Lotus Sutra (Saddharma-Pundarika) [sanskrit]

by H. Kern | 2013 | 16,351 words | ISBN-13: 9788120801226

The Lotus Sutra (Saddharma-pundarika) is an important Mahayana Buddhist scripture classified as one of the nine Dharmas. the Lotus Sutra deals with a wide range of important Buddhist teachings in twenty-seven chapters including the nature of the Buddhas and the inherent potentiality of becoming Buddha within all beings. This editions only contains the Sanskrit metrical text and the corresponding English translation. Alternative titles: Saddharma-puṇḍarīka-sūtra (सद्धर्म-पुण्डरीक-सूत्र).

Chapter 2 - Skillfulness

aprameyā mahāvīrā loke samarumānuṣe |
na śakyaṃ sarvaśo jñātuṃ sarvasattvairvināyakāḥ || 1 ||
[Analyze grammar]

balā vimokṣā ye teṣāṃ vaiśāradyāśca yādṛśāḥ |
yādṛśā buddhadharmāśca na śakyaṃ jñātu kenacit || 2 ||
[Analyze grammar]

pūrve niṣevitā caryā buddhakoṭīna antike |
gambhīrā caiva sūkṣmā ca durvijñeyā sudurdṛśā || 3 ||
[Analyze grammar]

tasyāṃ cīrṇāya caryāyāṃ kalpakoṭyo acintiyā |
phalaṃ me bodhimaṇḍasmin dṛṣṭaṃ yādṛśakaṃ hi tat || 4 ||
[Analyze grammar]

ahaṃ ca tatprajānāmi ye cānye lokanāyakāḥ |
yathā yad yādṛśaṃ cāpi lakṣaṇaṃ cāsya yādṛśam || 5 ||
[Analyze grammar]

na taddarśayituṃ śakyaṃ vyāhāro 'sya na vidyate |
nāpyasau tādṛśaḥ kaścit sattvo lokasmi vidyate || 6 ||
[Analyze grammar]

yasya taṃ deśayeddharma deśitaṃ cāpi jāniyāt |
anyatra bodhisattvebhyo adhimuktīya ye sthitāḥ || 7 ||
[Analyze grammar]

ye cāpi te lokavidusya śrāvakāḥ kṛtādhikārāḥ sugatānuvarṇitāḥ |
kṣīṇāsravā antimadehadhāriṇo na teṣa viṣayo 'sti jināna jñāne || 8 ||
[Analyze grammar]

sa caiva sarvā iya lokadhātu pūrṇā bhavecchārisutopamānām |
ekībhavitvāna vicintayeyuḥ sugatasya jñānaṃ na hi śakya jānitum || 9 ||
[Analyze grammar]

saceha tvaṃ sādṛśakehi paṇḍitaiḥ pūrṇā bhaveyurdaśā pi ddiśāyo |
ye cāpi mahyaṃ imi śrāvakānye teṣāṃ pi pūrṇā bhavi evameva || 10 ||
[Analyze grammar]

ekībhavitvāna ca te 'dya sarve vicintayeyuḥ sugatasya jñānam |
na śakta sarve sahitā pi jñātuṃ yathāprameyaṃ mama buddhajñānam || 11 ||
[Analyze grammar]

pratyekabuddhāna anāsravāṇāṃ tīkṣṇendriyāṇāntimadehadhāriṇām |
diśo daśaḥ sarva bhaveyuḥ pūrṇā yathā naḍānāṃ vanaveṇunāṃ vā || 12 ||
[Analyze grammar]

eko bhavitvāna vicintayeyurmamāgradharmāṇa pradeśamātram |
kalpāna koṭīnayutānanantānna tasya bhūtaṃ parijāni artham || 13 ||
[Analyze grammar]

navayānasaṃprasthita bodhisattvāḥ kṛtādhikārā bahubuddhakoṭiṣu |
suviniścitārthā bahudharmabhāṇakāsteṣāṃ pi pūrṇā daśimā diśo bhavet || 14 ||
[Analyze grammar]

naḍāna veṇūna va nityakālamacchidrapūrṇo bhavi sarvalokaḥ |
ekībhavitvāna vicintayeyuryo dharma sākṣāt sugatena dṛṣṭaḥ || 15 ||
[Analyze grammar]

anucintayitvā bahukalpakoṭyo gaṅgā yathā vālika aprameyāḥ |
ananyacittāḥ sukhumāya prajñayā teṣāṃ pi cāsmin viṣayo na vidyate || 16 ||
[Analyze grammar]

avivartikā ye bhavi bodhisattvā analpakā yathariva gaṅgavālikāḥ |
ananyacittāśca vicintayeyusteṣāṃ pi cāsmin viṣayo na vidyate || 17 ||
[Analyze grammar]

gambhīra dharmā sukhumā pi buddhā atarkikāḥ sarvi anāsravāśca |
ahaṃ ca jānāmiha yādṛśā hi te te vā jinā loki daśaddiśāsu || 18 ||
[Analyze grammar]

yaṃ śāriputro sugataḥ prabhāṣate adhimuktisaṃpanna bhavāhi tatra |
ananyathāvādi jino maharṣī cireṇa pī bhāṣati uttamārtham || 19 ||
[Analyze grammar]

āmantrayāmī imi sarvaśrāvakān pratyekabodhāya ca ye 'bhiprasthitāḥ |
saṃsthāpitā ye maya nirvṛtīya saṃmokṣitā duḥkhaparaṃparātaḥ || 20 ||
[Analyze grammar]

upāyakauśalya mametadagraṃ bhāṣāmi dharmaṃ bahu yena loke |
tahiṃ tahiṃ lagna pramocayāmi trīṇī ca yānānyupadarśayāmi || 21 ||
[Analyze grammar]

cirasyādya narāditya īdṛśīṃ kurute kathām |
balā vimokṣā dhyānāśca aprameyā mi sparśitāḥ || 22 ||
[Analyze grammar]

bodhimaṇḍaṃ ca kīrtesi pṛcchakaste na vidyate |
saṃdhābhāṣyaṃ ca kīrtesi na ca tvāṃ kaści pṛcchati || 23 ||
[Analyze grammar]

apṛcchito vyāharasi caryāṃ varṇesi cātmanaḥ |
jñānādhigama kīrtesi gambhīraṃ ca prabhāṣase || 24 ||
[Analyze grammar]

adyeme saṃśayaprāptā vaśībhūtā anāsravāḥ |
nirvāṇaṃ prasthitā ye ca kimetad bhāṣate jinaḥ || 25 ||
[Analyze grammar]

pratyekabodhiṃ prārthentā bhikṣuṇyo bhikṣavastathā |
devā nāgāśca yakṣāśca gandharvāśca mahoragāḥ || 26 ||
[Analyze grammar]

samālapanto anyonyaṃ prekṣante dvipadottamam |
kathaṃkathī vicintentā vyākuruṣva mahāmune || 27 ||
[Analyze grammar]

yāvantaḥ śrāvakāḥ santi sugatasyeha sarvaśaḥ |
ahamatra pāramīprāpto nirdiṣṭaḥ paramarṣiṇā || 28 ||
[Analyze grammar]

mamāpi saṃśayo hyatra svake sthāne narottama |
kiṃ niṣṭhā mama nirvāṇe atha caryā mi darśitā || 29 ||
[Analyze grammar]

pramuñca ghoṣaṃ varadundubhisvarā udāharasvā yatha eṣa dharmaḥ |
ime sthitā putra jinasya aurasā vyavalokayantaśca kṛtāñjalī jinam || 30 ||
[Analyze grammar]

devāśca nāgāśca sayakṣarākṣasāḥ koṭīsahasrā yatha gaṅgavālikāḥ |
ye cāpi prārthenti samagrabodhiṃ sahasraśītiḥ paripūrṇa ye sthitāḥ || 31 ||
[Analyze grammar]

rājāna ye mahipati cakravartino ye āgatāḥ kṣetrasahasrakoṭibhiḥ |
kṛtāñjalī sarvi sagauravāḥ sthitāḥ kathaṃ nu caryāṃ paripūrayema || 32 ||
[Analyze grammar]

vispaṣṭu bhāṣasva jināna uttamā santīha parṣāya sahasra prāṇinām |
śrāddhāḥ prasannāḥ sugate sagauravā jñāsyanti ye dharmamudāhṛtaṃ te || 33 ||
[Analyze grammar]

alaṃ hi dharmeṇiha bhāṣitena sūkṣmaṃ idaṃ jñānamatarkikaṃ ca |
abhimānaprāptā bahu santi bālā nirdiṣṭadharmasmi kṣipe ajānakāḥ || 34 ||
[Analyze grammar]

bhāṣasva dharmaṃ dvipadānamuttamā ahaṃ tvāmadhyeṣami jyeṣṭhaputraḥ |
santīha prāṇīna sahasrakoṭayo ye śraddadhāsyanti te dharma bhāṣitam || 35 ||
[Analyze grammar]

ye ca tvayā pūrvabhaveṣu nityaṃ paripācitāḥ sattva sudīrgharātram |
kṛtāñjalī te pi sthitātra sarve ye śraddadhāsyanti tavaita dharmam || 36 ||
[Analyze grammar]

asmādṛśā dvādaśime śatāśca ye cāpi te prasthita agrabodhaye |
tān paśyamānaḥ sugataḥ prabhāṣatāṃ teṣāṃ ca harṣaṃ paramaṃ janetu || 37 ||
[Analyze grammar]

athābhimānaprāptā ye bhikṣubhikṣuṇyupāsakāḥ |
upāsikāśca aśrāddhāḥ sahasrāḥ pañcanūnakāḥ || 38 ||
[Analyze grammar]

apaśyanta imaṃ doṣaṃ chidraśikṣāsamanvitāḥ |
vraṇāṃśca parirakṣantaḥ prakrāntā bālabuddhayaḥ || 39 ||
[Analyze grammar]

parṣatkaṣāyatāṃ jñātvā lokanātho 'dhivāsayi |
tatteṣāṃ kuśalaṃ nāsti śṛṇuyurdharma ye imam || 40 ||
[Analyze grammar]

śuddhā ca niṣpalāvā ca susthitā pariṣanmama |
phalguvyapagatā sarvā sārā ceyaṃ pratiṣṭhitā || 41 ||
[Analyze grammar]

śṛṇohi me śārisutā yathaiṣa saṃbuddha dharmaḥ puruṣottamehi |
yathā ca buddhāḥ kathayanti nāyakā upāyakauśalyaśatairanekaiḥ || 42 ||
[Analyze grammar]

yathāśayaṃ jāniya te cariṃ ca nānādhimuktāniha prāṇakoṭinām |
citrāṇi karmāṇi viditva teṣāṃ purākṛtaṃ yatkuśalaṃ ca tehi || 43 ||
[Analyze grammar]

nānāniruktīhi ca kāraṇehi saṃprāpayāmī ima teṣa prāṇinām |
hetūhi dṛṣṭāntaśatehi cāhaṃ tathā tathā toṣayi sarvasattvān || 44 ||
[Analyze grammar]

sūtrāṇi bhāṣāmi tathaiva gāthā itivṛttakaṃ jātakamadbhutaṃ ca |
nidāna aupamyaśataiśca citrairgeyaṃ ca bhāṣāmi tathopadeśān || 45 ||
[Analyze grammar]

ye bhonti hīnābhiratā avidvasū acīrṇacaryā bahubuddhakoṭiṣu |
saṃsāralagnāśca suduḥkhitāśca nirvāṇa teṣāmupadarśayāmi || 46 ||
[Analyze grammar]

upāyametaṃ kurute svayaṃbhūrbauddhasya jñānasya prabodhanārtham |
na cāpi teṣāṃ pravade kadācid yuṣme 'pi buddhā iha loki bheṣyatha || 47 ||
[Analyze grammar]

kiṃ kāraṇaṃ kālamavekṣya tāyī kṣaṇaṃ ca dṛṣṭvā tatu paśca bhāṣate |
so 'yaṃ kṣaṇo adya kathaṃci labdho vadāmi yeneha ca bhūtaniścayam || 48 ||
[Analyze grammar]

navāṅgametanmama śāsanaṃ ca prakāśitaṃ sattvabalābalena |
upāya eṣo varadasya jñāne praveśanārthāya nidarśito me || 49 ||
[Analyze grammar]

bhavanti ye ceha sadā viśuddhā vyaktā śucī sūrata buddhaputrāḥ |
kṛtādhikārā bahubuddhakoṭiṣu vaipulyasūtrāṇi vadāmi teṣām || 50 ||
[Analyze grammar]

tathā hi te āśayasaṃpadāya viśuddharūpāya samanvitābhūn |
vadāmi tān buddha bhaviṣyatheti anāgate 'dhvāni hitānukampakāḥ || 51 ||
[Analyze grammar]

śrutvā ca prītisphuṭa bhonti sarve buddhā bhaviṣyāma jagatpradhānāḥ |
punaśca haṃ jāniya teṣa caryāṃ vaipulyasūtrāṇi prakāśayāmi || 52 ||
[Analyze grammar]

ime ca te śrāvaka nāyakasya yehi śrutaṃ śāsanametamagryam |
ekāpi gāthā śruta dhāritā vā sarveṣa bodhāya na saṃśayo 'sti || 53 ||
[Analyze grammar]

ekaṃ hi yānaṃ dvitiyaṃ na vidyate tṛtiyaṃ hi naivāsti kadāci loke |
anyatrupāyā puruṣottamānāṃ yadyānanānātvupadarśayanti || 54 ||
[Analyze grammar]

bauddhasya jñānasya prakāśanārthaṃ loke samutpadyati lokanāthaḥ |
ekaṃ hi kāryaṃ dvitiyaṃ na vidyate na hīnayānena nayanti buddhāḥ || 55 ||
[Analyze grammar]

pratiṣṭhito yatra svayaṃ svayaṃbhūryaccaiva buddhaṃ yatha yādṛśaṃ ca |
balāśca ye dhyānavimokṣa-indriyāstatraiva sattvā pi pratiṣṭhapeti || 56 ||
[Analyze grammar]

mātsaryadoṣo hi bhaveta mahyaṃ spṛśitva bodhiṃ virajāṃ viśiṣṭām |
yadi hīnayānasmi pratiṣṭhapeyamekaṃ pi sattvaṃ na mamate sādhu || 57 ||
[Analyze grammar]

mātsarya mahyaṃ na kahiṃci vidyate īrṣyā na me nāpi ca chandarāgaḥ |
ucchinna pāpā mama sarvadharmāstenāsmi buddho jagato 'nubodhāt || 58 ||
[Analyze grammar]

yathā hyahaṃ citritu lakṣaṇehi prabhāsayanto imu sarvalokam |
puraskṛtaḥ prāṇiśatairanekairdeśemimāṃ dharmasvabhāvamudrām || 59 ||
[Analyze grammar]

evaṃ ca cintemyahu śāriputra kathaṃ nu evaṃ bhavi sarvasattvāḥ |
dvātriṃśatīlakṣaṇarūpadhāriṇaḥ svayaṃprabhā lokavidū svayaṃbhūḥ || 60 ||
[Analyze grammar]

yathā ca paśyāmi yathā ca cintaye yathā ca saṃkalpa mamāsi pūrvam |
paripūrṇametat praṇidhānu mahyaṃ buddhā ca bodhiṃ ca prakāśayāmi || 61 ||
[Analyze grammar]

sacedahaṃ śārisutā vadeyaṃ sattvāna bodhāya janetha chandam |
ajānakāḥ sarva bhrameyuratra na jātu gṛhṇīyu subhāṣitaṃ me || 62 ||
[Analyze grammar]

tāṃścaiva haṃ jāniya evarūpān na cīrṇacaryāḥ purimāsu jātiṣu |
adhyoṣitāḥ kāmaguṇeṣu saktāstṛṣṇāya saṃmūrchita mohacittāḥ || 63 ||
[Analyze grammar]

te kāmahetoḥ prapatanti durgatiṃ ṣaṭsū gatīṣū parikhidyamānāḥ |
kaṭasī ca vardhenti punaḥ punaste duḥkhena saṃpīḍita alpapuṇyāḥ || 64 ||
[Analyze grammar]

vilagna dṛṣṭīgahaneṣu nityamastīti nāstīti tathāsti nāsti |
dvāṣaṣṭi dṛṣṭīkṛta niśrayitvā asanta bhāvaṃ parigṛhya te sthitāḥ || 65 ||
[Analyze grammar]

duḥśodhakā mānina dambhinaśca vaṅkāḥ śaṭhā alpaśrutāśca bālāḥ |
te naiva śṛṇvanti subuddhaghoṣaṃ kadāci pi jātisahasrakoṭiṣu || 66 ||
[Analyze grammar]

teṣāmahaṃ śārisutā upāyaṃ vadāmi duḥkhasya karotha antam |
duḥkhena saṃpīḍita dṛṣṭva sattvān nirvāṇa tatrāpyupadarśayāmi || 67 ||
[Analyze grammar]

evaṃ ca bhāṣāmyahu nityanirvṛtā ādipraśāntā imi sarvadharmāḥ |
caryāṃ ca so pūriya buddhaputro anāgate 'dhvāni jino bhaviṣyati || 68 ||
[Analyze grammar]

upāyakauśalya mamaivarūpaṃ yat trīṇi yānānyupadarśayāmi |
ekaṃ tu yānaṃ hi nayaśca eka ekā ciyaṃ deśana nāyakānām || 69 ||
[Analyze grammar]

vyapanehi kāṅkṣāṃ tatha saṃśayaṃ ca yeṣāṃ ca keṣāṃ ciha kāṅkṣa vidyate |
ananyathāvādina lokanāyakā ekaṃ idaṃ yānu dvitīyu nāsti || 70 ||
[Analyze grammar]

ye cāpyabhūvan purimāstathāgatāḥ parinirvṛtā buddhasahasra neke |
atītamadhvānamasaṃkhyakalpe teṣāṃ pramāṇaṃ na kadāci vidyate || 71 ||
[Analyze grammar]

sarvehi tehi puruṣottamehi prakāśitā dharma bahū viśuddhāḥ |
dṛṣṭāntakaiḥ kāraṇahetubhiśca upāyakauśalyaśatairanekaiḥ || 72 ||
[Analyze grammar]

sarve ca te darśayi ekayānamekaṃ ca yānaṃ avatārayanti |
ekasmi yāne paripācayanti acintiyā prāṇisahasrakoṭyaḥ || 73 ||
[Analyze grammar]

anye upāyā vividhā jinānāṃ yehī prakāśentimamagradharmam |
jñātvādhimuktiṃ tatha āśayaṃ ca tathāgatā loki sadevakasmin || 74 ||
[Analyze grammar]

ye cāpi sattvāstahi teṣa saṃmukhaṃ śṛṇvanti dharmaṃ atha vā śrutāvinaḥ |
dānaṃ ca dattaṃ caritaṃ ca śīlaṃ kṣāntyā ca saṃpādita sarvacaryāḥ || 75 ||
[Analyze grammar]

vīryeṇa dhyānena kṛtādhikārāḥ prajñāya vā cintita eti dharmāḥ |
vividhāni puṇyāni kṛtāni yehi te sarvi bodhāya abhūṣi lābhinaḥ || 76 ||
[Analyze grammar]

parinirvṛtānāṃ ca jināna teṣāṃ ye śāsane kecidabhūṣi sattvāḥ |
kṣāntā ca dāntā ca vinīta tatra te sarvi bodhāya abhūṣi lābhinaḥ || 77 ||
[Analyze grammar]

ye cāpi dhātūna karonti pūjāṃ jināna teṣāṃ parinirvṛtānām |
ratnāmayān stūpasahasra nekān suvarṇarūpyasya ca sphāṭikasya || 78 ||
[Analyze grammar]

ye cāśmagarbhasya karonti stūpān karketanāmuktamayāṃśca kecit |
vaiḍūryaśreṣṭhasya tathendranīlān te sarvi bodhāya abhūṣi lābhinaḥ || 79 ||
[Analyze grammar]

ye cāpi śaileṣu karonti stūpān ye candanānāmagurusya kecit |
ye devadārūsya karonti stūpān ye dārusaṃghātamayāṃśca kecit || 80 ||
[Analyze grammar]

iṣṭāmayān mṛttikasaṃcitān vā prītāśca kurvanti jināna stūpān |
uddiśya ye pāṃsukarāśayo 'pi aṭavīṣu durgeṣu ca kārayanti || 81 ||
[Analyze grammar]

sikatāmayān vā puna kūṭa kṛtvā ye keciduddiśya jināna stūpān |
kumārakāḥ krīḍiṣu tatra tatra te sarvi bodhāya abhūṣi lābhinaḥ || 82 ||
[Analyze grammar]

ratnāmayā bimba tathaiva kecid dvātriṃśatīlakṣaṇarūpadhāriṇaḥ |
uddiśya kārāpita yehi cāpi te sarvi bodhāya abhūṣi lābhinaḥ || 83 ||
[Analyze grammar]

ye saptaratnāmaya tatra kecid ye tāmrikā vā tatha kāṃsikā vā |
kārāpayīṣu sugatāna bimbā te sarvi bodhāya abhūṣi lābhinaḥ || 84 ||
[Analyze grammar]

sīsasya lohasya ca mṛttikāya vā kārāpayīṣu sugatāna vigrahān |
ye pustakarmāmaya darśanīyāṃste sarvi bodhāya abhūṣi lābhinaḥ || 85 ||
[Analyze grammar]

ye citrabhittīṣu karonti vigrahān paripūrṇagātrān śatapuṇyalakṣaṇān |
likhetsvayaṃ cāpi likhāpayedvā te sarvi bodhāya abhūṣi lābhinaḥ || 86 ||
[Analyze grammar]

ye cāpi kecittahi śikṣamāṇāḥ krīḍāratiṃ cāpi vinodayantaḥ |
nakhena kāṣṭhena kṛtāsi vigrahān bhittīṣu puruṣā ca kumārakā vā || 87 ||
[Analyze grammar]

sarve ca te kārūṇikā abhūvan sarve 'pi te tārayi prāṇikoṭyaḥ |
samādapentā bahubodhisatvāṃste sarvi bodhāya abhūṣi lābhinaḥ || 88 ||
[Analyze grammar]

dhātūṣu yaiścāpi tathāgatānāṃ stūpeṣu vā mṛttikavigraheṣu vā |
ālekhyabhittīṣvapi pāṃsustūpe puṣpā ca gandhā ca pradatta āsīt || 89 ||
[Analyze grammar]

vādyā ca vādāpita yehi tatra bheryo 'tha śaṅkhāḥ paṭahāḥ sughoṣakāḥ |
nirnāditā dundubhayaśca yehi pūjāvidhānāya varāgrabodhinām || 90 ||
[Analyze grammar]

vīṇāśca tālā paṇavāśca yehi mṛdaṅga vaṃśā tuṇavā manojñāḥ |
ekotsavā vā sukumārakā vā te sarvi bodhāya abhūṣi lābhinaḥ || 91 ||
[Analyze grammar]

vādāpitā jhallariyo 'pi yehi jalamaṇḍakā carpaṭamaṇḍakā vā |
sugatāna uddiśyatha pūjanārthaṃ gītaṃ sugītaṃ madhuraṃ manojñam || 92 ||
[Analyze grammar]

sarve ca te buddha abhūṣi loke kṛtvāna tāṃ bahuvidhadhātupūjām |
kimalpakaṃ pi sugatāna dhātuṣu ekaṃ pi vādāpiya vādyabhāṇḍam || 93 ||
[Analyze grammar]

puṣpeṇa caikena pi pūjayitvā ālekhyabhittau sugatāna bimbān |
vikṣiptacittā pi ca pūjayitvā anupūrva drakṣyanti ca buddhakoṭyaḥ || 94 ||
[Analyze grammar]

yaiścāñjalistatra kṛto 'pi stūpe paripūrṇa ekā talasaktikā vā |
unnāmitaṃ śīrṣamabhūnmuhūrtamavanāmitaḥ kāyu tathaikavāram || 95 ||
[Analyze grammar]

namo 'stu buddhāya kṛtaikavāraṃ yehī tadā dhātudhareṣu teṣu |
vikṣiptacittairapi ekavāraṃ te sarvi prāptā imamagrabodhim || 96 ||
[Analyze grammar]

sugatāna teṣāṃ tada tasmi kāle parinirvṛtānāmatha tiṣṭhatāṃ vā |
ye dharmanāmāpi śruṇiṃsu sattvāste sarvi bodhāya abhūṣi lābhinaḥ || 97 ||
[Analyze grammar]

anāgatā pī bahubuddhakoṭyo acintiyā yeṣu pramāṇu nāsti |
te pī jinā uttamalokanāthāḥ prakāśayiṣyanti upāyametam || 98 ||
[Analyze grammar]

upāyakauśalyamanantu teṣāṃ bhaviṣyati lokavināyakānām |
yenā vineṣyantiha prāṇakoṭyo bauddhasmi jñānasmi anāsravasmin || 99 ||
[Analyze grammar]

eko 'pi sattvo na kadāci teṣāṃ śrutvāna dharmaṃ na bhaveta buddhaḥ |
praṇidhānametaddhi tathāgatānāṃ caritva bodhāya carāpayeyam || 100 ||
[Analyze grammar]

dharmāmukhā koṭisahasra neke prakāśayiṣyanti anāgate 'dhve |
upadarśayanto imamekayānaṃ vakṣyanti dharmaṃ hi tathāgatatve || 101 ||
[Analyze grammar]

dharmasthitiṃ dharmaniyāmatāṃ ca nityasthitāṃ loki imāmakampyām |
buddhāśca bodhiṃ pṛthivīya maṇḍe prakāśayiṣyanti upāyakauśalam || 103 ||
[Analyze grammar]

daśasū diśāsū naradevapūjitāstiṣṭhanti buddhā yatha gaṅgavālikāḥ |
sukhāpanārthaṃ iha sarvaprāṇināṃ te cāpi bhāṣantimamagrabodhim || 104 ||
[Analyze grammar]

upāyakauśalya prakāśayanti vividhāni yānānyupadarśayanti |
ekaṃ ca yānaṃ paridīpayanti buddhā imāmuttamaśāntabhūmim || 105 ||
[Analyze grammar]

caritaṃ ca te jāniya sarvadehināṃ yathāśayaṃ yacca purā niṣevitam |
vīryaṃ ca sthāmaṃ ca viditva teṣāṃ jñātvādhimuktiṃ ca prakāśayanti || 106 ||
[Analyze grammar]

dṛṣṭāntahetūn bahu darśayanti bahukāraṇān jñānabalena nāyakāḥ |
nānādhimuktāṃśca viditva sattvān nānābhinirhārupadarśayanti || 107 ||
[Analyze grammar]

ahaṃ pi caitarhi jinendranāyako utpanna sattvāna sukhāpanārtham |
saṃdarśayāmī ima buddhabodhiṃ nānābhinirhārasahasrakoṭibhiḥ || 108 ||
[Analyze grammar]

deśemi dharmaṃ ca bahuprakāraṃ adhimuktimadhyāśaya jñātva prāṇinām |
saṃharṣayāmī vividhairupāyaiḥ pratyātmikaṃ jñānabalaṃ mamaitat || 109 ||
[Analyze grammar]

ahaṃ pi paśyāmi daridrasattvān prajñāya puṇyehi ca viprahīṇān |
praskanna saṃsāri niruddha durge magnāḥ punarduḥkhaparaṃparāsu || 110 ||
[Analyze grammar]

tṛṣṇāvilagnāṃścamarīva bāle kāmairihāndhīkṛta sarvakālam |
na buddhameṣanti mahānubhāvaṃ na dharma mārganti dukhāntagāminam || 111 ||
[Analyze grammar]

gatīṣu ṣaṭsu pariruddhacittāḥ kudṛṣṭidṛṣṭīṣu sthitā akampyāḥ |
duḥkhātu duḥkhānupradhāvamānāḥ kāruṇya mahyaṃ balavantu teṣu || 112 ||
[Analyze grammar]

so 'haṃ viditvā tahi bodhimaṇḍe saptāha trīṇi paripūrṇa saṃsthitaḥ |
arthaṃ vicintemimamevarūpaṃ ullokayan pādapameva tatra || 113 ||
[Analyze grammar]

prekṣāmi taṃ cānimiṣaṃ drumendraṃ tasyaiva heṣṭhe anucaṃkramāmi |
āścaryajñānaṃ ca idaṃ viśiṣṭaṃ sattvāśca mohāndha avidvasū ime || 114 ||
[Analyze grammar]

brahmā ca māṃ yācati tasmi kāle śakraśca catvāri ca lokapālāḥ |
maheśvaro īśvara eva cāpi marudgaṇānāṃ ca sahasrakoṭayaḥ || 115 ||
[Analyze grammar]

kṛtāñjalī sarvi sthitāḥ sagauravā arthaṃ ca cintemi kathaṃ karomi |
ahaṃ ca bodhīya vadāmi varṇān ime ca duḥkhairabhibhūta sattvāḥ || 116 ||
[Analyze grammar]

te mahya dharmaṃ kṣipi bālabhāṣitaṃ kṣipitva gaccheyurapāyabhūmim |
śreyo mamā naiva kadāci bhāṣituṃ adyaiva me nirvṛtirastu śāntā || 117 ||
[Analyze grammar]

purimāṃśca buddhān samanusmaranto upāyakauśalyu yathā ca teṣām |
yaṃ nūna haṃ pi ima buddhabodhiṃ tridhā vibhajyeha prakāśayeyam || 118 ||
[Analyze grammar]

evaṃ ca me cintitu eṣa dharmo ye cānye buddhā daśasu ddiśāsu |
darśiṃsu te mahya tadātmabhāvaṃ sādhuṃ ti ghoṣaṃ samudīrayanti || 119 ||
[Analyze grammar]

sādhū mune lokavināyakāgra anuttaraṃ jñānamihādhigamya |
upāyakauśalyu vicintayanto anuśikṣase lokavināyakānām || 120 ||
[Analyze grammar]

vayaṃ pi buddhāya paraṃ tadā padaṃ tṛdhā ca kṛtvāna prakāśayāmaḥ |
hīnādhimuktā hi avidvasū narā bhaviṣyathā buddha na śraddadheyuḥ || 121 ||
[Analyze grammar]

tato vayaṃ kāraṇasaṃgraheṇa upāyakauśalya niṣevamāṇāḥ |
phalābhilāṣaṃ parikīrtayantaḥ samādapemo bahubodhisattvān || 122 ||
[Analyze grammar]

ahaṃ cudagrastada āsi śrutvā ghoṣaṃ manojñaṃ puruṣarṣabhāṇām |
udagracitto bhaṇi teṣa tāyināṃ na mohavādī pravarā maharṣī || 123 ||
[Analyze grammar]

ahaṃ pi evaṃ samudācariṣye yathā vadantī vidu lokanāyakāḥ |
ahaṃ pi saṃkṣobhi imasmi dāruṇe utpanna sattvāna kaṣāyamadhye || 124 ||
[Analyze grammar]

tato hyahaṃ śārisutā viditvā vārāṇasīṃ prasthitu tasmi kāle |
tahi pañcakānāṃ pravadāmi bhikṣuṇāṃ dharmaṃ upāyena praśāntabhūmim || 125 ||
[Analyze grammar]

tataḥ pravṛttaṃ mama dharmacakraṃ nirvāṇaśabdaśca abhūṣi loke |
arhantaśabdastatha dharmaśabdaḥ saṃghasya śabdaśca abhūṣi tatra || 126 ||
[Analyze grammar]

bhāṣāmi varṣāṇi analpakāni nirvāṇabhūmiṃ cupadarśayāmi |
saṃsāraduḥkhasya ca eṣa anto evaṃ vadāmī ahu nityakālam || 127 ||
[Analyze grammar]

yasmiṃśca kāle ahu śāriputra paśyāmi putrān dvipadottamānām |
ye prasthitā uttamamagrabodhiṃ koṭīsahasrāṇi analpakāni || 128 ||
[Analyze grammar]

upasaṃkramitvā ca mamaiva antike kṛtāñjalīḥ sarvi sthitāḥ sagauravāḥ |
yehī śruto dharma jināna āsīt upāyakauśalyu bahuprakāram || 129 ||
[Analyze grammar]

tato mamā etadabhūṣi tatkṣaṇaṃ samayo mamā bhāṣitumagradharmam |
yasyāhamarthaṃ iha loki jātaḥ prakāśayāmī tamihāgrabodhim || 130 ||
[Analyze grammar]

duḥśraddadhaṃ etu bhaviṣyate 'dya nimittasaṃjñāniha bālabuddhinām |
adhimānaprāptāna avidvasūnāṃ ime tu śroṣyanti hi bodhisattvāḥ || 131 ||
[Analyze grammar]

viśāradaścāhu tadā prahṛṣṭaḥ saṃlīyanāṃ sarva vivarjayitvā |
bhāṣāmi madhye sugatātmajānāṃ tāṃścaiva bodhāya samādapemi || 132 ||
[Analyze grammar]

saṃdṛśya caitādṛśabuddhaputrāṃstavāpi kāṅkṣā vyapanīta bheṣyati |
ye cā śatā dvādaśime anāsravā buddhā bhaviṣyantimi loki sarve || 133 ||
[Analyze grammar]

yathaiva teṣāṃ purimāṇa tāyināṃ anāgatānāṃ ca jināna dharmatā |
mamāpi eṣaiva vikalpavarjitā tathaiva haṃ deśayi adya tubhyam || 134 ||
[Analyze grammar]

kadāci kahiṃci kathaṃci loke utpādu bhoti puruṣarṣabhāṇām |
utpadya cā loki anantacakṣuṣaḥ kadācidetādṛśu dharma deśayuḥ || 135 ||
[Analyze grammar]

sudurlabho īdṛśu agradharmaḥ kalpāna koṭīnayutairapi syāt |
sudurlabhā īdṛśakāśca sattvāḥ śratvāna ye śraddadhi agradharmam || 136 ||
[Analyze grammar]

audumbaraṃ puṣpa yathaiva durlabhaṃ kadāci kahiṃci kathaṃci dṛśyate |
manojñarūpaṃ ca janasya tadbhavedāścaryu lokasya sadevakasya || 137 ||
[Analyze grammar]

ataśca āścaryataraṃ vadāmi śrutvāna yo dharmamimaṃ subhāṣitam |
anumodi ekaṃ pi bhaṇeya vācaṃ kṛta sarvabuddhāna bhaveya pūjā || 138 ||
[Analyze grammar]

vyapanehi kāṅkṣāmiha saṃśayaṃ ca ārocayāmi ahu dharmarājā |
samādapemi ahamagrabodhau na śrāvakāḥ kecidihāsti mahyam || 139 ||
[Analyze grammar]

tava śāriputraitu rahasyu bhotu ye cāpi me śrāvaka mahya sarve |
ye bodhisattvāśca ime pradhānā rahasyametanmama dhārayantu || 140 ||
[Analyze grammar]

kiṃ kāraṇaṃ pañcakaṣāyakāle kṣudrāśca duṣṭāśca bhavanti sattvāḥ |
kāmairihāndhīkṛta bālabuddhayo na teṣa bodhāya kadāci cittam || 141 ||
[Analyze grammar]

śrutvā ca yānaṃ mama etadekaṃ prakāśitaṃ tena jinena āsīt |
anāgate 'dhvāni bhrameyu sattvāḥ sūtraṃ kṣipitvā narakaṃ vrajeyuḥ || 142 ||
[Analyze grammar]

lajjī śucī ye ca bhaveyu sattvāḥ saṃprasthitā uttamamagrabodhim |
viśārado bhūtva vademi teṣāmekasya yānasya anantavarṇān || 143 ||
[Analyze grammar]

etādṛśī deśana nāyakānāmupāyakauśalyamidaṃ variṣṭham |
bahūhi saṃdhāvacanehi coktaṃ durbodhyametaṃ hi aśikṣitehi || 144 ||
[Analyze grammar]

tasmāddhi saṃdhāvacanaṃ vijāniyā buddhāna lokācariyāṇa tāyinām |
jahitva kāṅkṣāṃ vijahitva saṃśayaṃ bhaviṣyathā buddha janetha harṣam || 145 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lotus Sutra Skillfulness

Cover of edition (2013)

The Lotus Sutra (The Saddharma-Pundarika)
by H. Kern (2013)

Buy now!
Cover of edition (2001)

The Lotus Sutra (Text with Hindi Translation)
by Ram Mohan Das (2001)

Buy now!
Like what you read? Consider supporting this website: