca ratī ca kācid bālāna ho yādṛśu mūḍhabhāvaḥ || 70 ||
[Analyze grammar]

sa tānavocachṛṇuthā kumārakā nānāvidhā yānaka yā mamāsti |
mṛgairajairgoṇavaraiśca yuktā uccā mahantā samalaṃkṛtā ca || 71 ||
[Analyze grammar]

tā bāhyato asya niveśanasya nirdhāvathā tehi karotha kāryam |
yuṣmākamarthe maya kāritāni niryātha taistuṣṭamanāḥ sametya || 72 ||
[Analyze grammar]

te yāna etādṛśakā niśāmya ārabdhavīryāstvaritā hi bhūtvā |
nirdhāvitāstatkṣaṇameva sarve ākāśi tiṣṭhanti dukhena muktāḥ || 73 ||
[Analyze grammar]

puruṣaśca so nirgata dṛṣṭva dārakān grāmasya madhye sthitu catvarasmin |
upaviśya siṃhāsani tānuvāca aho ahaṃ nirvṛtu adya mārṣāḥ || 74 ||
[Analyze grammar]

ye duḥkhalabdhā mama te tapasvinaḥ putrā priyā orasa viṃśa bālāḥ |
te dārūṇe durgagṛhe abhūvan bahūjantūpūrṇe ca subhairave ca || 75 ||
[Analyze grammar]

ādīptake jvālasahasrapūrṇe ratā ca te krīḍaratīṣu āsan |
mayā ca te mocita adya sarve yenāhu nirvāṇu samāgato 'dya || 76 ||
[Analyze grammar]

sukhasthitaṃ taṃ pitaraṃ viditvā upagamya te dāraka evamāhuḥ |
dadāhi nastāta yathābhibhāṣitaṃ trividhāni yānāni manoramāṇi || 77 ||
[Analyze grammar]

sacettava satyaka tāta sarvaṃ yadbhāṣitaṃ tatra niveśane te |
trividhāni yānāni ha saṃpradāsye dadasva kālo 'yamihādya teṣām || 78 ||
[Analyze grammar]

puruṣaśca so kośabalī bhaveta suvarṇarūpyāmaṇimuktakasya |
hiraṇya dāsāśca analpakāḥ syurupasthape ekavidhā sa yānā || 79 ||
[Analyze grammar]

ratnāmayā goṇarathā viśiṣṭā savedikāḥ kiṅkiṇijālanaddhāḥ |
chatradhvajebhiḥ samalaṃkṛtāśca muktāmaṇījālikachāditāśca || 80 ||
[Analyze grammar]

suvarṇapuṣpāṇa kṛtaiśca dāmairdeśeṣu deśeṣu pralambamānaiḥ |
bastrairudāraiḥ parisaṃvṛtāśca pratyāstṛtā dūṣyavaraiśca śuklaiḥ || 81 ||
[Analyze grammar]

mṛdukān paṭṭāna tathaiva tatra varatūlikāsaṃstṛta ye 'pi te rathāḥ |
pratyāstṛtāḥ koṭisahasramūlyairvaraiśca kockairbakahaṃsalakṣaṇaiḥ || 82 ||
[Analyze grammar]

śvetāḥ supuṣṭā balavanta goṇā mahāpramāṇā abhidarśanīyāḥ |
ye yojitā ratnaratheṣu teṣu parigṛhītāḥ puruṣairanekaiḥ || 83 ||
[Analyze grammar]

etādṛśān so puruṣo dadāti putrāṇa sarvāṇa varān viśiṣṭān |
te cāpi tuṣṭāttamanāśca tehi diśāśca vidiśāśca vrajanti krīḍakāḥ || 84 ||
[Analyze grammar]

emeva haṃ śārisutā maharṣī sattvāna trāṇaṃ ca pitā ca bhomi |
putrāśca te prāṇina sarvi mahyaṃ traidhātuke kāmavilagna bālāḥ || 85 ||
[Analyze grammar]

traidhātukaṃ co yatha tanniveśanaṃ subhairavaṃ duḥkhaśatābhikīrṇam |
aśeṣataḥ prajvalitaṃ samantājjātījarāvyādhiśatairanekaiḥ || 86 ||
[Analyze grammar]

ahaṃ ca traidhātukamukta śānto ekāntasthāyī pavane vasāmi |
traidhātukaṃ co mamidaṃ parigraho ye hyatra dahyanti mamaiti putrāḥ || 87 ||
[Analyze grammar]

ahaṃ ca ādīnava tatra darśayī viditva trāṇaṃ ahameva caiṣām |
na caiva me te śruṇi sarvi bālā yathāpi kāmeṣu vilagnabuddhayaḥ || 88 ||
[Analyze grammar]

upāyakauśalyamahaṃ prayojayī yānāni trīṇi pravadāmi caiṣām |
jñātvā ca traidhātuki nekadoṣān nirdhāvanārthāya vadāmyupāyam || 89 ||
[Analyze grammar]

māṃ caiva ye niśrita bhonti putrāḥ ṣaḍabhijña traividya mahānubhāvāḥ |
pratyekabuddhāśca bhavanti ye 'tra avivartikā ye ciha bodhisattvāḥ || 90 ||
[Analyze grammar]

samāna putrāṇa hu teṣa tatkṣaṇamimena dṛṣṭāntavareṇa paṇḍita |
vadāmi ekaṃ imu buddhayānaṃ parigṛhṇathā sarvi jinā bhaviṣyatha || 91 ||
[Analyze grammar]

taccā variṣṭhaṃ sumanoramaṃ ca viśiṣṭarūpaṃ ciha sarvaloke |
buddhāna jñānaṃ dvipadottamānāmudārarūpaṃ tatha vandanīyam || 92 ||
[Analyze grammar]

balāni dhyānāni tathā vimokṣāḥ samādhināṃ koṭiśatā ca nekā |
ayaṃ ratho īdṛśako variṣṭho ramanti yeno sada buddhaputrāḥ || 93 ||
[Analyze grammar]

krīḍanta etena kṣapenti rātrayo divasāṃśca pakṣānṛtavo 'tha māsān |
saṃvatsarānantarakalpameva ca kṣapenti kalpāna sahasrakoṭyaḥ || 94 ||
[Analyze grammar]

ratnāmayaṃ yānamidaṃ variṣṭhaṃ gacchanti yeno iha bodhimaṇḍe |
vikrīḍamānā bahubodhisattvā ye co śṛṇonti sugatasya śrāvakāḥ || 95 ||
[Analyze grammar]

evaṃ prajānāhi tvamadya tiṣya nāstīha yānaṃ dvitiyaṃ kahiṃcit |
diśo daśā sarva gaveṣayitvā sthāpetvupāyaṃ puruṣottamānām || 96 ||
[Analyze grammar]

putrā mamā yūyamahaṃ pitā vo mayā ca niṣkāsita yūya duḥkhāt |
paridahyamānā bahukalpakoṭayastraidhātukāto bhayabhairavātaḥ || 97 ||
[Analyze grammar]

evaṃ ca haṃ tatra vadāmi nirvṛtimanirvṛtā yūya tathaiva cādya |
saṃsāraduḥkhādiha yūya muktā bauddhaṃ tu yānaṃ va gaveṣitavyam || 98 ||
[Analyze grammar]

ye bodhisattvāśca ihāsti kecicchṛṇvanti sarve mama buddhanetrīm |
upāyakauśalyamidaṃ jinasya yeno vinetī bahubodhisattvān || 99 ||
[Analyze grammar]

hīneṣu kāmeṣu jugupsiteṣu ratā yadā bhontimi atra sattvāḥ |
duḥkhaṃ tadā bhāṣati lokanāyako ananyathāvādirihāryasatyam || 100 ||
[Analyze grammar]

ye cāpi duḥkhasya ajānamānā mūlaṃ na paśyantiha bālabuddhayaḥ |
mārgaṃ hi teṣāmanudarśayāmi samudāgamastṛṣṇa dukhasya saṃbhavaḥ || 101 ||
[Analyze grammar]

tṛṣṇānirodho 'tha sadā aniśritā nirodhasatyaṃ tṛtiyaṃ idaṃ me |
ananyathā yena ca mucyate naro mārgaṃ hi bhāvitva vimukta bhoti || 102 ||
[Analyze grammar]

kutaśca te śārisutā vimuktā asantagrāhātu vimukta bhonti |
na ca tāva te sarvata mukta bhonti anirvṛtāṃstān vadatīha nāyakaḥ || 103 ||
[Analyze grammar]

kikāraṇaṃ nāsya vadāmi mokṣamaprāpyimāmuttamamagrabodhim |
mamaiṣa chando ahu dharmarājā sukhāpanārthāyiha loki jātaḥ || 104 ||
[Analyze grammar]

iya śāriputrā mama dharmamudrā yā paścime kāli mayādya bhāṣitā |
hitāya lokasya sadevakasya diśāsu vidiśāsu ca deśayasva || 105 ||
[Analyze grammar]

yaścāpi te bhāṣati kaści sattvo anumodayāmīti vadeta vācam |
mūrdhnena cedaṃ pratigṛhya sūtraṃ avivartikaṃ taṃ naru dhārayestvam || 106 ||
[Analyze grammar]

dṛṣṭāśca teno purimāstathāgatāḥ satkāru teṣāṃ ca kṛto abhūṣi |
śrutaśca dharmo ayamevarūpo ya eta sūtraṃ abhiśraddadheta || 107 ||
[Analyze grammar]

ahaṃ ca tvaṃ caiva bhaveta dṛṣṭo ayaṃ ca sarvo mama bhikṣusaṃghaḥ |
dṛṣṭāśca sarve imi bodhisattvā ye śraddadhe bhāṣitameta mahyam || 108 ||
[Analyze grammar]

sūtraṃ imaṃ bālajanapramohanamabhijñajñānāna mi etu bhāṣitam |
viṣayo hi naivāstiha śrāvakāṇāṃ pratyekabuddhāna gatirna cātra || 109 ||
[Analyze grammar]

adhimuktisārastuva śāriputra kiṃ vā punarmahya ime 'nyaśrāvakāḥ |
ete 'pi śraddhāya mamaiva yānti pratyātmikaṃ jñānu na caiva vidyate || 110 ||
[Analyze grammar]

mā caiva tvaṃ stambhiṣu mā ca māniṣu māyuktayogīna vadesi etat |
bālā hi kāmeṣu sadā pramattā ajānakā dharmu kṣipeyu bhāṣitam || 111 ||
[Analyze grammar]

upāyakauśalya kṣipitva mahyaṃ yā buddhanetrī sada loki saṃsthitā |
bhṛkuṭiṃ karitvāna kṣipitva yānaṃ vipāku tasyeha śṛṇohi tīvram || 112 ||
[Analyze grammar]

kṣipitva sūtraṃ idamevarūpaṃ mayi tiṣṭhamāne parinirvṛte vā |
bhikṣūṣu vā teṣu khilāni kṛtvā teṣāṃ vipākaṃ mamihaṃ śṛṇohi || 113 ||
[Analyze grammar]

cyutvā manuṣyeṣu avīci teṣāṃ pratiṣṭha bhotī paripūrṇakalpāt |
tataśca bhūyo 'ntarakalpa nekāṃścyutāścyutāstatra patanti bālāḥ || 114 ||
[Analyze grammar]

yadā ca narakeṣu cyutā bhavanti tataśca tiryakṣu vrajanti bhūyaḥ |
sudurbalāḥ śvānaśṛgālabhūtāḥ pareṣa krīḍāpanakā bhavanti || 115 ||
[Analyze grammar]

varṇena te kālaka tatra bhonti kalmāṣakā vrāṇika kaṇḍulāśca |
nirlomakā durbala bhonti bhūyo vidveṣamāṇā mama agrabodhim || 116 ||
[Analyze grammar]

jugupsitā prāṇiṣu nitya bhonti loṣṭaprahārābhihatā rudantaḥ |
daṇḍena saṃtrāsita tatra tatra kṣudhāpipāsāhata śuṣkagātrāḥ || 117 ||
[Analyze grammar]

uṣṭrātha vā gardabha bhonti bhūyo bhāraṃ vahantaḥ kaśadaṇḍatāḍitāḥ |
āhāracintāmanucintayanto ye buddhanetrī kṣipi bālabuddhayaḥ || 118 ||
[Analyze grammar]

punaśca te kroṣṭuka bhonti tatra bībhatsakāḥ kāṇaka kuṇṭhakāśca |
utpīḍitā grāmakumārakehi loṣṭaprahārābhihatāśca bālāḥ || 119 ||
[Analyze grammar]

tataścyavitvāna ca bhūyu bālāḥ pañcāśatīnāṃ sama yojanānām |
dīrghātmabhāvā hi bhavanti prāṇino jaḍāśca mūḍhāḥ parivartamānāḥ || 120 ||
[Analyze grammar]

apādakā bhonti ca kroḍasakkino vikhādyamānā bahuprāṇikoṭibhiḥ |
sudāruṇāṃ te anubhonti vedanāṃ kṣipitva sūtraṃ idamevarūpam || 121 ||
[Analyze grammar]

puruṣātmabhāvaṃ ca yada labhante te kuṇṭhakā laṅgaka bhonti tatra |
kubjātha kāṇā ca jaḍā jaghanyā aśraddadhantā ima sūtra mahyam || 122 ||
[Analyze grammar]

apratyanīyāśca bhavanti loke pūtī mukhātteṣa pravāti gandhaḥ |
yakṣagraho ukrami teṣa kāye aśraddadhantānima buddhabodhim || 123 ||
[Analyze grammar]

daridrakā peṣaṇakārakāśca upasthāyakā nitya parasya durbalāḥ |
ābādha teṣāṃ bahukāśca bhonti anāthabhūtā viharanti loke || 124 ||
[Analyze grammar]

yasyaiva te tatra karonti sevanāmadātukāmo bhavatī sa teṣām |
dattaṃ pi co naśyati kṣiprameva phalaṃ hi pāpasya imevarūpam || 125 ||
[Analyze grammar]

yaccāpi te tatra labhanti auṣadhaṃ suyuktarūpaṃ kuśalehi dattam |
tenāpi teṣāṃ ruja bhūyu vardhate so vyādhirantaṃ na kadāci gacchati || 126 ||
[Analyze grammar]

anyehi cauryāṇi kṛtāni bhonti ḍamarātha ḍimbāstatha vigrahāśca |
dravyāpahārāśca kṛtāstathānyairnipatanti tasyopari pāpakarmaṇaḥ || 127 ||
[Analyze grammar]

na jātu so paśyati lokanāthaṃ narendrarājaṃ mahi śāsamānam |
tasyākṣaṇeṣveva hi vāsu bhoti imāṃ kṣipitvā mama buddhanetrīm || 128 ||
[Analyze grammar]

na cāpi so dharma śṛṇoti bālo badhiraśca so bhoti acetanaśca |
kṣipitva bodhīmimamevarūpāmupaśānti tasyo na kadāci bhoti || 129 ||
[Analyze grammar]

sahasra nekā nayutāṃśca bhūyaḥ kalpāna koṭyo yatha gaṅgavālikāḥ |
jaḍātmabhāvo vikalaśca bhoti kṣipitva sūtraṃ imu pāpakaṃ phalam || 130 ||
[Analyze grammar]

udyānabhūmī narako 'sya bhoti niveśanaṃ tasya apāyabhūmiḥ |
kharasūkarā kroṣṭuka bhūmisūcakāḥ pratiṣṭhitasyeha bhavanti nityam || 131 ||
[Analyze grammar]

manuṣyabhāvatvamupetya cāpi andhatva badhiratva jaḍatvameti |
parapreṣya so bhoti daridra nityaṃ tatkāli tasyābharaṇānimāni || 132 ||
[Analyze grammar]

vastrāṇi co vyādhayu bhonti tasya vraṇāna koṭīnayutāśca kāye |
vicarcikā kaṇḍu tathaiva pāmā kuṣṭhaṃ kilāsaṃ tatha āmagandhaḥ || 133 ||
[Analyze grammar]

satkāyadṛṣṭiśca ghanāsya bhoti udīryate krodhabalaṃ ca tasya |
saṃrāgu tasyātibhṛśaṃ ca bhoti tiryāṇa yonīṣu ca so sadā ramī || 134 ||
[Analyze grammar]

sacedahaṃ śārisutādya tasya paripūrṇakalpaṃ pravadeya doṣān |
yo hī mamā etu kṣipeta sūtraṃ paryantu doṣāṇa na śakya gantum || 135 ||
[Analyze grammar]

saṃpaśyamāno idameva cārthaṃ tvāṃ saṃdiśāmī ahu śāriputra |
mā haiva tvaṃ bālajanasya agrato bhāṣiṣyase sūtramimevarūpam || 136 ||
[Analyze grammar]

ye tū iha vyakta bahuśrutāśca smṛtimanta ye paṇḍita jñānavantaḥ |
ye prasthitā uttamamagrabodhiṃ tān śrāvayestvaṃ paramārthametat || 137 ||
[Analyze grammar]

dṛṣṭāśca yehī bahubuddhakoṭyaḥ kuśalaṃ ca yai ropitamaprameyam |
adhyāśayāścā dṛḍha yeṣa co syāttān śrāvayestvaṃ paramārthametat || 138 ||
[Analyze grammar]

ye vīryavantaḥ sada maitracittā bhāventi maitrīmiha dīrgharātram |
utsṛṣṭakāyā tatha jīvite ca teṣāmidaṃ sūtra bhaṇeḥ samakṣam || 139 ||
[Analyze grammar]

anyonyasaṃkalpa sagauravāśca teṣāṃ ca bālehi na saṃstavo 'sti |
ye cāpi tuṣṭā girikandareṣu tān śrāvayestvaṃ ida sūtra bhadrakam || 140 ||
[Analyze grammar]

kalyāṇamitrāṃśca niṣevamāṇāḥ pāpāṃśca mitrān parivarjayantaḥ |
yānīdṛśān paśyasi buddhaputrāṃsteṣāmidaṃ sūtra prakāśayesi || 141 ||
[Analyze grammar]

acchidraśīlā maṇiratnasādṛśā vaipulyasūtrāṇa parigrahe sthitāḥ |
paśyesi yānīdṛśa buddhaputrāṃsteṣāgrataḥ sūtramidaṃ vadesi || 142 ||
[Analyze grammar]

akrodhanā ye sada ārjavāśca kṛpāsamanvāgata sarvaprāṇiṣu |
sagauravā ye sugatasya antike teṣāgrataḥ sūtramidaṃ vadesi || 143 ||
[Analyze grammar]

yo dharmu bhāṣe pariṣāya madhye asaṅgaprāpto vadi yuktamānasaḥ |
dṛṣṭāntakoṭīnayutairanekaistasyeda sūtraṃ upadarśayesi || 144 ||
[Analyze grammar]

mūrdhnāñjaliṃ yaśca karoti baddhvā sarvajñabhāvaṃ parimārgamāṇaḥ |
daśo diśo yo 'pi ca caṃkrameta subhāṣitaṃ bhikṣu gaveṣamāṇaḥ || 145 ||
[Analyze grammar]

vaipulyasūtrāṇi ca dhārayeta na cāsya rucyanti kadācidanye |
ekāṃ pi gāthāṃ na ca dhāraye 'nyatastaṃ śrāvayestvaṃ varasūtrametat || 146 ||
[Analyze grammar]

tathāgatasyo yatha dhātu dhārayettathaiva yo mārgati koci taṃ naraḥ |
emeva yo mārgati sūtramīdṛśaṃ labhitva yo mūrdhani dhārayeta || 147 ||
[Analyze grammar]

anyeṣu sūtreṣu na kāci cintā lokāyatairanyataraiśca śāstraiḥ |
bālāna etādṛśa bhonti gocarāstāṃstvaṃ vivarjitva prakāśayeridam || 148 ||
[Analyze grammar]

pūrṇaṃ pi kalpaṃ ahu śāriputra vadeyamākāra sahasrakoṭyaḥ |
ye prasthitā uttamamagrabodhiṃ teṣāgrataḥ sūtramidaṃ vadesi || 149 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lotus Sutra A Parable

Cover of edition (2013)

The Lotus Sutra (The Saddharma-Pundarika)
by H. Kern (2013)

Buy now!
Cover of edition (2001)

The Lotus Sutra (Text with Hindi Translation)
by Ram Mohan Das (2001)

Buy now!
Like what you read? Consider supporting this website: